SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [पा० १, सू० १२२-१२५. ] कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिमगवत्प्रणीते । ७७ बाधितत्वात् बक्तृतात्पर्यानुपपत्त्या मञ्चपदस्य मञ्चस्थपुरुषे वहा-भ्रालिहः । ५. १. १२३. ।। लक्षणा भवति तात्स्थ्यात् । यदुक्तमभियुक्त:--- त०प्र०-वहा-ऽभ्राभ्यां कर्मभ्यां परालिहेः खश 35 "तास्थ्यात् तथैव तादात तस्सामीप्यात तथैव च। भवति । वहं लेदि-वह लिहो गौः । अभ्रंलिहः प्रासावः तत्साहचर्यात् तादाज्ञया व लक्षणा बुधः ।।" इति 1 : 1॥१२३॥ । श० म० न्यासानुसन्धानम्-वहा०। वहं 5 तास्थ्यादित्यस्य मञ्चाः क्रोशन्तीत्युदाहरणमुक्त-लेडीति-वलिको गौरिति-वहतीति वहः स्कन्धः, मेव । ताद्धादित्यस्य कुन्ताः प्रविशन्तीति, कुन्तनाम तं लेढि जिह्वया परिमाटीत्यर्थः, एष हि बलीवानां 40 कशस्त्रधारिपुरुषेषु प्रविशत्सु कुन्तगततीक्ष्णताप्रतीतये ।। : जातिगत: स्वभावो यत् ते परस्परं स्कन्धं लिहन्ति, ताद्धयं तेष्वारोग्यायं प्रयोगः क्रियते । तत्मामीप्यादि प्रायो वहनजन्यश्रमापनोदाय तेषामियं स्वाभाविकी त्यस्य गङ्गायां घोष इति, अत्र गङ्गातीरे गङ्गापदस्य प्रवृत्तिरिति प्रतिभाति । "लिहींक आस्वादने" अत: 10 लक्षणाश्रीयते, प्रवाहरूपगङ्गापदार्थस्य घोषाधिकरण खशि अदादित्वात् विकरणाभावे खशो हित्त्वात् गुणातानुपपत्त्या वक्तृतात्पर्यानुरोधेन गङ्गापदस्य स्वसमीपे भावे मागमे तस्यानुस्वारे च–वह लिहः । अभ्रं लेढीति-45 तीरे लक्षणा, गङ्गातीरे घोष इत्युक्त्या प्रतीयमानस्य अभ्रंलिहः प्रासादः इति-यद्यपि प्रासादस्य जडतया शैत्यपावनत्वातिशयस्य प्रतिपतिहि लक्षणाश्रयणे ! लेहनकर्तृत्वमसम्भव तथापि तस्यात्युच्चतयाऽभ्रस्पर्शनो. बीजम् । तत्साहचर्यादित्यस्य छत्रिणो यान्तीति, त्रिषु त्प्रेक्षा मार्गे, तत्कर्तृ कमभ्रलेहनमुपचयंते कविप्रयोगेषु, 15 अच्छत्रिषु च सह गच्छत्सु अच्छत्रिष्वपि छत्रिसाहचर्या कविभिहि प्रासादस्य गिरिशिखरादेश्च विशेषणतया च्छत्रित्वव्यवहारो लक्षरणव । तादादित्यस्य इन्द्रार्थायां । प्रयुज्यतेऽयं शब्द: ।। ५.१.१२३. 11 स्थूणायामिन्द्रोऽयमिति प्रयोग उदाहरणम् । पाणयो ध्मायन्तेऽस्मिन्निति पाणिन्धमोऽध्वा, अन्धकाराद्यावृत इत्यर्थः, - बहु-विध्वरूस्-तिलात तुदः । ५. १. १२४. ।। तत्रहिं सर्पाद्यपनोदाय पाणयः शब्द्यन्ते । इत्येवमधिकर-: त० प्र०–एभ्यः कर्मभ्यः परात् तुदेः खश् भवति । 20णार्थेऽपीच्छन्ति केचित् । स्वोपज्ञपारायणे चाचार्येणा- बहं तुदति-बहुतुदं युगम्, विधुतुदो राह , अरुंतुवः पोडाभिनन्दितम्, तथाहि--"पाणिकरात्' इति खशि--: करः, तिलंतुदः काकः । बहोः केचिदेवेच्छन्ति ॥१२४॥ पाणिधमाः पन्थानः, पाणिधमपुरुषयोगात् पथां ताच्छ--.-.. ब्धम्, अधिकरणे वा “बहुलम्" [ ५. १. २. ] इति : श० म० न्यासानुसन्धानम्-बह० । "तुदीत् 55 खश्” इति ।। ५.१.१२१. ।। व्यथने" बहुं तुदतीति खशि तुदादित्वात् शविकरणे पूर्वाकारलोपे डित्त्वात् गुणाभावे इस्युक्तसमासे माममे 25 कूलादुद्रुजोद्वहः । ५. १. १२२. ॥ तस्यानुस्वारे -बहुंतुदं युगम्, पक्षे मस्यानुनासिके - बहुन्तुदः, एवं विधु चन्द्रं तुदतीति-विधंतुदो राहुः, त० प्र०---कूलात् कर्मणः पराभ्याम् 'उद्रुज उद्वह' : व्रणार्थकोऽरुस्शब्द:, अरुस्तुदतीति खशि उकारात् परो 60 इत्येताभ्यां परः खश् भवति । कूलमुटु जो गजः, कूल- मागमः, संयोगान्तलक्षणे सकारलोपे च--अरुंतुवः मुद्रहा नदी ॥१२२॥ पीडाकरः, तिलं तुदतीति-तिलंतुदः काकः । मत विशेषमाह-बहोः केचिदेपेच्छन्तीति-न सर्वे इति श० म० न्यासानुसन्धानम्-कूला०। "रुजोंत् । भावः । पाणिनीयेऽपि बहोः परात तुदोऽयं प्रत्ययो न 30 भङ्गे' कूलं तटमुद्रजतीति खशि तुदादित्वात् शविकरणे विधीयते ॥ ५. १. १२४. ।।। 65 डित्वाद् गुणाभावे पूर्वाकारलोपे डस्युक्तसमासे-कुल- ललाट-वात-शर्धात् तपा-ज-हाक: मुद्रुजो गजः। "वहीं प्रापणे" कूलमुद्वहतीति खशि .. । ५. १. १२५. ।। शवि मागमे च-कूलमुहा नदी ।।५. १. १२२. ॥ । त० प्र०- ललाटादिभ्यः कर्मभ्यः परेभ्यो यथा
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy