SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ॥ अथ स्तंभ लक्षणाधिकार ॥ क्षीरार्णव अ० ॥ ११५ ।। (क्रमांक अ० १७) विश्वकर्मा उवाच एक हस्ते तु मासादे स्तंभ वा चतुरं गुलम् । द्वि हस्ते अगुलसप्तं त्रिहस्ते नवमेव च ॥१॥ ततो द्वादश हस्तांत हस्तेहस्ते द्विरगुलम् । सपादाङ्गुल वृद्धि स्यात् यावत्योडशहस्तके ॥२॥ अंगुलीकास्ततो वृद्धिश्चत्वारिंशत्हस्तके। तस्योर्चे च शताद्धं च पादुनं मङ्गुलं भवेत् ॥३॥ સ્ત ભપૃથુમક શ્રી વિશ્વકર્મા કહે છે. એક હાથના પ્રાસાદને ચાર આગુલ આગળ જાડે તંભ રાખવે. બે હાથનાને સાત આંગળ ત્રણ હાથનાને નવ આંગળ, ચારથી બાર હાથ સુધીના પ્રાસાદને પ્રત્યેક હસ્તે બળે આગળની વૃદ્ધિ કરવી. તેથી સેળ હાથના પ્રાસાદને પ્રત્યેક હાથે સવા સવા આગળની વૃદ્ધિ કરવી. સત્તરથી ચાલીશ હાથ સુધીના પ્રાસાદને પ્રત્યેક હાથે એકેક આગળની અને એકતાલીસથી પચાસ હાથ સુધીના પ્રાસાદને પ્રત્યેક હાથે પિણું પિણું આગળની वृद्धि ४२वी. १-२-3. श्री विश्वकर्मा कहते हैं-एक हाथ के प्रासादको चार १६ , ३२ अंगुल मोटा स्तंभ रखना । दो हाथके प्रासादको सात अंगुल, १० तीन हाथके प्रासादको नौ अंगुल, चारसे बारह हाथ तकके प्रासादको प्रत्येक हाथ पर दो दो अंगुलकी वृद्धि करना। तेरहसे सोलह हाथके प्रासादको प्रत्येक हाथपर सवा सवा अंगुलकी वृद्धि करना । सत्रहसें चालीश हाथ तकके प्रासादको प्रत्येक हाथ पर एक, एक एक अंगुलकी वृद्धि करना । एकतालिस से पचास हाथ तक का प्रासादको प्रत्येक हाथ पर पौने पौने अंगुलकी वृद्धि करना । १-२-३. प्राकान्तर-प्रासाद दशांश स्तंभ शस्यते शुभकर्मसु । एकादशै तु कर्तव्या द्वादशै च विशेषत् ॥४॥ त्रयोदशांशे: प्रकर्तव्य शक्रांश तथोच्यने । एतन्मानं पंचधा च स्तंभान्तं विस्तरे पृथक् ॥५॥ प्रासाइन (1) शमा लागनी 13 तल, (२) मयारमा मागे, (3) २७
SR No.008421
Book TitleKshirarnava
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherBalwantrai Sompura
Publication Year
Total Pages416
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy