SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने पञ्चमोऽध्यायः । [पा० १, सू० ६६-६८. ] गस्य वैयर्यमाशङ्कयाह वयसि क्रियमाणः सम्भा- | Sणेव भवतीत्यर्थः । शीलादन्यत्रापि सुखाहर इति प्रयोव्यमानो वोद्यम उच्यमानो वयो गमयतीति--- गस्य दृष्टतया तदुपपत्तिमाह-अशोलेऽनुद्यमेऽर्थे पूर्वेनहि श्वशिशुः सर्वदास्थि हति, नवा क्षत्रियकुमार: णाच इति-यद्यप्येतत्सूत्राभावे शीलेऽशीले च तेन प्रत्यसर्वदा कवचं हरति, असति अस्थिहरणे कवचहरणे वा यसिद्धौ सूत्रमिदं नियमार्थ भविष्यतीति आङः परात् हगः 5 सोऽस्थिहरशब्देन कवचहरशब्देन वा कथयितं शक्यतेऽत: | शीले एवाच इति, तथापि प्रामाणिकप्रयो सम्भाव्यमानो वेत्युक्तम् । असत्यपि कवचहरणे तत्र तस्य गतिश्चिन्तनीयेति कृत्वेदमिति प्रतिभाति । लिहादेराकवचहरणसम्भावनासत्त्वेन तादृशप्रयोगस्यौचित्यात् । कृतिगणत्वादेव पूजाहाँदीनां सिद्धौ ‘अर्थोऽच" इत्यारभ्य . एवं च कवचहरणे उघ मार्थसत्त्वेन 'अनुद्यमने इत्युक्त्या । प्रवृत्तस्याचप्रकरणस्य वयर्यमाशङ्कयाह-लिहादि तत्र प्रत्ययाप्रसक्तेर्वयोग्रहणं सार्थकमिति, तदाह-उद्य- प्रपञ्चः प्रकरणमिदमिति, यद्यपि लिहादित्वादच् सिद्ध10 मार्थ वयोग्रहणमिति-अनुद्य मन इति पर्युदासप्रवृत्ति- स्तथापि कस्मात् धातोः कस्मिन्नर्थे किमुपसर्गपूर्वादच् 45 वारणायेति पर्यवसितमिति ।। ५.१.१५. ।। प्रत्यय इष्ट इति विशेषेण प्रपञ्चयितुमिदं प्रकरणमारब्ध मिति नास्य वयर्यमिति हृदयम् ।। ५. १. ६६. ।। आङः शीले । ५. १. ६६. ॥ त० प्र०-कर्मणः परावाइपूर्वाद्धरतेः शोले गम्यमाने दृति नाथात् पशाविः । ५. १. ६७. 11 ऽच् प्रत्ययो भवति । शीलं स्वाभाविकी प्रवृत्तिः। पूष्पा- त० प्र०-आभ्यां कर्मभ्यां पराद्धरते: पशो कर्तरि 15 ण्याहरतीत्येवंशील:-पुष्पाहरः, फलाहरः, सुखाहरः, I':' प्रत्ययो भवति । दृति हरति---दृतिहरि: श्वा, नाथ-50 पुष्पाचाहरणे स्वाभाविकी फलनिरपेक्षा वृत्तिरस्येत्यर्थः।हरिः सिंहः । पशाविति किम् ? दृतिहारो व्याधः, नाथआज इति किम् ? पुष्पाणि हर्ता, तृन् । शील इतिहारी गन्त्री ॥७॥ किम् ? पुष्पाहारः। 'सुखाहरः' इत्पशीलेऽनुद्यमेऽर्य पूर्वेणाच । लिहादिप्रपश्चः प्रकरणमिदम् ॥१६॥ श० म० न्यासानुसन्धानम्-इति० । हति:-- चर्मखल्लः, चर्मभस्त्रा च, चर्म इत्यपि केचित, नाथो नासा20 श० म० न्यासानुसन्धानम्-आङ: शीलशब्दस्या- | रज्जु: । इति हरतीति इप्रत्यये गुणे इस्युक्तसमासे च-55 म्यासप्रवृत्तावपि प्रयोगेणेह तदर्थग्रहणवारणाय शील दृतिहरिः श्वा, नाथं हरतीति–नाथहरिः सिंहः । शब्दार्थं ग्राहयति-शोलं स्वाभाविकी प्रवृत्तिरिति, हति-नाथहरणं पशूषु रूढं, तवायं प्रत्ययः, अन्यत्र तु स्वाभाविकी प्रवृत्ति स्वयमेव व्याख्यास्यति । पुष्पाणि तद्धरग प्रयोजन कृतमिति न तत्र प्रत्यय इप्यते । एतदेव फलानि सुखं वा आहरतीत्येवंशीलः-पुष्पाहरः, फला- | प्रभोत्तरद्वाराह-पशाविति किमिति, दृतिहारो 25 हारः, सुखाहरः इति, एतदर्थमाह -पृष्पाद्याहरणे; व्याधः इति-अत्र पशुत्वाभावादत्रास्याप्रवृत्त्याऽणेव, 60 स्वाभाविकी-फलनिरपेक्षा वत्तिरस्येत्यर्थः इति एवं नाथहारी गन्त्रीत्यत्रापि ज्ञेयम् ।। ५.१.६७. ॥ स्वभावत एव पुष्पादि आहरति, पुष्पेषु प्राकृतिक प्रेमैव । तदाहरणे कारणं न तु देवपूजादिकं तस्य प्रयोजनमिति रजः-फले-मलाद ग्रहः । ५. १. ६८. || भावः ! पदप्रयोजनं पृच्छति-आङ इति किमिति, त० प्र०-एभ्यः कर्मभ्यः पराद ग्रहेरिर्भवति । रजो30 उत्तरयति-पुष्पाणि हर्तेति, "तृन् शीलधर्मसाधुषु' । अहिः कञ्चुकः, फलेपहिवृक्षः, सूत्रनिर्देशादेत्वम्, मल. [५. २. २७. ] इति शीलादिसदर्थे तृनु प्रत्ययः, । अहिः कम्बल: । रजो-मलाभ्यां केचिदेवेच्छन्ति ॥९॥65 तदाह---तन इति-तन्तदन्ता" [२ २.६०. 1 इति षष्ठीनि प्रधाद् द्वितीया जेया। पच्छति-शील इति । श० म० न्यासानुसन्धानम्-रजः० । “ग्रहीश् किमिति, उत्तरयति-पुष्पाहारः इति देवपूजाद्यर्थ | उपादाने" रजो गृह्णातीति-रजोग्रहिः कञ्चुकः । 35 पुष्पाणि आहरतीत्यर्थः, अत्र शीलार्थाभावादस्याप्रवृत्त्या- | फलानि गृह्णातीति-फलेग्रहिव॒क्षः इति-यद्यपि वृक्षः
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy