SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ॥ अथ रेखाविचार ॥ क्षीरार्णव अ० ११४-क्रमांक अ० १६ श्री विश्वकर्मा उवाच तथा रेखा विचारेण रिषिराज शृणोत्तमा । पंचखंडादौ खंडवृध्या एकोनत्रिंशकाविधि ॥१॥ खंडचारि कलाज्ञात्वा अंकवृद्धि क्रमेणतु । एकद्वित्री चतुः पंच पडू सप्ताष्ट क्रमोद्धता ॥२॥ अनेन क्रमयोगेन एकोनत्रिंशकावधि । पंचखंडे कलाश्चैव खंडख्य या दशपंच च ॥३॥ एकोनत्रिशे पंचत्रिंशदुत्तरे चतुशतम् । कला रेखाः समाख्याताः सर्वकामफलप्रदाः ॥४॥ -इति कलाभेदोद्भवा रेखा । શ્રી વિશ્વકર્મા કહે છે. હું ષિરાજ, હવે શિખરની રેખાનો વિચાર સાંભળી પાંચ ખંડથી એકેક ખંડ વૃદ્ધિ એગણત્રીશ ખંડ સુધીની એ ખંડ ચારી અનુક્રમે અંક વૃદ્ધિથી કરી કળા રેખા જાણવી એક બે ત્રણ ચાર પાંચ છ સાત અને આઠ એમ કમના વેગથી ઓગણત્રીશ સુધી વૃદ્ધિ કરતા જવું. પાંચ ખંડની કળા દશખંડ....એમ એગણત્રીશ ખંડ સુધીની ચાર પાંત્રીશ કળા ભેદની રેખા संघाय ते सर्व भने हात orgeी. १-२-3-४. श्री विश्वकर्मा कहते हैं--ऋषिराज, अब शिखरकी रेखाका विचार सुनो। पाँच खंडसे एक एक खंडकी वृद्धि, उनतीस खंडतककी वह खंडचारी अनुक्रमसे अंकवृद्धिसे कर कला रेखा जानना । एक दो तीन चार पाँच छः सात और आठ इस तरह क्रमके योगसे उनतीस तककी वृद्धि करते जाना । पाँच खंडकी मला दस खंड......इस तरह उनतीस खंड तककी चारसौ पैंतीस कला भेदकी रेखा सधाती हो उसे सर्वकार्यकी फलदाता जानना । १-२-३-४. तथा रेखा द्वयं गृह्य त्रय साद्धं गुणकृतं । ततो वृत्तं च भ्रामयेन रेखा सर्वकामाय ॥५॥ वृषस्थ (स्वष्ट) विमुच्यते रथमध्ये (भद्रे) च भ्रामितं । શિખરના પાયાની બે રેખા વચ્ચેના અંતરથી સાડાત્રણ ગણું કામડી जरी रखवाथी सर्व भिनाने नारी सेवा २मा थशे. ५.
SR No.008421
Book TitleKshirarnava
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherBalwantrai Sompura
Publication Year
Total Pages416
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy