SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ [पा० २, सू०१५-६२.] कलिकालसर्वशीहेमचन्द्रसूरिभगवत्प्रणीते त्वेऽप्यर्थभेदार्थमित्थं निर्देश: । "वनूग अवदारणे" खन- J वाऽनेन-पोत्रम्, हलस्य सूकरस्य च मुखमुच्यते ॥६॥ त्यनेनेति-खनित्रम। "चर भक्षणे च" चकाराद् गती, घरत्यनेनेति-चरित्रम्। “पहि मर्षणे" सहतेऽनेनेति-- श० म० न्यासानुसन्धानम्-हल. 1 'पूङ् पवने" "पू पवने" पूयतेऽनेनेति- पोत्रम् । अनेन किमुच्यत साहित्रम्। "ऋ प्रापणे च" चकाराद गती, "ऋक 5 गती" ऋच्छति इयति वाऽनेनेति- अरित्रम् । मतान्त इत्याह- हलस्य सूकरस्य च मुखमुच्यते इति- नात्र योगार्थमात्रघटनेति भावः ॥ ५. २. ८६. ॥ 40 रमाह- वहेरपि कश्चित्- वहित्रमिति- बहत्यनेनेति वाक्यम् ।। ५. २.८७. ।। दशेस्त्रः । ५. २. ६०.।। नी-दाव-शसू-यु-युज-स्तु तुद-सि-सिच-मिह त०प्र०- वंशः सत्यर्थे वर्तमानात करणे त्रः प्रत्ययो भवति । दशत्यनया-हंष्ट्रा । प्रत्ययान्तरकरणमावर्यम् पत-पा-नहस्त्रट । ५. २. ८८.! 10 त० प्र०- एभ्यः सत्ययें वर्तमानेभ्यः करणे अट 11801 प्रत्ययो भवति । नयत्यनेन- नेत्रम् । दांव, दान्त्यनेन- श० म० न्यासानुसन्धानम्-वंशो। "दशं दश-45 दात्रम् । शस-शनम्। यु-योत्रम् । युज-योक्त्रम् । ने" दशनं दन्तकर्म, दशति अनया इति वे "यज-सुज." स्तु-स्तोत्रम् । तुद-तोत्रम् । सि-सेत्रम् । सिच- [२.१.८७. 1 इति शस्य षे तद्योगे तकारस्य टे स्त्रि सेक्त्रम् । मिह - मेढम् । पत्- पत्रम् । पा- पात्रम्, ! यामापि-दंष्ट्रा । पूर्वतस्त्रटः क्रमानुवृत्तेः सत्त्वेऽपि प्रत्य15 पात्री नह-मद्भः, नद्धी। टकारो व्यर्थः ॥८॥ यान्तरकरणं किमर्थमित्याशङ्कायामाह-प्रत्ययान्तरकश० म० न्यासानुसन्धानम्-नी० । “णींग् प्राप रणमाबर्थमिति-पूर्वस्मिन्ननुवृत्ते तद्विधाने टित्त्वात् डी: 50 स्यादित्यर्थः । पाणिनीये च न प्रत्ययान्तरं क्रियते, किन्तु णे" नयन्त्यनेनेति अटि गुणे- नेत्रम् । "दांव लवने" . अजादिगणे दंष्ट्राशब्दस्य पाठः क्रियत इत्याब भवतीति । दान्त्यनेनेति- दात्रम् । “शसू हिंसायाम्" शसत्यनेनेति- | शवम्, "स्ताद्य शितोऽत्रोणादेरिट्" { ४. ४. ३२. ] | स्वमते च गणपाठापेक्षया प्रत्ययान्तरकरणस्यैव लाधव मादृतमिति ।। ५. २. ६०. !! 20 इत्यत्र वर्जनादिडभावः । “शंसू स्तुती च" चकाराद्धिसायाम्, अस्य "चि-मिदि०" [ उणा० ४४५. ] इति धात्री । ५.२.११. किति त्रे नलोपे च-- शस्त्र स्तोत्रमायुधं च । "युजिच त० प्र०-ट्र्वधातेर्वा कर्मणि अट् प्रत्ययो निपासमाधौ" "युज़पी योगे" युज्यतेऽनेनेति-योक्त्रम् । त्यते । धयन्ति तामिति- धात्री स्तनदायिनी। वत्ति "तुदीत् व्यथने" तुदत्यनेनेति-तोत्रम् । "हिंग्श् | तां भषज्यार्थमिति-धात्री आमलकी ॥६॥ 25 बन्धने" सिनुतेऽनेनेति-सेत्रम् । षिचीत् क्षरणे" सि श्वत्यनेनेति- सेक्त्रम् । “पा पाने" "पांक रक्षणे" पि- श० म० न्यासानुसन्धानम्-धात्री। “नी दाद." बति पाति वाऽनेनेति-पात्रम्, टित्त्वात् किया हुयां- इति सूत्र एव धाशब्दपाठेनैव "धे पाने" "डुधांगक 60 पात्री। "णहीच बन्धने" नात्यनेनेति त्रटि "नहाहो धारणेच" इति धयति-दधात्योहणसम्भवे धात्रीत्यस्य धंतो" [२. १.८५. ] इति हस्य धकारे "अधश्चतः" । सिद्धौ किमर्थं निपातनाश्रयणमित्याशङ्कायामुत्तरगर्भ वि30[२.१. ७६.] इति तकारस्य धकारे-नध्रः, स्त्रियां ग्रहमाह-धयन्ति तामिति, अयं भाव:- पूर्वत्र पाठे कनध्री। टकारस्य प्रयोगेऽश्रयमाणतया तत्प्रयोजनमाह रणार्थकत्व स्यान्न तु कर्मार्थकत्वमिति निपातनमाश्रितटकारो उचर्थः इति ।। ५. २.८८.। मिति ॥ ५. २. ६१. ।। , 65 हल-क्रोडाऽऽस्ये पुवः 1 ५. २. ८६. ॥ ज्ञानेच्छार्थिनीच्छील्यादिभ्यः क्तः त० प्र०- आस्यं मुखम् । पुवो धातोः सत्यय हलास्ये १५. २. ६२.॥ 35 क्रोडास्ये च करणे अट् प्रत्ययो भवति । पुनाति पवते त० प्र०-ज्ञानाम्य इच्छार्थेभ्योऽर्चा पूजा तदर्थेभ्यो
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy