SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [पा० २, सू० ३९-४०-४१.] कलिकालसर्वशीहेमचन्द्रसूरिभगवत्प्रणीते १४७ यान्ता निपात्यन्ते 4. सरतीत्येवंशीलः सत्रिः, करोति- सा कामुका, तथा च धनादिकामनावती कामुका, तदाहचक्रिः, दधाति--दधिः, जायते जानाति वा-जनिः, नमति | कामुका अन्यस्य खियो भवन्तीति-या हि स्वीया नेमिः, द्विवंचनाभाव एत्वं च निपातनात् ॥ ३६॥ सा. तु सर्वस्य धनादेः स्वामिन्येव सा कुतः पत्युर्घनादिकं :- कामयेत, परकीयव परस्य धनादिकं कामयत इति भावः। 40 श० म. त्यासानुसन्धानम-सस्त्रि० "सू गतो" । तथा चात्र सम्बन्धसामान्ये षष्ठी-अन्यस्येति, यदि च । 5 सरतीत्येवंशील इति निपातनात् ङौ द्वित्वे च पूर्वऋतोऽ- "अकमेरुकस्य" २.२.६३. ] इति सूत्रे कमिवर्जनात्वेऽन्त्यस्य रादेशे ङित्त्वाद् गुणाभावे च--तस्त्रिः । एवं- : दिह कर्मणि षष्ठीति मन्यते तहि अन्यस्य- अन्यं पुरुषं । करोतीत्येवंशील इति-चक्रि: 1 "धांगक धारणे घ": प्रति कामुका धनादिप्रार्थनावत्यो भवन्तीति वाक्यार्थः । दधातीत्येवंशील इति-वधिरिति-अत्र द्वित्वे पूर्वस्य ह्रस्वे । “गम्लु गतौ" गमनशीलो-गामकः, आगमनशील:-45 दत्वेऽन्तस्यातः "इडेत्पुसि." [४. ३. ६४.इति लोपः । आगामकः, कि प्रतीत्याह-स्वगृहंमिति- "अकमे." 10 “जनैचि प्रादुर्भावे" "ज्ञांश् अवबोधने" जायते जानाति [ २. २. ६३. ] इति षष्ठीनिषेधाद् द्वितीया । "हनक वेत्येवंशील इति--जजिरिति, जनेौं द्वित्वे पूर्वस्यानादि-हिंसा-गत्योः" हननशील इत्युकणि "णिति घात् व्यञ्जनलोपे उपान्त्यलोपे नस्य ने च-जज्ञिः, जानातेस्तु । ४. ३. १००.] इति घातादेशे-घातकः, आहननद्वित्वे पूर्वस्यानादिव्यञ्जनलोपे ह्रस्वे, अन्त्याकारलोपे ! शील:- आघातकः, ईदृशः क इत्याह-व्याधः 150 च-जज्ञिः । "णमं प्रवत्वे" प्रत्वं नम्रता, नमतीत्येव- | "वष सेचने" वर्षणशीलो-वर्षक: इति-"लघो०" 15 शील इति-नेमिरिति । नन्विह प्राग्वत् कथं न द्वित्वं ... इत्यपान्त्यगणः प्रवर्षणशील:-प्रवर्षकः, कथं वा इएकार त्याशङ्कायामाह-द्विवचनाभाव व ईदृशः क इत्याह-पर्जन्यः । भवतीत्येवंशीको-भावुकः, एत्वं च निपातनादिति ॥ ५. २. ३६. . प्रभवतीत्येवंशील:-प्रभावकः, ईदृशः क इत्याहश-कम-गम-हन-वृष-भू-स्थ उकण । ५. २. ४०. ॥ क्षत्रियः। तिष्ठतीत्येवंशील इत्युकणि "आत ऐः कृश्नो" 55 त० प्र०—शीलादौ सत्यर्थे वर्तमानेम्य एभ्य उकण् । [४. ३. ५३. ] इत्यकारे आयादेशे च-स्थायुकः, 20 प्रत्ययो भवति । शृणातीत्येवंशील:- शारकः, प्रशारुकः | ईदृशः क इत्याह-प्रमत्तः, उपतिष्ठतीत्येवंशील इति शरः। कामुकः, कामुकी रिरंसुः, कामुका येच्छा विना उपस्थायुको गुरुमिति-गुरुसमीपस्थितिशील इत्यर्थः । कामयते, कामुका अन्यस्य स्त्रियो भवन्ति । गामुकः, . गुणान् अधितिष्ठतीत्येवंशील:-गुणान् अधिष्ठायुकः आगामुकः स्वगृहम् । घातुकः, आघातुको व्यापः । वर्षक:, । ।। ५. २. ४०. ॥ प्रवर्धकः पर्जन्यः । भावुकः, प्रमायुकः क्षत्रियः । स्थायुक: 25 प्रमत्तः, उपस्थायुको गुरुम, गुणानषितायुक: ॥४०॥ लष-पत-पदः । ५. २. ४१. 1॥ त०प्र०--शोलादी सत्यर्थे वर्तमानेभ्य एम्य उकण् श० म० न्यासानुसन्धानम्-श० । “शश् हिंसा प्रत्ययो भवति । अपलषतीत्येवंशीलमपलाधुकं नीचसांगयाम्" शुणातीत्येवंशील इत्युकणि नामितोऽकलि." [ ४. ३. ५१. ] इति वृद्धौ-शारुकः, प्रपूर्वस्य तु स्यम्, अभिलाषुकः । उत्पातुकं ज्योतिः, प्रयासुका गर्माः । उपपादुका देवाः। योगविमाग उत्तरार्थः॥४१॥ 65 प्रशारुकः, एवंविधः क इत्याह-शरः । "कमूङ् 30 कान्ती" कान्तिरभिलाषः, कामनशील:-कामुकः, | श० म० न्यासानुसन्धानम्-लष०। “लषी कामनशीलेति स्त्रियां यदा रिरंसुरर्थस्तदा "भाज-गोण." | | कान्तो" कान्तिरिच्छा, अपलषतीत्येवंशील इत्युकणि [२. ४. ३०.] इति डोभवति, तदाह-कामुकी "णिति" [ ४. ३. ५०.] इत्युपान्त्यवृद्धी-अपलारिरंसुरिति-रिरंसुमथुनेच्छावती। अन्यार्थे तु कामुक-छुकं नीचसांगत्यम् । अभिलषतीत्येवंशील:-अभि शब्दादाबेव भवति, तदाह-कामुका येच्छां विना लाषुकः। “पल्लू गतौ" उत्पतनशीलम्-उत्पातुकं 70 35 कामयते इति-इच्छां मथुनेच्छां विना, कामयते- | ज्योतिः। प्रपतनशीला:-प्रपातुका गर्भाः। “पदिच प्रार्थयते, मैयुनादन्यद् धनादिकं कामयितुं शीलमस्याः ' गतौ" उपपादशीला:-उपपादुका देवाः । पूर्वसूत्र
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy