SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ क्षीरार्णव अ.-११३ क्रमांक अ.-१५ षट्मासे भवेन्मृत्यु राजदंडस्तथैव च। अथवा त्रीणि मरणं जं षटमासेन संशयः ॥१८॥ स्वरवेध यदा चैव क्रियते पइभागिता ।" तत्र नारी महाव्याधि राष्ट्रभंगं प्रजायते ॥१९॥ दुर्भिक्षश्वापि रुद्रं (स) राजमृत्यायने यथा । यम शमातां निष्फलं यांति शिल्पीनं मृयते ध्रुवा ॥२०॥ अन्यथाकरणे कर्तुं क्षोनास्ति युगान्तरे । पूजायां न लभतेदेव सुम्मकीर्ति राक्षसः ॥२१॥ शोकस्य यदातस्य विरोध: स्थात्परस्परम् । गौ प्राणपीडास्यात् आतासगनिष्टरागर्भगृहावपुभवेत् ॥२२॥ को अपोषांच राजनीक्य कुर्वातीक्यस्ते । केटिरोधस्तत्र वराहा अकाले मृत्यु फलकम् ॥२३॥ अहमद फलं यांति कुकस्तलोकपीड तु । ... ... ... ... ... ... ॥२४॥ प्रासादस्य न सांगाय विस्तारोग्रे स्तथैव च । पड मध्येषु दातव्यो पोत्रिकाद्यं प्रदक्षिणे ॥२५॥ मूलनाशक त्रिसाई कर्तव्यंच तदाग्रतः । नव नाशिक भवेतंश्च सार्द्धते भद्रसनिधैः ॥२६॥ ... ... ... ... ... ... इतिश्री विश्वकर्माकृतायां क्षीरार्णवे नारद पृच्छते.........धिकारे शताने - द्वादशमोऽध्याय ॥ ११२॥ (क्रमांक अ० १४) तिश्री विश्व विरयित क्षीराव ना२६००ये पूछन............अधिारने शि६५ વિશારદ સ્થપતિ શ્રી પ્રભાશંકર ઓઘડભાઈ સોમપુરાએ રચેલી ગુર્જરભાષામાં સુપ્રભા નામની ભાષા ટીકાને એક બારસે અધ્યાય- ૧૧૨. ક્રમાંક અ૦ ૧૪. ___इति श्री विश्वकर्मा विरचित क्षीरार्णव नारदजीके संवादरूप...अधिकार का शिल्प विशारद स्थपति श्री प्रभाशंकर ओघडभाई सोमपुरा रचि हुभी सुप्रभा नामकी भाषाटीका का ११२ एकसोबारहवाँ अध्याय । ११२ (क्रमांक अ० १४)
SR No.008421
Book TitleKshirarnava
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherBalwantrai Sompura
Publication Year
Total Pages416
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy