SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशम्दानुशासने पश्चमोऽध्यायः । [ पा० २ ० ६३.] I ६१. ] इति इप्रत्ययः । " तनूयी विस्तारे" ततोऽसा- | प्रतिषेधात् । अथवा "गुणान्नवा" इति योग विभागादिह पश्चमी विति तनिः, औणादिक इप्रत्ययः । " वृत्ङ् वर्तने" | वेदितव्या । तनुशब्दः शरीरवचनोऽप्यस्ति गुणवचनोऽपि, वृत्तं तदिति वर्त्म, औणादिको मन् प्रत्ययः वत्मं । इह तु गुणवचनः प्रकृतेरल्पत्वं नाम यो गुणस्तस्य वाचकः । 40 पन्थाः । "चर भक्षणे च" चरितं तदिति - चर्म । दर्शनं दृष्टिरुपलब्धिः, तनोर्गुणस्य दृष्टिस्तनुदृष्टिः, ततो गुणो नित्यं गुणिनमपेक्षत इति गमकत्वात् तनुशब्दस्य प्रकृतिमपेक्षमाणस्यापि दृष्टिशब्देन समासो भवति । अयं स्वर्थ:- प्रकृतेर्गुणस्य, तयोर्दर्शनादिति । अथवा तनुर्दृष्टिर्यस्याः प्रकृतेः सा तनुदृष्टिः अत्र पक्षे यद्यपि तनुगुणो 45 दृष्टेविशेषणं तथाप्यसौ दृष्टेः प्रकृतेरपि विशेषणत्वेन प्रतीयत एव, प्रकृतेस्तनुत्वादेव हि तद्हष्टितनुत्वं भवति । उणादिषु स्वल्पाः प्रकृतयो दृश्यन्ते ततोऽन्याम्योऽपि प्रकृतिभ्यः प्रत्यया दृश्यन्ते तस्माद् बहुलग्रहणाद् भव न्ति । यथाहि - "हृषि-वृति० " [ उणा० ४८५. ] इति 50 “हृषच् तुष्टी” “हृषू अलीके” वा, इत्यस्माद् उल उक्तस्तथा "शकुङ् शङ्कायाम्" इत्यतोऽपि भवति - शकुलेति, मतान्तरापेक्षयेदं तन्मते उलविधायके शङ्के ग्रहणात्, स्वमते तु शङ्कस्तत्र ग्रहणात् वल्गुलादिकमुदाहरणमादिपदेन सूचितं ज्ञेयम् । किञ्च प्रायसमुच्चय- 55 नादपि तेषां तदूह्यमिति सम्बन्ध:, तदिति बाहुलकं १७० ! 10 5 भणादिको मनुप्रत्ययः, चर्म- अजिनम् । “सुं गती" अद्भघः सरन्ति स्मेति - अप्सरसो देवगणिकाः, औणादिकोऽस् प्रत्ययः, समुद्रमन्थनेन ततोऽप्सरसः सम्भूता इत्येतिम् । एवं च भस्मादिषु वर्तमानकालविहितोऽप्यौणा दिकप्रत्ययो भूतेऽपि बहुलवचनाद भवतीति भावः । प्रकृतिप्रत्ययादिकल्पनाविषये प्राचां वाचं दर्शयितुमाह- उक्तं चेति, संज्ञासु इति य एते निरूढाः साधुत्वेन शब्दास्तेष्वेव संज्ञातः कल्पना कर्तव्या नान्यत्र; न सर्वत्र कल्पना कर्तव्या किन्तु साधुत्वेनाभिमतासु संज्ञासु [ प्रसिद्धसंज्ञाशब्देषु ] इति भाव: । धातुरूपाणीति15 कल्पितव्यानीति शेषः । प्रत्ययाश्च ततः परे इतिकल्पयितव्या इति शेषः । कार्यानुबन्धोपपदमितिकार्यम् 'ऋफिड' प्रभृतिषु गुणाभावादिकम्, अनुबन्धः ककारादिः, एवम् उपपदं विज्ञातव्यम् अनुमानव्यम्, क? उणादिषु इति, अयमाशयः- उणादिषु साधुप्रयोग 20 दृष्ट्वा तदनुरूप प्रकृति-प्रत्यय- कार्याऽनुबन्धोपपदानां कल्पना विधेयेति ।। अत्र भाष्यादिषु "कार्याद विद्यादनुबन्धमेत च्छास्त्रमुणादिषु" इत्येवमुत्तरार्धं दृश्यते, तदर्थ श्रायम्कार्याद्-गुणाभावादिकाद् विद्यात् जानीयात् अनुबन्धं -- ककारादिकम् एतद् अनन्तरोकं शास्त्रम्, उणादिषु शा25 स्त्रोपनिबन्धनत्वाच्छास्त्रविषयत्वाद् वा शास्त्रमित्युक्तम् ॥ बाहुलकस्यौचित्यं दर्शयति- बाहुलकं प्रकृतेस्तनु दृष्टेः० इत्यादिना, बहुलस्य भावो बाहुलकम्, बहुलशब्दस्य चोरादिगणपाठात् "चोरादेः " [ ७. १. ७३.] इत्यकञ् प्रत्ययः, बह्वर्थादानं च बहुलशब्दस्य प्रवृत्तिनिमित्त 30 मिति तत्रायं भावप्रत्ययः । तद् बाहुलकं प्रकृतेस्तट्ट | परामृष्यते तेषामुणादीनां प्रायेण बाहुल्येन समुच्चयनं ग्रहणं विधान वा प्रायसमुच्चयनम् "तृतीया” [ ३. १. ६५. ] इति योगविभागात् समासः । अपिशब्दः समुच्चये, न केवलं प्रकृतेस्तनुद्दष्टेस्तदृह्यमपि तु प्रायसमुच्चयनादपि 60 तेषाम्, एतदुक्तं भवति न केवलं प्रकृतयस्तन्व्यः पठिता अपि तु प्रत्यया अपि प्रायेण समुच्चिताः, न सर्वे, तदर्थं बाहुलकमिति । तथाहि - "ऋ-कृ-वृ-धू-दारिभ्य उणः” [ उणा० १९६. ] इत्यत्र 'ऋ' धातुः पठितः, फिड - फिड्डी तु प्रत्ययो न विहितो, तथापि ऋफिड ऋफिशब्दयो- 66 दर्शनात् तावपि विधीयेते । कार्यसशेषविषेश्वतमिति - चशब्दः समुचये, पूर्वोक्तकारणद्वयात् एतस्मात् तद् बाहुलकमूह्यम्, विधानं विधिः करणम्, सह शेषेण वर्तते यो विधि: स सशेषः, सशेषश्चासौ विधिश्व सशेषविधि:, कार्याणां सशेषविधिः कार्यंसशेषविधिः, तस्माच्च 70 बाहुलकमूह्यम् । एतदुक्तं भवति - प्रकृतेः प्रत्ययाश्रि रूह्यम् प्रत्ययमनादि कृत्वा यः पूर्वमुपादीयते सा प्रकृतिरित्युच्यते, प्रत्ययात् पूर्वं क्रियते प्रकृतिः, प्रकर्षेण नियमेन प्रत्ययः क्रियते तस्या इति वा प्रकृतिः, प्रकृते रिति जाती षष्ठयेकवचनम् । तनुदृष्टेरिति- - "गम्ययपः 35 कर्माधारे” [ २. २. ७४ ] इति कर्मणि पञ्चमी, तनु | दृष्टि वीक्ष्य बाहुलकमूह्यमिति, “गुणादस्त्रियां नवा” [२. | तानि कार्याणि न निःशेषाणि उणादिप्रकरणे दर्शितानि, २. ७४. ] इत्यनेन त्विह पञ्चमी न भवति, अस्त्रियामिति । इष्यन्ते चार्दाशितान्यपि तानि, अतस्तत्सिद्धयर्थं तत् बाहु
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy