SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [ पा० १, सू० १२८-२९. ] कलिकालसर्वशश्रीहेमचन्द्रसूरिमगवत्प्रणीते तथा चात्र प्रयोगानुसारमेव व्युत्पत्तिस्तदनुसारिण्येव च स्थूलभविष्णु :, स्थूलंभावुकः, असुभगः सुभगो भव-35 विभक्तिरिति फलितम् । “मदच् हर्षे" तृजादिषु प्राप्तेषु तीति-सुभगंभविष्णु :, सुभगंभावुकः, अनाढ्य पाढ्यो खश् निपात्यते, तत्र दिवादित्वात् श्ये प्राप्ते तदभावश्च भवतीति-आब्य भविष्णु :, आठ्य भावुकः । तदनिपात्यते, तदाह -खश श्याभावश्च निपात्यते इति । | न्तमुदाहर्तुमाह-अननग्नोऽनग्नो भवतीति-अन5 प्रयोगार्थ दर्शयितुं सविग्रहमुदाहरति—इरा सुरा, तया ग्नंभविष्ण:, अनग्नंभावुकः, एवम्-असुनग्नः सुनग्नो माद्यतीति-इरंमदः इति—मागम ह्रस्वादिकं प्राग्वद- भवतीति-सुनग्नभविष्ण, सुनग्नंभावुकः । अत्र नं 40 वसेयम् ॥ ५. १. १२७. ॥ . नग्नोऽनग्न;, सुष्ठ नग्नः सुनग्न इति नग्नान्तता। पद कृत्यं पृच्छति-व्यर्थ इति किमिति, व्यर्थाभावे मा नग्न-पलित-प्रिया-न्ध-स्थूल-सुभगा-ऽऽढ्य-त भूदित्याशयेनोत्तरयति-नानो भविता, नावानग्नस्य नग्नभावो विवक्षित:, किन्तु नग्नभवनमात्र विवक्षितदन्ताच्च्याच्वेभुवः खिष्णु खुक मित्यस्याप्रवृत्त्या तृच भवति । पुनः पृच्छति-अच्चे-45 10 । ५. १. १२८. ।। रिति किमिति, उत्तरयति--आढ्यीभवितेतित० प्र०-नग्नाविभ्यः केवलेभ्यस्तदन्तेभ्यश्चाच्यन्तेभ्य-पर्वमनाक्ष्य आल्यो भवतीति "कृभ्वस्तिभ्यां कर्तृ कर्मभ्यां इच्व्यर्थ वर्तमानेभ्यः पराद भवतेः खिष्णु-खुकत्रो प्रत्ययो प्रागतत्तत्त्वे चिः" [७. २. १२८. ] इति च्वो भवतः । अनम्नो नग्नो भवति-नग्नभविष्णुः, मानभावुकः; | "ईश्च्वाववस्यानव्ययस्य" [४. ३. १११. ] इत्य- . पालितंभविष्णः, पालितंभावुकः; प्रियंभविष्णुः, प्रियं- वर्णस्य ईकारे---आयीभविता, किम्वत् च्वेः सर्वापहार:50 15 भावुकः; स्थूलमविष्णुः, स्थूलभावुकः; सुभगंभविष्णुः, । [सर्वेषामित्त्वाल्लोप: ], अत्र व्यन्तत्वादस्याप्रवृत्त्या सुभगंभावुकः; आय भविष्णुः. आय भावुकः । तृच् प्रत्ययो भवति, तदाह-तृच् इति । शब्दस्वरूपं तदन्तेभ्यः--अननग्नोऽनग्नो भवति--अनग्नं भविष्णुः, विशेष्यमादाय तदन्तविध्याश्रयरणे व सिद्धे तदन्तग्रहणस्य अनग्नंभावुकः, असुनग्नः सुनग्नो भवति-सुनग्नंभविष्णु:, । वैयर्थ्यमाशङ्कयाह-उपपदविधिषु तदन्तविधिरना सुनग्नंभावुकः, इत्यादि । व्यर्थ इति किम् ? गग्नो श्रित इति - एतच "क्षेमप्रियमद्रभद्रात् खारण" [५.55 20 भविता । अच्वेरिति किम् ? आयीमविता, तृच । उपपद- १.१०५. ] इति सूत्रे प्रागेवोपपादितम्, एवं च तदन्तविधिषु तदन्तविधिरनाश्रित इति तदन्तग्रहणम् ॥१२८॥ | ग्रहणं विना तदन्तेभ्य एतेभ्यः कर्मभ्यः परत्वे प्रत्ययो . .... न स्यादिति तदन्तग्रहणमावश्यकमिति भावः ॥ ५.१, श० म० न्यासानुसन्धानम्-नग्नः । खिरण- १२८. ॥ खुको प्रत्ययाविति--खकार: खित्कार्यमकारार्थः, ---- अकारो बित्कार्यवृद्धयर्थः । अनग्नो नग्नो भवतीति कृगः खनट करणे । ५. १. १२६. 1 60 25 खिष्णो "नामिनो गुणो" [४. ३.१.] इति गुणे- त० प्र०-नग्नादिम्योऽव्यन्तम्यश्व्यर्यवृत्तिभ्यः वादाशे ङस्युक्तसमासे "खित्यनव्यया०" [३.२.१११.] परात् करोते: करणे खन प्रत्ययो भवति । करण इति इति मागमे तस्य "तौ मुमो." [ १. ३. १४. । इति "कर्तरि" [५.१ ३.] इत्यस्यापवादः । अनग्नो नग्नः सूत्रेणानुस्वारे-नग्नंभविष्णु रिति, पक्षे मस्यानुनामि- | क्रियतेऽनेन---नग्नकरणं द्यूतम् । एवं--पलितकरणं के-नग्नम्भविष्रगुः, खुकनि तु "नामिनोऽकवि०" तलम् , प्रियंकरणं शीलम् . अन्धकरणः शोकः, स्मूलं-65 30 [ ४. ३. ५१. ] इति वृद्धावावादेशे च-नग्नभावुकः, | करणं दघि सुभगंकरणं रूपम , प्राय करणं वित्तम् । नग्नम्भावुक: । एवम्--अपलित: पलितो भवतीति- तदन्तेभ्योऽपि-अननग्नोऽनग्नः क्रियतेऽनेन-धनग्नकरण: पलितंभविष्ण:, पलितंभावुकः, मागमस्य पक्षेऽनु- ! पटः, सुनग्नकरणः, अपलितंकरणो रस इत्यादि । भव्यर्थ स्वारो मः सर्वत्र विज्ञेयः । अप्रियः प्रियो भवतीति- | इत्येव-नग्नं करोति तेन, नात्र प्रकृतिविकारमावो प्रियंभविष्णः, प्रियंभावुकः, अस्थूल: स्थूलो भवतीति- | विवक्ष्यते । अच्वेरित्येव-नग्नीकुर्वन्त्यनेन । अत्र खनट-70
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy