SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७६ श्रीसिद्धहेमचन्द्र शम्दानुशासने पञ्चमोऽध्यायः । पा. ४, सू० ४२. ] भृशा-ऽऽभीक्ष्ण्ये हि-स्वौ यथाविधि, त-ध्वमौ ___ सध्वमौ च तद्युष्मदि-लुनीत लुनीतेत्येव यूयं तुनीथ, च तद्युष्मदि । ५. ४. ४२. ।। सुनीहि लुनीहोत्येव यूयं लुनीय; अधीध्वमधीध्वमित्येव यूयमधीध्वे, अधीष्वाधीवेत्येव यूयमधीध्वे । तथा लुनीत त०प्र०-- गुणक्रियाणामधिश्रयणादीनां क्रियान्तररव्यवहिताना साकल्यं फलातिरेको वा मृशत्वम्, प्रधान । लुनीतेत्येव यूयमलाविष्ट, सुनीहि लुनीहीत्येव यूयमला- 40 5 क्रियाया विक्त दादेः क्रियान्तरंरव्यवहितायाः पौनःपुन्य विष्ट । अधीध्वमधीध्वमित्येव यूयमध्येदवम्, अधीष्वाऽधीमामीक्ष्ण्यम्, तद्विशिष्ट सर्वकालेऽर्थे वर्तमानाद् धातोः ज्वेत्येव यूयमध्यगीढ्वम् । एवं हास्तम्यादिष्वप्युदाहार्यम् । सर्वविमक्ति-सर्ववचनविषये हि-स्वी पवमीसंबन्धिनौ ___ यथाविधीति किम् ? लुनीहि सुनीहीत्येवायं लुनाति, भवतः, यथाविधि धातोः संबन्धे-- यत एष धातोल्मि छिन्नत्ति लूयते वेति धातोः संबन्धे मा भूत् । अधीष्या: धीध्वेत्येवायमधीते, पठति अधीयते वेति धातोः संबन्धे 45 न्नेव कारके हि-स्वौ विधीयेते तस्यैव धातोस्तत्कारक10 विशिष्टस्यव संबन्धेऽनुप्रयोगरूपे सति; तथा त-ध्वमौ मा भूत् । लुनीत लुनीतेत्येव यूयं लुनीय, छिन्येति धातोः संबन्धे मा भूत् । अधीष्वमधीवमित्येव यूयमधीहि-स्वसाहचर्यात पञ्चम्या एव संबन्धिनौ, तयोः ध्वे, पठति धातोः संबन्धे मा भूत्। लुनीहि लुनीहीत-ध्वमोः संबन्धी बहुत्वविशिष्टो युष्मत, तस्मिस्त स्यादौ च भृशाभीक्ष्ण्ये द्विवचनम् । द्युस्मदि अभिधेये भवतः, चकाराद्धि-स्वौ च यथाविधि धातोः संबन्धे। ननु च मृशामीवण्ययोर्यपि विधीयते न तु 50 तत्र द्विवचनम्, इह तु द्विवचनमित्यत्र को हेतः ? 15 लुनीहि लुनोहीत्येवायं लुनाति, अनुप्रयोगात् काल- | उच्यते- या स्थापिकत्वात् प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये वचनभेदोऽभिव्यज्यते । लुनीहि लुनीहीत्येवेमौ लुनीतः, समर्थोऽवद्योतयितुमिति तदभिध्यक्तये द्विर्वचनं नापेक्षते, लुनीहि लुनीहीत्येवेमे लुनन्ति लुनीहि लुनीहीत्येव त्वं | हि-स्वादयस्तु कर्तृ-कर्म-भावार्थत्वेनास्वार्थिकत्वादसमर्थाः लुगासि, युवा लुनीयः, यूयं लुनीय; जुनीहि जुनीहीत्ये- | प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये अवयोतयितुमिति तदवद्यो- 55 वाहं लुनामि, आवां लुनीवः, वयं लुनीमः। एवं लुनीहि तनाय द्विवचनमपेक्षन्ते इति ॥४२॥ 20 लुनीहीत्येवायमलावीत, लुनीहि लुनीहित्येवायमलुनात्, लुनीहि लुनोहीत्येवाऽयं लुलाव, सुनीहि लुनीहीत्येवायं | श० म० न्यासानुसन्धानम्-भृशा० । भृशालविष्यति, तुनीहि सुनीहीत्येवायं लविता, लुनीहि सुनी. भीक्षण्ये इति- समाहारद्वन्द्वात् सप्तमी । अथ किमिदं हीत्येवायं सुनीयात्, लुनीहि लुनीहीत्येवायं लुनातु, लुनी- भृशत्वमाभीक्षण्यं चेत्याह- गुणक्रियाणामधिश्रयणाहि लुनीहीत्येवायं लूयात् । दीनां क्रियान्तररव्यवहितानां साफल्यमिति- 'सा-6025 एवमधीष्वाऽधीष्वेत्येवायमधीते, इमावधीयाते, इमे- फल्यमिति स्थाने 'साकल्येन सम्पत्तिः' इति पाठोऽन्यत्र, ऽधीयते; अधीष्वाऽधीष्वेत्येव त्वमधीष, युवामधीयाथे, पचादयो धातवोऽधिश्रयणादिके विक्लेदाद्यन्ते क्रियात्मनि ययमधीध्वे; अधीवाऽधीवेत्येवाटमधीये. आवामधी- समृदाये स्वेषामवयवानां प्रतिक्षणविनाशिनां युगपदभा. वहे, वयमधीमहे । तथा-अधोवाऽधीवेत्येवायमध्यगीष्ट, | वात् साकल्येन निर्वृति-दर्शनयोरभावेऽप्यव्यतिरेकादवसी अधीश्वाऽधीवेत्येवायमध्येत, अधीबाऽधीष्वेत्येवायमधि- । यमानतद्रपत्वादेकदेशानामेकदेशे निर्वति-दर्शनयोनिर्वत्ति-65 30 अगे, अधीष्वाऽधीष्वेत्येवायमध्येष्यते, अधीष्याऽधीष्वेत्ये-'; दर्शनभाजि प्रवर्तन्ते', तत्र केचन क्रियाभागा गुणाः परार्था वायमध्येता, अधीष्वाऽधीष्वेत्येवायमधीयीत, अधीष्वा भवन्ति, केचन मुख्या यदस्तेि गुणा:, यथा-- पचावधिधीष्वेत्येवाऽयमधीताम्, अधोव्याधीष्वेत्येवायमध्येषीष्ट । श्रयोदकावसेचन-तण्डुलाववपनधोपकर्षण-परिघट्टनावश्राएवं सर्व विभक्तिवचनान्तरेष्वपि हि-स्वावुदाहरणीयौ । वणोद्वर्तना-ऽवतारणादिलक्षणा: क्रियाभागा: कर्तव्यापार एवं मावकर्मणोरपि-शय्यस्व शय्यस्वेत्येव शय्यते रूपा विक्लत्तये तण्डुलानामोदनभावाय भवन्तो गुणाः,70 35 अशायि शायिष्यते भवता, लूयस्व लूयस्वेत्येव लूयते विक्लतिस्तु व्यापारो मुख्यः क्रियाभागस्तादादधिश्रअलावि लाविष्यते केदारः । | यणादीनाम् । तत्र या गुणक्रिया अधिश्रयणादयस्ता:
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy