SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशम्दानुशाशने पञ्चमोऽध्यायः । [पा० १, सू० २२-२४.] न दृश्यत इति कृष्णपक्षे पञ्चदशकलाकूटोपलक्षितः कालो- त्वेन क्रतोरपि पीयमानत्वोपच्चारात् । क्रतुशब्दार्थ परिsमावास्येति निष्कर्षः ।" इति, स्वमते तु नित्यराहुणा ! चाययति-ससोमको हि यागः क्रतुरिति-यागो चन्द्र मण्डलमाप्रियते उपरिभागवर्ती चेति विशेष: । ननु द्विधा-ससोमकोऽसोमकश्न, तत्र ससोभके यागे ऋतुघ्यरणं कृत्वा पक्षे ह्रस्वनिपातनापेक्षया वर विकल्पेन शब्दस्य प्रयोगः साम्प्रदायिकः, तथा च वाचस्पत्येऽप्युक्तम्5 यविधानं, पक्षे च व्यञ्जनान्तलक्षणो घ्यरोव बाहुलकादा-: यूपसहित: ससोमको यागः क्रतुरिति, अद्यत्वे च सामा- 40 धारे भविष्यतीति पाक्षिकह्रस्वनिपातनमनुचितमित्या- । न्यतो यागमात्रे क्रतुशब्दः प्रयुज्यते, तन्मूलं चामरादिशङ्कयाह-पक्षे यमकृत्वेत्यादि, अमावास्याशब्दमुच्चार्या- - कोशानां तथाशक्तिग्राहकत्वमेव, तथाहि अमर:-"यज्ञोकारोऽकारश्च विधीयते. तत्र हि घ्यणन्तस्य निर्देश इति : ऽव्वरः सवो यागः, सप्ततन्तुमखः क्रतुः' इत्याह, तथा निर्विवादम्, यदि यो विधीयेत तहि यान्तस्य शब्दान्त- : मेदिनीकोशेऽपि "क्रतुर्यज्ञे मुनौ पुसि" । राजा सूयते10 रत्वेन ध्यणन्तस्य ग्रहणेन तस्य ग्रहणं न स्यात्, ध्यणन्त- । ऽस्मिन्निति-राजा-लतात्मकः सोमः, सूयते-कण्यते- 45 स्यैव पाक्षिकह्रस्वनिपातने च शब्दान्नरत्वाभावेन किश्चिद् स्मिन्निति अधिकरणे व्युत्पत्तिः । राज्ञा वा सोतव्य विकृत्वेऽपि एकदेशविकृतमनन्यवत् इनि न्यायेनो- . इति--राज्ञा सोतल्यः--अभिषवद्वारा निष्पादयितव्य भयोर्ग्रहणं सुसम्पादमिति भावः ।। ५.१.२१. ॥ इति कर्मणि, राज्ञ एवं राजसूययज्ञेऽधिकारात् 'स्वाराज्य . .. .. कामो राजा राजसूयेन यजेत' इति श्रुतेः, उभयथा क्रतुसंचाय्य-कुण्डपाय्य-राजसूयं क्रतौ । ५. १. २२. 11; रेव वाच्यः ।। ५. १. २२. ॥ 15 त० प्र०-एते क्रताभिधेये घ्यणन्ता निपात्यन्ते, ---- आधारे कर्मणि वा, निपातनादेवायादेश-वीर्घत्वे अपि प्रणाय्यो निष्कामा-सम्मते ! ५. १. २३. ।। भवतः। संचीयते सोमोऽस्मिन् संचीयते याऽसाविति- त०प्र०-प्रपूनियतेध्यंग आयादेशच निपात्यते, संचाय्यः क्रतुः, संचेयोऽन्यः । कुण्ड: पीयते सोमोऽस्मिन् निष्कामेऽसंमते वाऽभिधेये । प्रणाय्योऽन्तेवासी, विषयेष्त्र कुण्डः पीयते इति वा-कुण्डपाय्यः क्रतुः, ससोमको हि | नभिलाष इत्यर्थः, प्रणास्यश्चौरः, सर्वलोकासम्मत 20 यागः क्रतुः, कुण्डपानोऽन्यः। राजा सूयतेऽस्मिन् राजा । इत्यर्थः, प्रणेयोऽन्यः ॥२३॥ वा सोतव्य इति--राजसूयः क्रतुः ॥२२॥ ------------------..- ....- .... -- ... - . ... . .. .--.. 1 श० म० न्यासानुसन्धानम्-प्ररणा० । निपातनश० म० न्यासानुसन्धानम्-संचाय्य०1. निपात- स्वरूपमाह--प्रपर्वान्नयतेरित्यादि । प्रयोगोपाधिभूतनेन शलाक्षणिक कार्य लभ्यते, तत् किमित्याह- माह-निष्कामेऽसम्मते वाऽभिधेये इति-विषया आधारे कर्मणि वेति--नह्याधारे व्यण् विहित इति भिलाषो हि काम इत्युच्यते कमेरिच्छार्थत्वात्, स निर्गतो 25 तदपि [ आधारे विधानं ] निपातनलभ्यमेव 1. किना यस्मात्, तथो कम्-प्ररणाय्योऽन्तेवासी, विषयेष्व-60 परमपि निपातनोद्देश्यमित्याह-निपातनादेवायादेश-' नभिलाष इत्यर्थ इति, प्रणीयते इत्यर्थे कर्मण्येव प्रत्ययः । दीर्घत्वे इति-आयादेशः संचाय्य-कुण्डपाय्ययोः, सर्वलोकासम्मत इति-सम्मतिर्हि प्रीतिविषयीभवनं दीर्घत्वं च राजस्य । व्युत्पत्तिमाह-संचीयते सोमो कर्मव्यापार इत्यसम्मत इत्यस्य प्रीतिविषयानह इत्यर्थः ऽस्मिन्निति-सोमो नाम लतात्मक ओषधिविशेषः, स 1 ५. १. २३. ।। 30 एकत्रीक्रियते यत्रेत्यधिकरणे, अथवा संचीयतेऽसाविति कर्मणीति भावः, क्रतविशेषस्य संज्ञेत्याह---संचाय्यः क्रतुरिति । अभ्यः चयनार्हः पदार्थः. संचेय इत्येव अत्र । धाय्या-पाय्य-सान्नाय्य-निकाय्यमृङ्-मानयप्रत्ययः । कुण्डः पीयते इति-कुण्डाकारेश्चमसैः : हवि-निवासे । ५. १. २४. ।।... पीयते सोमः -सोमलतारसोऽवेत्यर्थः, कर्मण्यपि प्रत्यये त० प्र०--धाय्यादयः शब्दा ऋगादिष्वर्थेषु यथासंख्यं 35 क्रतुरेवोच्यते, क्रतोः सोमसाध्यतया सोमस्य पीयमान- ध्यणता निपात्यन्ते, निपातनादेव च सर्वत्रायावेश::: ।
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy