SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०२ श्रीसिद्धहेमचन्द्रशम्दानुशासने पचमोऽध्यायः । [पा० ३, सू० ५६-६४.] . 50 इत्याश्चर्ये, मुष्टिः प्रहरणं यस्य तादृशस्य मल्लस्य, संग्राह- चेत् ? उच्यते- पुरा ज्ञापितमेतत्, यदुत- यत्र नवा-35 शब्दार्थ प्राह-मुष्टेयमित्यर्थः । पदकृत्यं पृच्छति- शब्दोपादानं तत एव विकल्पानुवृत्तिर्न तु वाशब्दोपादाने, मुष्टाविति किमिति, उत्तरयति- संग्रहः शिष्यस्येति- | तथा च पूर्वसूत्रतो वाशब्दानुवृत्त्यसम्भवादन वाशब्दोपामुष्ट्यर्थाभावादस्याप्रवृत्त्या "यूवर्ण०" [५.३.२८. ] | दानं सार्थकम्, किश्चात उत्तरत्रापि विकल्पानुवृत्तिन 5 इत्यलेव भवति ॥ ५. ३. ५८. ॥ भवतीति । अनेन पनि पक्षे इवान्तलक्षणेऽलि चउन्नायः, उन्नयः ॥५. ३, ६१. । 40 यु-दु-द्रोः । ५. ३.५६. ।। त०प्र०-संपूर्वेम्य एम्यो भावाऽकोर्घम् भवति । अवात् । ५. ३. ६२. ॥ संयावः, संदावः, संद्रावः। सम इत्येव-विद्रवः, उपद्रवः त० प्र०-अवपूर्वान्नयतेर्भावाऽकर्बोघं भवति । अव॥५६॥ नायः ॥६२॥ 10 २० म० न्यासानुसन्धानम्-यु०1 "युक् मिश्रणे" "दु । श० म० न्यासानुसन्धानम्-अवात् । अनेन नित्यं दूं गतो" सम्पूर्वादलो पनि वृद्धावावादेशे च-संयावः, पनि- अवनायः ॥ ५. ३. ६२. ॥ संदावः, संद्रावः । समोऽनुवृत्तावत्यं दर्शयति-विद्रयः, परेद्य ते । ५. ३. ६३. ॥ उपद्रवः इति-समोऽभावादस्याप्रवृत्त्या "युवर्ण." [५. त० प्र०-परिपूर्वान्नयते—तविषये धात्वर्थे वर्तमाना ३. २८.] इत्युवर्णान्तलक्षणोऽलेव भवतीत्यर्थः ।। ५. ३. 15 ५६.॥ मावाऽकोंर्घन् भवति । परिणायेन शारीनहन्ति, समन्ता नयनेनेत्यर्थः। धूत इति किम् ? परिणयः कन्यायाः '। ५. ३.६०. ॥ ॥६ ॥ त० प्र०-अविद्यमानोपसर्गान्नयतेयु-दु-द्रोश्च भावाकळघंन या भवति । नयः, नायः; यवः, यावः; दवः, | श० म० न्यासानुसन्धामम्-परे। धूते इत्यत्र बाबः द्रवः, द्रावः । अनुपसर्गादिति किम् ? प्रणयः॥६०॥ विषयसप्तमोत्याह-छूतविषये धात्वर्थे इति ! द्यूत विषयकं प्रयोगमुदाहरति-परिणायेन शारीन् हन्तीति, 20 श० म० न्यासानुसन्धानम्-निय० । अनुपसर्गा- परिणायेनेत्यस्यार्थमाह-समन्तान्नयनेनेत्यर्थः । पृच्छ दिति- अविद्यमान उपसर्गोऽस्येति बदुव्रीहिरित्याह-अ-ति-द्यत इति किमिति, उत्तरयति-परिणयः कन्या-55 विद्यमानोपसर्गादिति । प्रकृतेः परश्चकारः प्रकृतिमनु- या: इति- परिणयो विवाहः, अत्र "युवर्ण०" [ ५. ३. कर्षतीत्याह- युदुद्रोश्चेति । "णींग प्रापणे" अतोऽनेन २८.] इति नित्यमत् ।। ५. ३. ६३. !! घमि वृद्धावायादेशे आवादेशे, पक्षे "युवर्ण" [५. ३. ! भुवोऽवज्ञाने वा । ५. ३. ६४. !! 25 २८. ] इत्यलि गुणेऽयादेशेऽवादेशे च-नयः, नायः; यवः, याकः, दवः, दावः; द्रवः, द्रावः । पृच्छति- अनुप त० प्र०-परिपूर्वाद् भवतरेवज्ञानेऽर्थे वर्तमानाद भावाकोंर्घञ् वा भवति । अवज्ञानमसरकारपूर्वकोऽव-60 सर्गादिति किमिति, उत्तरयति-प्रणयः इति-अबालेव, भेपः। परिभावः, परिभवः । अवज्ञान इति किम् ? "अदुरुपसर्ग०" [ २. ३. ७७. ] इति नकारस्य णः समन्ताद् भवनं परिभवः ॥६॥ ।। ५. ३. ६०.।। 30 वोदः । ५. ३.६१.॥ श० म० न्यासानुसन्धानम्- भुवो० । अवज्ञानत० प्र०-उत्पूर्वान्नयते वाऽको घम् भवति । । पदार्थमाह-अवज्ञानमसत्कारपूर्वकोऽवक्षेपः। अनेन वा धनि वृद्धावावादेशे, पक्षेऽलि गुणेऽवादेशे च-परि-65 उन्नायः, उन्नयः॥६॥ भावः, परिभवः। पृच्छति-अवज्ञान इति किमिति, श० म० न्यासानुसन्धानम्-वोदः। पूर्वसूत्रतो! उत्तरयति- समन्ताद भवन-परिभवः इति- अत्रीबाशब्दानुवृत्त्या बिकल्पे सिद्धेऽत्र वाग्रहणं किमर्थमिति । वर्णान्तलक्षणोऽलेव ।। ५. ३. ६४. ।।
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy