SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१५ श्रीसिबहेमचन्द्रशम्दानुशासने पञ्चमोऽध्यायः। [पा० ३, सू० १०२-१०५. ] -- - इत्यनेनाप्राप्तौ निपातनमनयोः, अनेनाङि आकारलोपे मिति मन्दानस्तदर्थ कृतमुपायमाह-अन्ये तु क्तिप्रत्यचापि-श्रद्धा, अन्तर्धा।। ५. ३. १०१. 11 यबाधनार्थमटतेरयङन्तस्य यप्रत्ययं द्विवचनं पूर्व दीर्घत्वं च निपातयन्ति- अटनमटाट घेति । तदुपरेः सृ-चरेर्यः । ५. ३. १०२. ।। क्तम्- "परिचर्या-परिसर्या-गया-ऽटाटयानामुपसंख्यात० प्र०- परिपूर्वाभ्यां सृ-चरिभ्यां परः स्त्रियां यः । नम्" इति वातिके दीक्षितेन-अटते: शे यकि ट्यशब्दस्य 40 5 प्रत्ययो भवति, भावाऽकोंः । भाव इत्यन्ये । परिसर्या, | द्वित्वं पूर्वभागे यकारनिवृत्तिीर्घ श्वेति । अटतेयङन्तात् परिचर्या । परेरिति किम् ? संसृतिः, चूतिः ॥१०॥ तु प्रत्ययान्तनिमित्तेऽकारप्रत्यये कृतेऽलोपे यलोपे चाटाटेति ___ श० म० न्यासानुसन्धानम-परेः । “सं गतो" | रूपं तैः स्वीक्रियते । पुनः पुनरटनमटाटा, अटनमटाटयति परिपूर्वादतो ये गणे आपि च-परिसर्या"चर भक्षणे | ॥५. ३.१०३. 11 च" चकाराद् गती, परिचर्या । पृच्छति- परेरिति जागुरश्च । ५. ३. १०४. ॥ 45 10 किमिति, अन्योपसर्गपूर्वात् केवलाच्च मा भूदित्याशयेनो त०प्र०-जागर्तेः स्त्रियामः प्रत्ययो यश्च भवति । तरयत्ति- संसृतिः, अत्र क्तिरेव, एवं-संचूतिरिति-अत्र "ति चोपान्त्यातोऽनोदुः" [४.१. ५४. ] इत्यत उः, | भावाऽकत्रों: । भाव इत्यन्ये । जागरा, जागर्या ॥१०४॥ तस्य "म्वादेर्नामिनो०" [ २. १. ६३. ] इति दीर्घः श० म० न्यासानुसन्धानम्- जागृ० । “जागृक् ।। ५. ३. १०२. ।। निद्राक्षये" अतोऽप्रत्यये यप्रत्यये च गुणे स्त्रियामापि च जागरा, जागर्या । स्त्रियां क्त्यपवादी, तेन जागतिरिति 50 15 वाटाट्यातू । ५. ३. १०३. ॥ जागुर्भावे प्रयुज्यमानः प्रयोगोऽसाधुरेव, क्वचित् कोशादात० प्र०-अटतेयंडन्तात् स्त्रियां यः प्रत्ययो वा भवति, वपि जागतिरिति प्रयुक्तः स बाहुलकादिति मन्तव्यम् ।। ५. मावाकोंः । भाव इत्यन्ये । अटाटया, पक्ष-अप्रत्य ३. १०४. ।। यः-अटाटा । अन्ये तु क्तिप्रत्ययबाधनार्थमटतेरयङन्तस्य यप्रत्ययं द्विर्वचनं पूर्वदीर्घत्वं च निपात्यन्ति-अटनमटाटया शंसि-प्रत्ययात् । ५. ३. १०५. ।। 20॥१०॥ त० प्र०-शंसेः प्रत्ययान्तेभ्यश्च धातुभ्यो भावाऽकों:55 स्त्रियामः प्रत्ययो भवति । प्रशंसा, गोपाया, ऋतीया, श० म० न्यासानुसन्धानम-वाऽ० । अटाटय ति धातुपाठेऽदृष्टत्वादाह-अटतेर्यन्तादिति । भाव एवे. मीमांसा, कण्डूया, लोलूया, चिकीर्षा, पुत्रकाम्या. पुत्रीया, त्यन्ये इति-पाणिनीयेऽपि भावमात्र एव विगृहीतत्वमु गवा, गल्भा, श्येनाया, पटपटाया। शंसः क्तनिट इति तं पूर्वत्र । "अट गतौ" भशं पुनः पुना अटनमिति वचनम् ॥१०॥ 25''अट्यति०" [ ३. ४.१०. 1 इति यडि "स्वरादेढि-| श० म० न्यासानुसन्धानम्-शंसि०। “शंसू स्तुती 60 तीयः" | ४. १. ४. 1 इति द्वितीयस्थकस्वरांशस्य ' ट्य च " चकाराद हिंसायाम् अतोऽनेन 'अ'प्रत्यये स्त्रियाइत्यस्य द्वित्वे पूर्वस्थानादिव्यजनलोपे "आगुणावन्यादे:" | मापि च-प्रशंसा । ‘गुपौ रक्षणे” अतः 'गुपो-धूप." [४. १. ४८. ] इत्यस्य आकारे च 'अटाट्य' इति [३. ४. १. ] इति स्वार्थे आयप्रत्यये उपान्त्यगुणे च यङन्तो धातुः, ततोऽनेन ये 'अतः"[ ४. ३.८२.] इत्य- गोपाय' इति प्रत्ययान्ताद् धातोरनेन 'अ'प्रत्यये पूर्वा30 कारलोपे “योऽशिति" | ४. ३.८०.] इति यलोपे । कारलोपे स्त्रियामापि च-गोपाया । "ऋत घृणागतिस्प-65 स्त्रियामापि च-अटाटया । अस्य वैकल्पिकत्वात् पक्षे । धैः" अत: "ऋतेमयः" [ ३. ४. ३.] इति स्वार्थे किमित्याह- पक्षे-अः प्रत्ययः- अटाटेति- 'शंसि- डीयप्रत्यये ङित्त्वादुपान्त्यगुणाभावे 'ऋतीय' इत्यतोऽप्र- . प्रत्ययात्'' [ ५.३.१०५.] इति अप्रत्यये प्राग्वदका-त्यये- ऋतीया। "मानि-पूजायाम्" अतो विचारार्थे रयकारयोलोपे स्त्रियामापि च-अटाटा । अटतेयंलुब- "शान्-दान-मान्०" [ ३.४, ७. 1 इत्यनेन स्वार्थ सनि 35न्तस्यैवं रूपसिद्धावपि अटतिरिति रूपं स्यादेव, तच्चानि- 'सन्-यडश्न" [४.१.३.] इत्याद्यस्यैकस्वरांशस्य 70 ०२
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy