SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २१. श्रीसिद्धहेमचनशम्दानुशासने पञ्चमोऽध्यायः। [पा० ३, सू० ८४-८५. ] भवति । वेपथुः, वमपुः, श्वययुः, स्फूर्जयुः, भ्रासयुः, । तस्य सम्बन्धाय मण्डूकप्लुत्याऽनुवृत्तिकल्पना प्रसज्येभन्दयुः, भवथुः, ववथुः । असरूपस्वाद घालावपि-वेपः, तेति द्वितीया प्रतिकूलतेति दोषद्वयवारणाय तेनेत्यस्य क्षवः ॥८॥ । धात्वर्थेन इत्यर्थः कृतः । तथा च नात्र तृतीयान्तात् श०म० न्यासानुसन्धानम्-टिवतो०।ट इत यस्यत- ! प्रत्ययोऽपि तु प्रयोगार्थप्रत्यायनाय विग्रहमात्र प्रदर्शनमेत-40 5 स्मादित्यर्थः, ट्वितो धातवश्वेमे- "टुवेपृङ् चलने""टुव- ।। दिति कृत्प्रत्यय एवायम् । कृतमित्यस्यार्थमाहमू उद्गिरणे" "ट्वोश्वि गति-वृद्धचो" "टवोसर्जा मिति- करोतेरुत्पत्त्यनुकूलव्यापारोऽर्थः, तिप्रत्ययार्थो वज्रनि?" "टुभ्रासि दीप्ती" "नद समदी" "क्षक विषयतारूपं कर्मस्वम्, तथा च करोतेयापारांशत्यागात् शब्दे" "टुडेंट् उपतापे” इत्यादयः । अतोऽनेनाथी-वेपथुः, फलमात्रस्य च परिग्रहादिहोत्पत्तिविषयभूतार्थमात्रविव | क्षेति निवृत्तमिति व्याख्यानस्वरस:, अन्यथा कृतमित्यस्य 45 वमयुः, श्वयथुः, स्फूर्जयुः, भ्रासयुः नन्दथुः, क्षवथुः, 10 दवथुरिति, ‘श्वयथुः, क्षवयुः, दवथुः' इत्यत्र “नामिन निर्वतितमित्यर्थः कर्तव्यः स्यात् । पात्वर्थस्य च तृतीयागुणो०" [४. ३.१.] इति नाम्यन्तलक्षणे गुणे न्ततया निर्देशाय घान्तेन विग्रहः, नहि धातोस्तृतीया प्रथमेऽयादेशः, इतरयोरवादेशो विज्ञेयः । 'असरूपोऽप विभक्तिरुत्पादयितुं शक्यते । तदाह-पाकेन निर्वत्तमिति। वादे वोत्सर्गः प्राक् क्तेः' [ ५. १. १६. ] इति घन् ! "डुपची पाके" ड्त्विादनेन त्रिमकि "चज: कागम्' अल चापि भवतीत्याह-असरूपत्वाद घालावपि इति, [२.१.८६.1 इति चस्य कत्वे-पक्त्रिममिति। एवं 50 15 तत्र सामान्यसूत्रेण धनि उपान्त्यगुणे च- वेपः इति, "डुवपी बीजसन्ताने" वापेन निर्वत्तमिति त्रिमकि "यजा- . उपर्णान्तलक्षणेऽलि च-क्षवः इति ।। ५. ३. ८३. ।।। दिवचेः किति" [ ४. १.७६. ] इति वृति- उत्रिम मिति । "डुकृग् करणे" करणेन निवृत्तमिति-- कृत्रिम. डितस्त्रिमा तत्कृतम् । ५. ३. ५४. ॥ मिति । "डुलभिष् प्राप्ती" लाभेन निर्वृत्तमिति त्रिमकि त० प्र०-डिवतो धातो वाऽकोंस्त्रिमा प्रत्ययो "अधश्चतुर्थात् तथोधः' [२. १. ७६.] इति तकारस्य घे 55 भवति, तेन-धात्वर्यन, कृत-निर्वत्तमित्येतस्मिन्नर्थे । पाकेन ! "तृतीयस्तुतीयचतुर्थे" [१.३.४८.] इति भस्य बे 20 निर्वृत्तं-पक्किमम्, उप्तिमम् कृत्रिमम, लब्ध्रिमम्,विहि- लन्ध्रिममिति । "डुधांग्क् धारणे च" चकराद् दाने, त्रिमम, याचित्रिमम, दिवदसाविति कश्चित्-याचयुः । विधिना निर्वृत्तमिति त्रिमकि “धागः" [ ४. ४. १५. ] ककार: कितकार्यार्थः ।।४।। इति 'हि' इत्यादेशे-विहित्रिममिति। "डुयाचग याच्याश० म० न्यासानुसन्धानम्-डिवत० । डु इत् | याम्" याचनेन निवृत्तमिति त्रिमकि "स्ताद्यशितो." [४.60 यस्य तादृशादित्यर्थः। तस्कृतमित्यस्यार्थस्य यद्यपि तद्धित-: ४. ३२. ] इतौटि च-याचित्रिममिति । याचेः पाणि25 स्वभावत्वम्, तथाहि-तत्र व्याख्यास्यते तेन कृतमिति, नीयादौ दिवत्वेनाह-दिवदसाविति कश्चिदिति, तथा तथा च यस्य तृतीयान्तत्वयोग्यता तत एव प्रत्ययेन च ततो नायं प्रत्ययोऽपि तु पूर्वविहितोऽथुरेवेत्याह-याचभाव्यमिति नाम्न एवायं प्रत्यय उचितः । कृतश्चात्र थुरिति । ककारस्य प्रयोगेऽश्रूयमाणतया तद्वैयर्थ्यमाश- व्याकरणान्तरे [ पाणिनीयादौ] "ड्वितः वित्रः" [ ३. सुध समाधत्ते-ककारः कित्कायार्थः इति-कित्कार्यं च 65 ३.८८.] इति सूत्रेण भावार्थे वित्रः, तस्माच्च तेन निर्वृत्त प्रकृते य्वत गुणाभावो ह्यादेशश्च ।। ५. ३.८४. ।। 30 मित्यस्मिन्नर्थे मप्प्रत्ययविधिस्तद्धिते, स च नित्यमेव । यजि-स्वपि-रक्षि-यति-प्रच्छो नः । ५. ३. ८५.।। भवतीति मप्प्रत्ययान्तस्यैव प्रयोगो न केवलं विश्रप्रत्यया त०प्र०- एम्यो भावाऽकोर्नः प्रत्ययो भवति । न्तस्य । किञ्च तत्कृतमित्यत्र करोतेः कर्मणि प्रत्ययस्त यज्ञः, स्वप्नः, रक्ष्णः, यत्नः, प्रश्नः ॥८॥ स्यवार्थानुकूलत्वम्। तथा च भावाकोंरित्यनेन सह कथं तस्यान्वयः । भाववाचकत्वं तु तस्य व्याहतमेव, । श० म० न्यासानुसन्धानम्- यजि० । “यजी देव- 70 35 कर्तृभिन्नकर्मकारकवाचकत्वं तु तत्कृतमित्यनेनोक्तमिति पूजासंगतिकरणदानेषु" अतो ने "तवर्गस्थ०" [ १.३. तस्यासम्बन्ध एव कर्तव्यः स्याद, कृते चासम्बन्धे उत्तरत्र ! ६०.1 इति नस्य जे जत्रयोर्श इतिज्ञे-यज्ञः इति। "त्रिष्वपक्
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy