SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६० - श्रीसिबहेमचन्द्रशम्दानुशासने पश्चमोऽध्यायः। [पा० ४, सू० २२-२३. ] भविष्यति च नित्यं कियातिपत्तिरुदाहार्येति भावः ।। ५. अपि स्कन्दकोद्देशं यामेनाधीयोतेति-भगवतीसूत्रगतः ४. २१.॥ स्कन्दकाभिधानः प्रविभागविशेष एकेन प्रहरेणाध्येतुं शक्य इत्यर्थः । अधाशक्यसम्भावने सावतरणमुंदाहरतिसंभावने लमर्थे तदर्थानुक्तौ । ५. ४. २२. ॥ अशक्यसम्भावने-अपि शिरसा पर्वतं भिन्द्यादिति-40 त०प्र०- अलमोऽर्थः सामध्यं तद्विषये संभावने शिरसा पर्वतभेदनमशक्यं तस्य सम्भावनमत्र । अपि खा5 श्रद्धाने गम्यमाने तदर्थस्यालमार्थस्य शब्दस्यानुक्तावप्र-रीपा भनीतेति-खारी मानविशेषः, तत्परिमितपाकयोगे धातोः सप्तमी भवति । सर्वविभक्त्यपवादः । शक्य- भोजनमशक्यं तस्यात्र सम्भावनम् । अपि समुद्रं दोभ्या संभावने-अपि मासमुपवसेत्, अपि पुण्डरिकाध्ययनमह्ना तरेदिति-बाहुभ्यां समुद्रतरणमशक्यं तस्यात्र संभावनम् । ऽधीयीत, अपि स्कन्दकोद्देशं यामेनाधीयोत । अशक्य. . संभावने- अपि शिरसा पर्वतं भिन्द्यात्, अपि खारीपाकं पदकृत्यं पृच्छति-अलमर्थ इति किमिति, उत्तरयति-45 10 भजीत, अपि समुद्रं दोभ्यां तरेत । अलमर्थ इति किम? ! निदेशस्थायी मे जिनदत्तः प्रायेण गमिष्यतीति-नात्र तस्य गमने सामर्थ्य, नवा श्रद्धानं यतः प्रायेण गमिष्यनिदेशस्थायी मे जिनदत्तः प्रायेण गमिष्यति । तदर्थानुक्ता. तीत्युक्तः, निदेशस्थायिनाऽसमर्थेनापि गन्तव्यमेव, तत्रापि विति किम् ? वसति चेत् सुराष्ट्रेषु वन्दिष्यतेऽलमुज्जय प्रायेणेत्युक्त्याऽसामयं मपि व्यज्यते, यद्यपि श्रद्धाऽभावोन्तम्, शक्तश्चैत्रो धर्म करिष्यति । अत्र सप्तमीनिमित्त ऽप्यत्र तथापि न स वाच्य इति न द्वघङ्गविकलता 1 50 मस्तीति भूते भविष्यति च क्रियातिपतने नित्य क्रियाति15 पत्तिर्भवति- अपि पर्वतं शिरसाऽमेत्स्यत् । तथा 'काकि पृच्छति- तदर्थानुक्ताविति किमिति, उत्तरयति-वस ति चेत् सुराष्ट्रषु वन्दिष्यतेऽलमुज्जयन्तमिति-अत्र न्या हेतोरपि मातुः स्तनं छिन्धात' इत्यत्र "क्षेपेऽपि-जा-! वोवर्तमाना" ५. ४.१२. इति वर्तमानां वाषित्वा, । यद्यपि सुराष्ट्रवासिन उज्जयन्तवन्दने न सामर्थ्य गम्यते चित्रमाश्चर्यमपि शिरसा पर्वतं भिन्द्यादित्यत्र तु "शेषे ! तथाप्यलंशब्दोच्चारणेन तत् कथ्यते, तथा काङ्गवकल्य । मेव, एवं शक्तश्चैत्रो धर्म करिष्यतीत्यत्रापि ज्ञेयम् । 55 भविष्यन्त्ययो" [५. ४. २०. ] इति भविष्यती च 20 बाधित्वा परत्वादनेन सप्तम्येव भवति ॥२२॥ अत्र क्रियातिपतने क्रियातिपत्तिर्भवतीत्याह-अत्र सप्त. मीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने श० म० न्यासानुसन्धानम्-संभा० । पदार्थमाह- नित्यं क्रियातिपत्तिर्भवतीति-भूतकाले “भूते" [५. अलमोऽर्थः सामर्थ्यमिति-- अलंशब्दस्य भूषणनिषेध- ४. १०.] इत्यनेन भविष्यत्काले च "सप्तम्यर्थे ०" [ ५. पर्याप्तीनामर्थानां प्रसिद्धत्वेऽपीह ग्राह्य सामर्थ्यमेवार्थ । ४. 8. 1 इत्यनेन च नित्यं क्रियातिपत्तिरिति भावः । 60 इति तात्पर्यम्, सामर्थ्य च प्रौढि: पर्याप्तिर्वा । सम्भावन । उभयसाधारणमूदाहरणमाह-अपि पर्वतं शिरसाऽभे25 इत्यस्यार्थ:- श्रद्धान इति- तच्च योग्यताध्यवसायः । त्स्यदिति । परत्वात् पूर्वसूत्रविषयेऽपि प्रवृत्तिमाह-तथा तदर्थानुक्ताविति व्याचष्टे-तदर्थस्थालमर्थार्थस्य शब्द- । काकिन्या हेतोरपि मातुः स्तनं छिन्द्यादिति- अत्र स्यानुक्तावप्रयोगे इति-तत् पदमलमर्थपरं तस्य चार्थेन | मातः स्तनच्छेदनेऽपि तस्य चरमकोटिकनीचकार्यकरणसासह बहतीहिः,तथा चालमर्थः सामर्थ्यमों यस्य तादृशस्य । मर्थ्य व्यज्यतेऽतोऽलमर्थसत्त्वमिति तात्पर्यम्, अत्र क्षेपे 65 शब्दस्याप्रयोगे सतीति फलितम् । सर्वविभक्त्यपवादः वर्तमाना प्राप्ता, चित्रमाश्चर्यमपि शिरसा पर्वत भि30 इति- सर्वविभक्तिविषयेऽभ्य विधानात् सर्वविभक्त्यपवा- न्यादिति- अत्र भविष्यन्ती प्राप्ता, उभयीं परत्वाद् दत्वमित्यर्थः । सम्भावनं च द्विविधम् - शक्यविषयस्या- बाधित्वाऽनेन सप्तमी भवति, न तु वर्तमाना-भविष्यन्त्याशक्यविषयस्य च, तत्र प्रथमं सावतरणमाह- शक्यसं- विति ।। ५. ४. २२. ।। भावने- अपि मासमुपवसेदिति- शक्यमनेन मासोप वासायेत्यर्थः, एमन्यत्रापि संगमनीयम् । अपि पुण्डरी- अयदि श्रद्धाधातौ नवा । ५. ४. २३. ।। 70 35 काध्ययनमह्नाऽधीयोतेति- उत्तराध्ययनसूत्रगतं पुण्ड- त० प्र०- श्रद्धा-संभावना, तदर्थे धातावुपपवेऽलमर्थ रीकाभिधानमध्ययनमेकेन दिवसेनाध्येतं शक्यमित्यर्थः । । विषये संभावने गम्यमाने धातोः सप्तमी वा भवति,
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy