SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ त्रयोदशादित्य स्वरुपम् अ.१८ भानप्रकाश दीपाण व જેના જમણા હાથમાં કમળ અને ડાબા હાથમાં લીલોતરી (3) ધારણ કરેલ છે એવા ચોથા ભાનુપ્તાન નામના સૂર્યદેવ જાણવા. ૫ ५ शाथित्तहे-- प्रथमे पद्म हस्ते च वामे शङ्ख तु हस्तके । पंचमस्तु भवेद देवः शाचित्तनाम धार्यते ॥६॥ જેના જમણા હાથમાં કમળ અને ડાબા હાથમાં શંખ ધારણ કરેલ છે એવા પાંચમા શાચિત નામના સૂર્યદેવ જાણવા. ૬ ૬ દિવાકર દેવ प्रथमे वज्रदंड च बामे तु वज्रदंडकम् । . षष्टमस्तु भवेद् देवो दिवाकरो विधीयते ॥७॥ જેના બન્ને હાથમાં વજદંડ ધારણ કરેલા છે તેવા છઠ્ઠા દિવાકર નામના सूर्य नथुपा. ७ ७ श्रूतु हे प्रथमे वदंडा च वामे पमं तु हस्तके । सप्तमं तु भवेन्नाम धूम्रकेतुर्विधीयते ॥ ८ ॥ CCT OF ધૂમ્રકેતુ सस ભાસ્કર शल' वामकरे यस्या दक्षिणे सोम एव च । मित्रा नाम त्रिनयना कुशेशयविभूषिता ॥ २३ ॥ इति मित्रा-२ प्रथमे तु करे चक्र तथा बामे च कौमुदी। मूर्तिरार्यमणी झेया सपनौ पाणिपल्लवी ॥ २४ ॥ इत्यर्यमा-३ अक्षमाला करे यस्या वजं वामे प्रतिष्ठितम् ।। सामूति रौद्री ज्ञातव्या प्रधाना पद्मभूषिता ॥ २५ ॥ इति रुद्र-४
SR No.008415
Book TitleDiparnava Purvardha
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherPrabhashankar Oghadbhai Sompura Palitana
Publication Year
Total Pages642
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy