SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ NARAPITRI * NARADITH.12.1711117137 1 PATTI अर्थ पीठथर विभाग नरपीठ द्वादश भागं सर्वतिमतोपरिद्वय (१) सार्द्धमधयसंस्थाने द्विसार्द्धश्चम्वनः ॥१२॥ सप्तभागे नरंकार्य मध्य स्थाने मुनीश्वरः । अधाकंदभागं च भागमेकं च पट्टिका ॥ १३ ॥ निर्गमं पद सार्द्ध च वायपट्टि च भागतः । तत्परि मानवाकार्या सप्तभाग समन्विता ॥ १४ ।। इमं आद्यपीठं च सर्वतोन्तर संयुत । कर्तव्यं सर्व वर्णानि नित्य कल्याण कारकम् ।। १५॥ (કામદ પીઠ કહ્યા પછી હવે મહાપીઠના થશે કહે છે CHRINE નરપીઠ, બાર ભાગનું પીઠના સર્વથી ઉપરના ભાગમાં કરવું હે મુનીશ્વર, નીચે દઢ ભાગને કંદ ઉપર અઢી ભાગની ચિપિકા ઉપર કરવી છે મુનીશ્વર, મધ્યમાં સાત ભાગમાં નર-મનુષ્ય દેવ રૂપે કરવાં. નીચે એક ભાગની કંદ વાય વાય પટ્ટીકા ઘેઢ ભાગ નીકાળે કરવી. (કુલ બાર ભાગ) એ રીતે TKANDIE સર્વેની ઉપર નર આકૃતિ સાથેનું નરપીઠ જાણવું તે સર્વ દેવ नरपीठ भाग ३२ पनि वाथी भेश यारी शु१३-१४-१५. कामदपीठके बाद अब महापाटके थरके बारेमें कहते हैं। नरपीठ बारह भागका पीठके सबसे उपरके भागमें करना । हे मुनीश्वर ! नीचे डेढ भागका कंद उपर ढाई भागकी चिप्पिका करना । हे मुनीश्वर, मध्यमें सात भागमें नरमनुष्य देव के रूप करना | नीचे एक भागकी कंद वायपट्टीका अंधारी करना । (कुल बारह भाग) देढ भागका नीकाला करना । इस तरह सर्वके उपर नर आकृति के साथका नरपीठ जानना । वह सर्व देववर्णों को करनेसे हमेशा कल्याणकारी जानना । १२-१३-१४-१५. उत्सार्य नरपीठं च काजिपीठं निवेशितम् । अष्टादश भवेत्मागं कर्तव्यं शास्त्र पारगैः ।। १६ ॥ अधः स्कंध सपादोन सपादं पट्टिका बुधैः । बाजि पट्टि अधोर्ध्व भागे निर्गमं च द्विभागत् ॥१७॥ अधः सार्द्धतरपत्र उर्ध्व चिप्पिकात्रय । नवभागे वाजिरूप एते मश्वपीकम् ॥ १८ ॥ નરપીઠ નીચે અધપીઠ અઢારભાગનું કરવાનું શિ૯પ શાસ્ત્રના પારંગતાએ કહ્યું છે. નીચે સવા ભાગને સ્કંધ, સવા ભાગની પટ્ટી, અશ્વરૂપ નીચે
SR No.008421
Book TitleKshirarnava
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherBalwantrai Sompura
Publication Year
Total Pages416
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy