SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २७० श्रीसिबहेमचन्द्रशम्दानुशासने पञ्चमोऽध्यायः । [ पा०४, सू० ३७. ] तस्य कथमपि लब्धुमशक्यत्वात्, एतच्चानेऽपि विवेचयि- | कृत्यमुदाहरति- गेयो गाथानामिति- आधमर्ण्यतो ष्यते । णिन एवावश्यकाधमये द्योतकत्वे उदाहरणमाह-- ! गांथा गायतीत्यर्थः; "कर्मणि कृतः" [२.२.८३.] __ अवश्यं करोतीति-कारी, एवम् - अवश्य हरतीति- । इति षष्ठयां- गाथानामिति । ननु "भव्यगेय." [ ५.१.40 हारी। णिनो णित्त्वादुभयत्र वृद्धिः। यत्र च स्पष्टप्रति- ! ७.] इत्यादिना सामान्यत: कर्तरि यो विहितः, स आव- 5 पत्तयेऽवश्यमित्यव्ययं प्रयुज्यते तत्र का व्यवस्थेत्याह- श्यादिद्योतकत्वेऽपि भविष्यत्येवेति तद्विधानमनर्थकमिति यदा त्वश्यमोऽपि प्रयोगः इति, उभाभ्यामपि द्यो- । चेत् ? अत्राह-णिना बाधा मा भूदिति- विशेषवितमादिति, यद्ययावश्यमोऽव्ययस्यावश्यकत्ववाचकत्वमेव हितो हि णिन् सामान्यविहितं कृत्यं बातेति तस्यापि तथापि णिन एव तद्द्योतकत्वेनावश्यमो णिनस्तद्द्योतक-विशिष्य विधानमावश्यकमिति भावः । ननु णिन् कर्तरि 45 द्योतकत्वमेवेति परम्परया उभयोरपि तद्द्योतकत्वमाया- विधीयते, कृत्याश्च न कर्तरि, अपि तु भावकर्मणोः, 10 तम्, अन्यथा तदसम्बन्धेऽसामर्थ्यात् तेन सह समासो न , "भव्यगेय." इत्यादि च निपातनं न कृत्यानां कर्तवाच स्यादिति व्यवहितेऽपि प्रयोगः स्यात्- अवश्यं स कारी, | कत्वं प्रमाणयितुमलमिति विषयभेदात् णिना कृत्यानां कारी सोऽवश्यमित्यादि, न च स इष्यते। ननु इस्यूक-बाधः कथं स्यादिति चेत् ? अत्राह- कृत्वाच्च कर्तरि स्वाभावात् "इस्युक्तं कृता" [ ३. १. ४६. ] इति न | णिनो विधानादिति, अयमाशय:- कर्तवाचकणिना सा-50 समास: प्राप्नोति, न चान्यल्लक्षणमस्ति येन समासः स्या- ] हचर्यात् तादृश एव कृत्य इह विधेयः, स च "भव्यगेय." 15 दिति यो मन्येत तं प्रत्याह- मयूरव्यंसकादित्वात् । इत्यादिना निपातित एव नान्यः, तथा चोभयोः कर्तृवा समासः इति, स्वरूपतः समासमाह- अवश्यंकारी, चकत्वेन केवलणिनो विधाने तस्य कर्तृवाचककृत्यबाधकअवश्यंहारीति- अवश्यं करोति हरतीति वाक्यम् । त्वं स्यादिति तस्यापि विधानमावश्यकम् । ननु "तत् आवश्यकत्वं नावश्यम एव मान्तस्य द्योत्यमपि त्वनव्यय- साप्यानाप्यात."३.३.२१.] इति विहिताः कृत्या 55 स्यामान्तस्यापीति तत्प्रयोगे रूपान्तरमाह-अवश्यशब्द- एवेह विधीयन्त इति कुतो नाश्रीयतेऽत आह-भावक20 प्रयोगे तु-अवश्यकारीति । अवश्यशब्दसत्ता द्रढयति- |मणोस्तु सामान्येन विधानादिति-यद्यनेनापि भाव अकारान्तोऽपि द्वनव्ययमवश्यशब्दोऽस्तीति । अथ | कर्मणोरेव विधानं स्यात् तहि तस्य सामान्यसूत्रेणेव सिद्धकृश्य मुदाहरति-- अवश्यं गेयो गाथको गीतस्येति- स्वादिह विधानमनावश्यकम् । न च णिना बाधा भा भूगाथको गीतमवश्यं गायतीति वाक्यम्, अत्र कर्तरि ये | दिति सार्थक तद्विधानमिति वाच्यम्, णिनः कर्तरि विधा-60 “य एश्चात:" [ ५. १. २८. ] इत्यनेन "आत् सन्ध्य- नाद् भावकर्मणोस्तस्याप्राप्तस्वात् तेन कृत्यानां बाधायोगो 25 क्षरस्य" [ ४. २. १.] इति कृतस्याकारस्यैकारे- गेय विषयभेदात् ।। ५. ४. ३६. ॥ इति, कतुरुक्तरवाच्च प्रथमा, कर्मणोऽनुक्तत्वाच्च "कर्मणि : कृतः" [ २. २. ८३. ] इति षष्ठयां- गीतस्येति । एव-: . अहें तृच । ५. ४. ३७. ॥ मवश्यं भवतीति वाक्ये कर्तरि ये गुणे "व्यक्ये" [१. त० प्र०- अहें कर्तरि वाच्ये धातोस्तृच् प्रत्ययो मव. २. २५. ] इत्यवादेशे--अवश्यं भव्यश्चैत्रः इति-- कर्त- ति । भवान् कन्याया वोढा, भवान् खलु च्छेदसूत्रस्य वोढा । 65 30 रुतत्वात प्रथमा। आधमण्ये उदाहर्तमवतारयति- आ. सप्तम्या बाधा मा मूवित्यहं तृज्विधानम् ॥३७॥ धमण्ये इति, तत्र णिनमुदाहरति-शतं दायी, सहस्त्रं श० म० न्यासानुसन्धानम्-अ दायीति- दाधातोणिनि "आत ऐ: कृऔ" | ४. ३. वाच्ये इति- अर्हतीत्यर्ह इति कर्तृप्रत्ययान्ताह पदसासा५३. ].इत्यकारे आयादेशे च-दायीति, 'एष्यहणेनः" या॑त् कर्तृहत्वं लब्धम्, तच्च तृच्प्रत्ययस्य वाच्यमिति [२. २. ६४. ] इति षष्ठीनिषेधात् कर्मणि द्वितीयेति- ! कृत्त्वात् तस्य कर्तरि सामान्यतो विधान 35 शतं सहस्रमिति, आधमर्ण्यतः शतं सहस्रं वा ददातीत्यर्थः। हरति- भवान् कन्याया वोढा, भवान् खलु छेदसू आधमय॑तो मम कटं करोति मम भारं वहति वा भवा- त्रस्य वोढेति- "वहीं प्रापणे" अतोऽनेन तृचि अनुस्वानित्यर्थे- कारी मे कटमसि, हारी मे भारमसीति । | रेत्त्वादिडभावे हस्य टे तकारस्य घे ढे च पूर्वढलोपेऽवर्ण
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy