SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीसिव्हेमचन्द्रशम्दानुशासने पचमोऽध्यायः । [पा० २, सू० ४६४६-५०.] पूजासंगतिकरणदानेषु" यायजूकः इति-अत्र द्वित्वे ः। धकार उसरत्र करव-गत्वार्यः । अभियानात पूर्वस्य आकार:, शेषं प्राग्वा । "जप मानसे च" मनो- घिणन् अकर्मकेभ्यस्तेनेह न भवति-अरण्यं भ्रमिता, सक. निर्वत्ये वचने चकाराद् व्यते वचने, गहितं जपतीत्ये- मकेभ्यस्तु पथादर्शनं वर्शयिष्यामः ॥ ४६॥ वंशील इति "गु-लुप०" [ ३. ४. १२. ] इति यङि श० म.न्यासानुसन्धानम्-शम०। "शमू दमूच् 5 "जप-जभ." [ ४. १. ५३. ] इति पूर्वस्य मागमे उपशमे" शाम्यतीत्येवंशील इति धिनणि “मोऽकम्यमि०" 40 जपूकः । "दंशं दशने" गर्हितं दशतीत्येवंशील इति [४. ३. ५५, ] इति वृद्धघभावे-शमी, एवं दाम्यवन्वशूकः इति, जपवत् मागमादि । “वद व्यक्तायां तीत्येवंशील:-दमी। "तमच काक्षायाम्" ताम्यतीवाचि" भृशं पुनः पुनर्वा वदतीत्येवंशील इति-वावदूकः । त्येवंशील:-तमी। "श्रमूच खेद-तपसो:" श्राम्यतीत्येमतान्तरमाह--अन्येभ्योऽपीति केचिदिति, तन्मते वंशील:-श्रमी। 'क्षमौच सहने" क्षाम्यतीत्येवंशील:10 गई दहतीत्येवंशील:-वंदहकः, “पयि गतो" कुटिलं .- बहूक, "पाय गता कुटिल क्षमी। "मदच हर्षे" प्रमाद्यति उन्माद्यतीत्येवंशील:--45 पयतेइत्येवंशील इति-पापयूकः, “गद व्यक्तायां वाचि" प्रमादी, उन्मादीति-"णिति" [ ४. ३. ५०. ] इत्युभृशं पुन: पुनर्वा निगदतीत्येवंशील:--निजागदुकः, पान्त्यस्य वृद्धिः। सूत्रस्य वैयथ्यं शङ्कते-घजन्तान्मत्व"नशोच अदर्शने" भृशं पुनः पुनर्वा नश्यतीत्येवंशील: थींयेनैव सिध्यतीति-शमनं शम:, सोऽस्यास्तीत्यर्थे नित्यनानशकः, "पश बन्धने" इति सौत्रो धातुः, भृशं पुनः । योगार्थकेन मत्वर्थी येन शीलार्थप्रतीतिः स्यादिति प्रष्टुरा15 पुनर्वा पशतीत्येवंशील:-पंपशूकः इति ॥५. २. ४७.।। शयः, समाधत्ते-तृन्वाधनाथं तु वचनमिति-मा शमिनेति 50 जागुः । ५ २.४८, ।। भूदित्यर्थ मिति भावः । पदकृत्यं पृच्छति--अधकादिति किमिति, उत्तरयति-असितेति-"असूच ठोपणे" अस्यत० प्र०-शीलाको सत्ययं वर्तमानामागरुकः तीत्येवंशील इति तनि--असिता । धिनणि 'इन्' अवशिप्रत्ययो भवति । य इति निवसम् । जागर्तीत्येवंशीसो व्यते शेषा अनुबन्धाः , तत्र धफलं दर्शयति-घकार उत्तजागरूकः॥४८॥ -रत्र कत्व-गत्वार्थः इति-"क्तनिट." [४. १. १११] 65 20 श० म० न्यासानुसन्धानम्-जागुः । जागर्तेर- इति चस्य कत्वाय जस्य च गत्वायेत्यर्थः, एतश्चोत्तरसूत्रे नेकस्वरत्वेन यङन्तत्वस्यासम्भवादाह-यङ इति निव- दर्शयिष्यते, अत्र तुन तत्फलमिति भावः । अकर्मकादितमिति-विशेषणत्वे हि सम्भवव्यभिचारी प्रयोजको. | त्यस्यानुवृत्तेर्व्यवहितत्वात सकर्मकादपि घिनण स तत्र सम्भवाभावप्रयुक्तो यो विशेषणत्वाभाव: स्यादि-त्याशहायामाह-अभिधानाद घिनण अकमकम्यः त्यानर्थक्यात् तम्नानुवर्तते, लक्ष्यानरोधाच्चेति भावः। । इति--अकर्मकेभ्य एव धिनणः प्रयोगस्योपलम्भादित्यर्थः। 60 25"जागृक निद्राक्षये" जागरण हि न केवलं निद्राक्षय एव, | तत्फलमाह--तेनेह न भवति-अरण्यं भ्रमिता इति अपि तु निद्रापदेन स्वकर्तव्यविषयिणी निष्क्रियतोच्यते, | "भ्रमूच् अनवस्थाने" भ्रम्यतीत्येवंशील इति तृनि अतस्तत्क्षय एव जागरूकशब्दे विवक्षित इति जागरूको- भ्रमिता । सकर्मकेभ्यस्तहि क: प्रत्यय इति चेत् ? अत्राह ऽरिपक्षः' इत्यादयोऽपि प्रयोगा: सुसंगता भवन्तीति ।। ५. ! -सकर्मकेभ्यस्तु यथादर्शनं दर्शयिष्यामः इति-अग्रे २.४६.॥ यथाभिधानं प्रत्यया वक्ष्यन्त इति भावः ॥५२. ४६. ।। 65 30 शमष्टकाद् घिनण् । ५. २. ४६. || । युज-भुज-मज-त्यज-रञ्ज-द्विष-दुष-द्रहत० प्र०—शीलादौ सत्यर्थे वर्तमानेभ्यः शमादिभ्यो दुहा-भ्याहनः 1 ५. २. ५०. ।। ऽष्टाभ्यो धातुम्यो घिनण् प्रत्ययो भवति । शाम्यतीत्ये- त० प्र०-एभ्य: शीलादो सत्ययें वर्तमानेभ्यः वंशील:-शमी, दमी, तभी अमी क्षमी, प्रमादी, उन्मादी | घिनण भवति । युज्यते पुनक्ति वा इत्येवंशीलो-योगी। क्लमी। घान्तान्मत्वीयेन सिद्धयति तृम्बापना भइते भुनक्ति भुजतीति वा-मोगी। भागी, कल्याण-70 35 वचनम् । अष्टकाविति किम् ? असिता! गकारो वृद्धप.! भागी। स्यागी, प्राणत्यागी। रागी 'अकधिनोन रओ।"
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy