SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४२ - श्रीसिद्धहेमचन्द्रशम्दानुशासने पञ्चमोऽध्यायः । [पा० ३, सू० १४१.] - लोपेनादन्तस्वाभावात् खलेव । खलोऽपवादो योगः वजितेभ्य एवास्य विधेकल्पिकत्वमुक्तमादन्ताञ्च नित्यमेव ॥१४॥ • विधिरिति दरिद्रातेरादन्तात् कथं खलित्याशङ्कते- कथ-35 मीषदरिद्र इति, "अशित्यस०" [ ४. ३. ७७. ] इत्यइत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधान- 1. शित्प्रत्ययविषयेऽपि दरिद्रातराकारस्य लोपविधानेन प्रत्यस्वोपजशब्दानुशासनब हवृत्ती पश्चमाध्याययस्य योत्पत्तेः पूर्वमेवाकारस्य लोपे सति आदन्तत्वमेव नास्तीति तृतीयः पादः ॥ ३॥ नानः, किन्तु खलेवेत्याह-विषयेऽप्याकारस्य लोपेनाore दन्तत्वाभावात् खलेवेति । कालादेः कर्मत्वविवक्षया 40 मात्रयाप्यधिक किचिन्न सहन्ते जिगीषवः । । दरिद्राते: सकर्मकत्वेनात्र कर्मणि प्रत्ययः । अथवा दरिद्रा। ' तीति दरिद्र इति संसाध्य पश्चादीषता योग इति कर्तइतीव त्वं धरानाथ ! धारानाथमपाकृथाः॥१॥ " प्रत्ययान्त एवायम्, किन्त्वेवं स्वीकृते शङ्कासमाधी निर्दले ................... .. ... -- ------------------ स्यातामिति पूर्वोक्तमेव सकर्मकत्वमाश्रयणीयमिति ।। ५. श० म० न्यासानुसन्धानम्- शासू० । “शासूक् ३. १४१. ॥ . - अनुशिष्टी" अनुशिष्टिनियोगः । विगृह्योदाहरति-दुःखेन । 10शिष्यते-दःशासनः इति- अत्र कर्मणि अनः, एवं ण अनः, एक-२ इति कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवद्विरचिते स्वोसुखेन शिष्यते- सुशासनः, ईषच्छासनः । कर्मणि पज्ञतत्त्वप्रकाशिकाप्रकाशे शब्दमहार्णवन्यासे श्रुटिअतिदिशति- एवमिति, “युधिंच सम्प्रहारे" सम्प्रहारो है तस्थले तपोगच्छाधिपति-सूरिसम्राट्-श्रीविजयने हननम्, दुःखेन युध्यते इति- दुर्योधनः, अन्तर्भूतण्यर्थ 3 मिसूरीश्वरपट्टालङ्कार-कविरत्न-शास्त्रविशारद: । इति लधुन्यास: । "दृश प्रेक्षणे" दुःखेन दृश्यते इति -- व्याकरणवाचस्पति-श्रीविजयलावण्यसूरिनिर्मिनः । “भूषीच तितिक्षायाम्" दुःखेन मष्यते इति तानुसन्धानेन पूर्णतां नीते पञ्चमाध्यायस्य दर्मर्षणः । अथाकारान्तत उदाहर्तुमवतारयति-आदन्ते- तृतीयः पादः समाप्तः ॥ ति । भावे उदाहरति- दुरुत्थानं भवतेति- "ठो गतिनिवृत्ती" उत्पूर्वः, दुःखेनोत्थीयते इति- दुरुत्थानं भवता, मात्रयाऽप्यधिक किञ्चिन्न सहन्ते जिगीषवः । .. सुखेनोत्थीयते इति-सूत्थानम, ईषत्थानमिति-"उदः । इतीव त्वं धरानाथ धारानाथमपाकृथाः ॥१६।। 20 स्था०" [१.३. ४४.] इति सलोपः । “पां पाने" . दुःखेन पीयत इति- दुष्पानं पयो भवता, सुखेन पीयते । त- दुष्पान पया भवता, सुखेन पीयते । अनुसन्धायकस्य-जिगीषवः विजेतुमिच्छवो जना:, 55 इति- सुपानम, ईषत्पानमिति- पयो भवतेत्यत्रापि मात्रयाऽपि लेशेनापि, अथ च स्वरविशेषसूचकचिह्नवियोज्यम्, कर्मणि प्रयोगः, दुष्पानमित्यत्र "निर्दबहिरा०" शेषेणापि, अधिकं स्वत उत्कृष्टम्, किश्चित् किमपि तरमाह- आदन्त- ! वस्तु, न सहन्ते, न मर्षयन्ति, इतीव इति विज्ञायेव, 25 जितेभ्यः केचिद् विकल्पमिच्छन्तीति । तन्मते | धरानाथ ! हे भूपाल !, त्वं धारानार्थ धारानगरीपति खलपि भवतीति रूपद्वयमित्याह- तन्मते- दुःशासः भोजम. अपाकथाः अपाकार्षीः निजितवानित्यर्थः, त्वं 60 इत्यादि । मतान्तरोतार्थस्य शिष्टप्रयोगानुकूलत्वं दर्श- । धरानाथः स चात्मानं धासनाथं कथयन्, धकारख्यञ्जनयति- दुर्दर्शी हि राजा कार्याकार्यविपर्यासमासन्नः युक्तया आकारमूचिकया मात्र या आत्मानमधिकं मन्यानः, कार्यते इति- आसन्नः सुदर्शनोऽप्यन्यैर्दुर्दर्शः, राजा, आ- मात्रयाऽप्यधिकं किमपि सोढुमशक्नुवता त्वयाऽपाकृत 30 सन्नरेव कार्याकार्यविपर्यास कार्यत इत्यन्वयः । ये केचित् , इति भावः। अवोत्प्रेक्षालङ्कारः ॥१६॥ कार्याकार्ययाथातथ्यं ब्रयुस्ते राज्ञो व्यवहिता:, आसन्नाश्च । केचिद् द्वेषेणेस्थमेव राज्ञो हितमिति भ्रान्त्या वा कार्य- । मकारयित्वाऽकार्यमेव कारयन्तीति भावः । ननु आदन्त
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy