SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ [पा० २, सू०६९-७०.] कलिकालसर्वप्रधीहेमचन्द्रसूरिभगवत्प्रणीते १५७ याम्" हिसाशील:--हिसकः। "क्लिशोश् विबाधने" ! भवतीति भावः । क्लिशधातुर्दिवादिः धादिश्च, तत्र "क्लिशिच् उपतापे' क्लेशशील:-क्लेशकः । “खाह ! देवादिक इदिदिति "इङितो व्यञ्जनाद्यन्तात्" [ ५. २. भक्षणे" खादनशील:-खादकः। "नशौच अदर्शने" । ४४ ] इत्यनप्रत्ययः प्राप्तः स कस्मान्न भवेदित्याशङ्का- 40 अदर्शनमनुपलब्धिः , अतो णौ णके च विनाशनशील:- यामाह-क्लिशेरविशेषेण ग्रहणाद देवादिकादिदि5 विनाशकः इति-अत्र णानुपान्त्यस्य वृद्धिः, णके परे च | त्वेऽपि अनो न भवतीति-विशेषग्राहकस्य णेलोप: ! "भाषि च व्यक्तायां वाचि' व्याभाषणशील:- | विनिगमकस्याभावादविशेषेणग्रहणमिति भावः, ततव्याभाषकः। असयः कण्डवादाविति—कण्ड्वादि-श्चानं बाधित्वा परत्वाण्णक एव भवतीति भावः । सति गणे "असु मानसोपतापे" इति पठ्यते, ततः "धातोः हि विशेषे विषयविभागः स्यादित्युभयोरत्र ग्रहणमिति 45 कण्ड्वादेर्यक्" [ ३. ४. ८.] इति यकि "दीर्घश्च्चि - ।। ५. २.६८.॥ 10 यङ्-यक्" [ ४. ३. १०८. ] इति दीर्घ 'असूय' इति । भवतीत्यर्थः, असुयतीत्येवंशील:- असूयाशील:- उपसगोद देव-देवि-क्र.शः । ५. २. ६६. ॥ असूयकः, गुणेषु दोषाविष्करणशील एवमुच्यते । अथा त० प्र०-उपसर्गात परेभ्यः शीलादौ सत्यर्थे वर्तनेकस्वरोदाहरणावसरः, “दरिद्राक् दुर्गतो" दरिद्राती ia" दरिदाती मानेभ्य एभ्यो णको भवति। आदेवत इत्येवंशील:-आदेत्येवंशील इति णके "आत ऐ:०" [४.३. ५३.1। यकः, परिदेवकः । देवीति दोव्यतेवतेवा ण्यन्तस्य प्रह-50 15 इत्यकारे आयादेशे च-दरिद्रायकः । “चकासक् णम् । आदेबयतीति-आवेवकः, परिदेवकः । आक्रोशकः, दीप्तौ" चकास्तीत्येवंशील:--धकासकः । “गणण् । परिकोशकः । उपसर्गादिति किम् ? देवनः, देवयिता, संख्याने" अदन्तत्वादनेकस्वरत्वम, गणयतीत्येवंशील: | क्रोष्टा । देवतेयॆन्तादेवेति कश्चित् ॥६६॥ गणकः इति- अत्र स्वार्थे णिचि "अत:" [४. ३.. श० म० न्यासानुसन्धानम्-उप० । "देवृङ् देवने" ८२.] इत्यकारलोपः, णके च णिलोपः । "सुलुम्प" इति आदेवनशील:-आदेवकः, परिदेवनशील:-परिदेवकः। 65 20 वाक्यकरणीयो धातुरिति पारायणे, स च लोल्ये इति देवीरयेकेनव निर्देशेन सर्वेषां संग्रहात् पृथग् देवृग्रहणस्य शब्दस्तोममहानिधौ, चुलुम्पतीत्येवशील:-- चुलुम्पकः । । फलमाह-देवीति दीव्यतेर्दवतेर्वा ण्यन्तस्य ग्रहणअनेकस्वरत्वादसूयग्रहणमन्यथासिद्धमिति शङ्कते--अ मिति----ण्यन्तत्वाभावे हि देवीति निर्देश एव न संगकस्वरत्वात् सिद्धे इति, समाधानमाह---असूयग्रहणं च्छेत 'देव' इत्यस्य पृथग निर्दिष्टत्वादिति दीव्यतेय॑न्तस्य कण्डवादिनिवृत्त्यर्थमिति- कण्ड्वादीनामनेकस्वराणां | देवतेर्वा तथाभतस्यैवायं निर्देश इति लभ्यते । आदेवयती-60 25 चेत्? असूयतेरेवेति नियमद्वारेति भावः । यद्यपि नात्र कण्ड- | त्येवंशील:-- आदेवकः, परिदेवयतीत्येवंशील:- परिदेवादित्वेनासुयस्य ग्रहणमिति नियमकोटौ कण्ड्वादिपद- वकः । "कर्श रोदनाहानयोः" आक्रोशनशील:-आक्रोप्रवेशो दुष्करस्तथापि वस्तुतस्तस्य कण्ड्वादित्वेन नियम शकः । परिक्रोशनशील:-परिक्रोशकः । पदकृत्यं कौटौ प्रवेशो लक्ष्यानुरोधादभ्युपेय इति बोध्यम्। नियमस्य पृच्छति-उपसर्गादिति किमिति, उपसर्गाभावे मा फलमाह-कण्डूयिता, मन्तूयिता, तृन्नेवेति-"कण्डूम् | भूदित्याशयेन प्रत्युदाहरति--देवनः इति---देवते इत्ये-65 30 गात्रविधर्षणे" "मन्तु रोष-वैमनस्ययोः" कण्डूयति मन्तू-वंशील इति "इडितो व्यञ्जनाद्यन्तात्" [५. २. ४४.] यतीत्येवंशील इति "तन् शीलधर्मसाधुषु" [५.१.५७.] इत्यनः, देवयतीत्येवंशील इति तुनि-देवयिता, क्रोशइति तनि-कण्डूयिता, मन्तूयितेति तुम्नेव भवति, नानेन तीत्येवंशील इति तनि-क्रो । मतान्तरमाह-देवतेणक इत्यर्थः । अनेकस्वरत्वादेव विनाशेरी प्रत्यय: स्या पन्तिादेवेति कश्चिदिति ।। ५. २. ६६. ।। देवेति तद्वैयर्थ्यमाशङ्कयाह-विनाशिग्रहणं तु अन्यस्य 35 ण्यन्तस्य निवृत्त्यर्थमिति–ण्यन्तश्चेत् ? विनाशेरेवेति वृङ्-भिक्षि-लुण्टि-जल्पि-कुट्टाट्टाकः 70 नियमाकारः। तत्फलमाह-कारयितेति-कारयतीत्येवंशील । ५. २: ७०. ॥ इति तृनि कारयिता, नियमबलादत्र शीलाद्यर्थे णको न त०प्र०-एम्यः शीलादौ सत्यर्थं वर्तमानेभ्यष्टाक:
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy