SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ४ श्रीसिद्धहेमचन्द्रशब्दानुशासने पञ्चमोऽध्यायः। [पा० १, सू० १३३-३४. ] दुर्गम इति कर्मणीति-नात्राधारार्थे प्रत्यय इति न : नाम परिवाजिका, शंकरा नाम शकुनिका तच्छोला च । 35 बाध्यबाधकभाव इति भावः । कर्मण्यपि प्रत्ययविधाने नाम्नीति किम् ? शंकरी जिनदीक्षा ।।१३४॥ गतिकर्मण आधारतथाऽपि प्रतीतिर्यज्यत एवेति सुगदुर्ग- श० म० न्यासानुसन्धानम्--शमो०। 'नाम्नि' शब्दाभ्यां सुगमदुर्गमशब्दयो: पर्यायत्वेन प्रतीतिर्नानुचितेति इत्यस्यार्थमाह---संज्ञायामिति । 'शम्'धातोः क्विप्प्र5 तात्पर्यम् । प्रत्ययार्थस्य भेदाद् बाध्यबाधकभावाभावः, त्ययान्तस्य नाम्नो ग्रहणमन्यस्याव्युत्पन्नस्य वेत्याशङ्कायाप्रयोगस्य तु शास्त्रानुसार व्युत्पत्तिभेदेऽपि लौकिकी समाना माह-शमित्यव्ययं सुखे वर्तते इति, "शं सुखे” इति प्रवृत्तिरिति बोध्यम् ।। ५.१.१३२. ।। कोश:, तथा च तस्यैवेह ग्रहणमिति भावः । आधार इति वर्तते, तस्य च पूर्वत्र प्रत्ययार्थपरत्वेऽपीह शमित्यस्य निगों देशे। ५. १. १३३. 1 . विशेषणत्वं मत्वाऽऽह-तत्र भवतीति--सुख एव त० प्र०--निस्पूर्वाद गमेराघारे देशे डो निपात्यते। तिष्ठति न कदाचिद् दु:खे इति भाव: । अनेनाप्रत्यये । 10 निगम्यतेऽस्मिन् देशे इति-निर्गो देशः । देश इति किम् ? गुरणेऽवादेशे च--शंभवोऽर्हन इति । पूर्वतः कर्मण 45 निर्गमनः ।।१३३॥ इत्यस्यानुवृत्तिदर्शनात् शमित्येतत्कर्मण: पराद् धातोरयं प्रत्यय इति मत्वाऽऽह-शं करोतीति शंकरः इति । श० म० न्यासानुसन्धानम्-निर्गो० । 'आधारे' । . "शशु शब्दे" शं गणातीति-शंगरः । शं वृणोतीतिइति पूर्वत्र निपातनार्थसम्बद्धमिहाप्यनुवर्तते । यद्यपि शंवर:- अल्पो हरिणः । शं वदतीति-शवदः । देश इति कथनेनैवाधारार्थस्य प्रतीतिर्भवति तथापि कर्म नन्वव्ययस्य प्रायोऽधिकरणार्थप्रधानस्यैव दर्शनादिह कर्म-50 15ण्यपि प्रत्ययविधाने देशस्य वाच्यता सम्भवतीति तन्निरा- , त्वं कथमित्याशङ्कामपनुदन्नर्थान्तरमाह-'स्वः पश्य' करणायाधारपदानुवृत्तिमाश्रित्याह-आधारे देशे डो. इत्यादिष्वव्ययानां कर्मत्वदर्शनात शमि कर्मणि, निपात्यते इति । पाणिनीये व्याकरणे "अन्तात्यन्त." हेत्वादिष्वपि परत्वात कृगोबाध्यते इति-आदि[ ३. २. ४८.] इति सूत्रे भाष्ये निसो देशे डो शब्देन ताच्छील्यादिपरिग्रहः, तथा च शम्युपपदे हेत्वादिवक्तव्य इति वार्तिकं दृश्यते बहुषु पुस्तकेषु । परं तु विवक्षायामपि "डेततच्छीलानुकूले." [५.१.१०३. ] 55 20 नवीनदिक्षितादिभिस्तन्न स्वग्रन्थे गृहीतमिति दृश्यते । इति विधीयमानः करोतेयष्टः स परत्वादनेन बाध्यते, भाष्येऽपि तद्वातिकस्याग्रे-"अपर आह---डप्रकरणे यद्यपि 'ट'प्रत्ययस्य 'अ'प्रत्ययस्य च सरूपत्वेन, शमि ऽन्येष्वपि दृश्यते । इप्रकरणेऽन्येष्वपि [ उपपदेषु सर उपपदे चास्य विशेषविहितत्वेनापवादत्वमेवेति परत्वाद् डो दृश्यत इति वक्तव्यम् । ततः स्त्र्यगारगोऽश्नुते यावत् । बाधकत्वकथनं नावश्यकं तथापि उपपदमूलक विशेषविहिअन्नाय ग्रामगः । ध्वंसते गुरुतल्पगैः" इत्युक्तम् । तथा ' तत्वमस्य, हेत्वाद्यर्थमूलक विशेषविहितत्वं प्रत्ययस्येति 60 25 चानेनैव वातिकेन निर्ग इत्यादीनामपि सिद्धिरिति नवी . समानत्वेन नापवादत्वमिति परत्वमूलकमेव बाधकत्वनानां पन्थाः । पृच्छति-देश इति किमिति, उत्तर र मुचितमिति तदेवोक्तम् । टबाधं दर्शयति--शंकरा नाम यति-निर्गमनः इति–अत्राधारेऽनडेव भवति, न तु :, परिवाजिका, शंकरा नाम शकुनिका, तच्छीला देशग्रहणाभावेऽत्रापि स्यादित्यर्थः ।। ५.१.३३. ।। चेति... करोतीति टं बाधित्वाऽनेन 'अ' प्रत्यये शंकरा, परिवाजिकाया एतन्नामेत्याह-नाम 65 शमो नाम्न्यः । ५. १. १३४. ।। परिवाजिकेति, अत्र शंकरणेऽस्या हेतुत्वमिति टप्राप्तिः, 30 त०प्र०-शमो नाम्नः पराद्धातो स्नि-संज्ञायामः एवं शकुनिकायाः 'शंकरा' इति नामेत्याह प्रत्ययो भवति । शमित्यव्ययं सुखे वर्तते, तत्र भवति- शंकरा नाम शकुनिकेति, अत्र शंकरणशीलत्वमपीति शंमवोऽहंन । शं करोति--शंकरः, शंगरः, शंवरः, टप्राप्तिदित्याह-तच्छीला चेति । शमि कर्मणि हेत्वादि: शंवदः । स्वः पश्येत्यादिष्वव्ययानां कर्मत्वदर्शनाच्छमि . विवक्षायां टं बाधित्वाऽस्य प्रवृत्ती यद्यपि पुंसि रूपे 70 कर्मणि हेत्वादिष्वपि परत्वात् कृगष्टो बाध्यते--शंकरा विशेषाभावस्तथापि स्त्रियां निशेषोऽस्त्येवेत्याशयेन स्त्री
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy