SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ कलिकालसर्वज्ञभीहेमचन्द्रसूरिभगवत्प्रणी से [ पा० २, सू० ६०-६५. ] “न णिड्य०” [५. २.४५. ] इत्यत्र दीपिग्रहणेन ताच्छीलिकेष्वभ्युत्सर्गसमावेशस्य ज्ञापनादने विकत्थनः । "म्भू विश्वासे" विस्रम्भशील:- विस्रम्भो । “कष हिंसायाम्" विकषणशीलः — विकाषी । “कस गतो" 5 विकसनशील :- विकासी । "लस श्लेषण - क्रीडनयोः " विलसनशील:--विलासी। “हनंकू हिंसा - गत्योः" विहननशील:- विधाती, "ञ्णिति घातु" [४. ३. १००. ] इति हनो घातादेशः ।। ५. २. ५६. ॥ 10 व्यपा - मेषः । ५. २. ६०. ।। त० प्र०—व्यपाऽभिम्यः पराच्छीलादौ सत्यर्थं वर्तमानालर्योधनण् भवति । विलषतीत्येवंशीलो - विलाषी, अपलाषी, अभिलाषी ॥६०॥ श० म० न्यासानुसन्धानम् - व्यपा० । “लषी कान्तौ” कान्तिरिच्छा, विलाषशील:-- विलाषी, अप 15 लाषशील:-अपलाबी, अभिलाषशील :- अभिलाषी ।। ५.२. ६०. ॥ संप्राद् वसात् । ५. २. ६१. ।। त० प्र०—सं प्राभ्यां पराकछोलावौ सत्यर्थे वर्तमानातू वसतेधिन भवति । संवसतीत्येवंशील:- संधासी, प्रवासी । शनिवँशा वस्तेनं भवति ॥ ६१ ॥ 20 श० म० न्यासानुसन्धानम् - संप्रा० । “वसं नि वासे" संवसनशील: संवासी प्रवसनशील:- प्रवासी । वस इत्यकारान्तनिर्देशः शवा सहितस्य तस्य बोधनार्थः, अन्यथा 'वस:' इत्येव निर्देशो लधीयान् स्यात्, तत्प्रयोजनमाह-- शनिर्देशाद् वस्तेनं भवतीति- "वसिक् 25 आच्छादने” इत्यादादिकात् शवनर्हात् प्रत्ययो नेष्ट इति भाव: ।। ५. २. ६१. ॥ समत्यपामिव्यमेश्वरः । ५. २. ६२. ।। त० प्र०—' सम् अति अप अभि व्यमि' इत्येतेभ्यः पराच्छीलादौ सत्यर्थे वर्तमानाञ्च रेघिणन् भवति । संचर 30 तोत्येवंशील:- संचारी, अतिचारी, अपचारी, अभिचारी, व्यभिचारी ॥६२॥ १५५ चरणशीलः -- अभिचारी, व्यभिचरणशीलः व्यभि 35 चारी ॥ ५.२.६२. ॥ समनुव्यवाद् रुधः । ५. २. ६३. ।। त० प्र० सम् अनु वि अव' इत्येभ्यः परराच्छीलावो सत्यर्थं वर्तमानात् रुषोधिनण् भवति । संरुन्धे इत्येवंशीलःसंरोधी, अनुरोधी, विरोधी, अवशेषी ॥६३॥ श० म० न्यासानुसन्धानम् - सम० । “रुषं पी आवरणे" आवरणं व्यापित्वम्, संरोषशील :- संरोधी, अनुरोधशील: अनुरोधी, विरोधशीलः – विरोधी, अवरोधशीलः – अवरोधी ॥। ५.२.६३. ॥ वेर्दहः ५. २. ६४. ॥ 45 त० प्र०—विपूर्वाच्छ्रोलादो सत्यर्थे वर्तमाना बहेघिनन् भवति । विवहतीत्येवंशीलो- विवाही ॥ ६४ ॥ श० म० न्यासानुसान्धानम् - ये० । “हहं भस्मी - करणे" विदहनशीलः– विदाही ।। ५. २. ६४. ।। 40 पर्देवि - मुहश्च । ५. २. ६५. ॥ 50 त० प्र०- देवीति बेवृधातोरभ्यन्तस्य व्यन्तस्य च ग्रहणम् । परिपूर्वाभ्यां शीलादौ सत्यर्थे वर्तमानाभ्यामाभ्यां वह घिनण् भवति । परिवेवते परिवेषयति वापरिदेवी । व्यन्ताप्नेच्छन्त्यन्ये । परिमोही, परिवाही ॥ ६५ ॥ श० म० न्यासानुसन्धानम् - सम० । “चर भक्षणे च" चाद् गतौ, संचरणशीलः --संचारी, अतिचरण शील: - अतिचारी, अपचरणशीलः – अपचारी, अभिण्यन्तस्य -- देवयतीति, उभयचाप्युदाहरणं —परिदेवी, 55 श० म० न्यासानुसन्धानम् — परे० । देवीति सामान्येन निर्देशात् " दिवच् क्रीडा - जयेच्छा-पणि-द्युतिस्तुति-गतिषु" जयेच्छा - विजिगीषा, पणिः -- व्यवहारः क्रयादि:, इति दीव्यतेण्यंन्तस्य ग्रहणमुत "देधृङ् देवने" इत्यस्य ण्यन्तयस्याण्यन्तस्य चेत्याशङ्कायामाह — देवीति 60 | देवृधातोरष्यन्तस्य ण्यन्तस्य च ग्रहणमिति - उभयोरपि रूपे विशेषाभावेन विनिगमकाभावादुभयोर्ग्रहणम्, अर्थप्रतीतिस्तु रूढिवशाद् यथायोगं भविष्यतीति भावः । दीव्यतेस्तु ण्यन्तस्य न ग्रहणं तस्य देवीति रूपस्य लाक्षणिकत्वात्, *लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव 65 ग्रहणम् इति न्यायात् । अण्यन्तस्य — देवते इति, |
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy