SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [ पा० २, सू० ३१-३३.] कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते व्याख्यायां "बाद् भुवः युकः किति" [ ७. २. ११.] | असि-गृधि-धृषि-क्षिपः क्नुः । ५. २. ३२. ॥ इतीटप्रतिषेधसूत्रे गकारप्रश्लेषान्नेट भूष्णुः' इत्युक्तम्, त० प्र०-शोलादौ सत्यर्थे वर्तमानेभ्य एम्यः क्नुः तथा च भवतेरुभौ प्रत्ययो-भूष्णु विष्णु रिति च । अनु- | प्रत्ययो भवति । त्रस्नुः, गृध्नुः, पृष्णुः, क्षिपनुः ॥३२॥ बन्धसार्थक्यमाह-ककारः कित्कार्यार्थः इति श० म० न्यासानुसन्धानम्-असि० । "त्रसंच 6 कित्कार्य गुणाभावः, इट्प्रतिषेधश्च, भूष्णुरित्यत्र "नामि भये" त्रसनशील इति-अस्नुः ! "गृधूच् अभिकाङ्क्षा- 40 नो गुणोऽङ्किति" [ ४ ३. १. ] इति मुणाभावः “उव याम्" गृध्यतीत्येवंशील इति-गृध्नुः, "निधषाट् त" [४. ४. ५८.] इतीडभावश्च; जिष्णुरित्यत्र प्रागल्भ्ये" धृष्णोतीत्येवंशील इति-धृष्ण, नस्य णः, त्विट: प्राप्तिरेव नास्तीति गुणाभाव एव, तदर्थ कित्कर "क्षिपंच प्रेरणे" "क्षिपीत् प्रेरणे" क्षेपशील इतिणमिति भावः ।। ५. २. ३०. ।। क्षिन्पुः, अत्र प्रत्ययस्य कित्त्वात् सर्वत्र गुणाभावः ॥ ५. २. ३२.॥ 46. 10 स्था-ग्ला-म्ला-पचि-परिमृजि-क्षेः स्नुः १५. २. ३१. 11 सन्-मिक्षाशंसेरुः । ५. २. ३३. ॥ त०प्र०—ीलादी सत्ययें वर्तमानात सनूप्रत्ययात० प्र०-एभ्यः शोलादो सत्यर्थे वर्तमानेभ्यः स्नु- | न्ताद् घातोमिक्षा-शसिम्यां च पर उ: प्रत्ययो भवति । प्रत्ययो भवति । स्थास्नुः. म्लास्नुः, पक्षणः, परिमाणुः, चिकीर्षुः, जिहीर्षः, मिक्षुः। 'आशंस' इति "आज: क्षेष्णुः । म्लादिभ्यः केचिदेवेच्छन्ति ॥ ३१॥ शसुङ् इच्छायाम्" इत्यस्य ग्रहणम्, न तु "शंसू स्तुतौ च" 50 15 श० म० न्यासानुसन्धानम-स्थाo1 "ठां गतिनि- | इत्यस्य, तत्राङ्योगस्यानियतत्वात् । आशंसुः । स्तुत्यर्थ वृत्ती" तिष्ठतीत्येवंशील इति-स्थास्नः। "ग्लै हर्ष- | स्यापच्छित्यन्यः ॥३३॥ क्षये" इह हर्षक्षयो धात्वपचयः, ग्लायतीत्येवंशील इति-| श०म० न्यासानुसन्धानम्-सन्० । सूत्रे 'सन्ग्लास्नुः। “म्लं गात्रविनामे" विनामः कान्तिक्षयः, शब्द उपात्तः, स च द्विविधः- "तुमर्हादिच्छायां सन्" म्लायतीत्येवंशील इति-म्लास्नुः। "डुपची पाके' [३. ४. २१. ] इत्यादिना विहितः सन् प्रत्ययरूपः, 55 20 पचतीत्येवंशील इति स्नौ "चजः कगम्" [२.१.८६.] | "षन संभक्तो" इति “षणूयी दाने" इति च धातुगण इति चस्य के "नाम्यन्तस्थाकवर्गात्" [२. ३. १५.] | पठितः सन् धातुरूपः, तत्र कस्यह ग्रहणमिति विचारइति सस्य थे "रषवर्णान्नो ण:०" [२. ३. ६३ ] इति । णायां भिक्षिसाहचर्याद धातोरेव ग्रहणमित्याशङ्कामपानस्य णे-पक्ष्णुः । “मृजोक शुद्धौ" परिमार्टीत्येवंशील । कर्तुमाह-'सन् प्रत्ययान्ताद धातोरिति- प्रत्यया इति स्नौ "लघोरुपान्त्यस्य" [ ४. ३. ४. ] इत्युपान्त्य- प्रत्यययोः प्रत्ययस्यैव ग्रहणम् इति न्यायेन प्रत्ययस्यैव 60 25 गुणे "मृजोऽस्य" [ ४. ३. ४२. ] इति वृद्धी “यज- | ग्रहणमित्यर्थः, अथवा गर्गादिषु जिगीषुशब्दपाठात् प्रत्य सुज-मज." [२. १.८७ ] इति जस्य षत्वे "षढोः कः | यस्यैव ग्रहणमिति विज्ञायते, स हि प्रत्ययग्रहणे उपपद्यते, सि" [ २. १. ६२. J इति षस्य कत्वे “नाम्यन्तस्थाक-न धातुग्रहणे। तथा च प्रत्ययग्रहणे तदन्तविज्ञानात् धातोः ___ वर्गात्" [ २. ३. १५. ] इति प्रत्ययसकारस्य षत्वे | प्रकृतत्वाञ्चोक्तार्थलाभ इति भावः। कर्तुमिच्छतीत्येवंशील नस्य णत्वे च-परिमाणुः "धूगौदितः" ४. ४. ३८.] ] इति सनि कृगोऽनुस्वारेत्त्वादिडभावे "स्वर-हन." [ ४.65 30 इति वा इटि तु-परिमाजिष्णु रित्यपि भवति। "क्षि क्षये" | १. १०४. ] इति दीर्धे "नामिनोऽनिट" [ ४. ३. ३३. ] "क्षित् निवासगत्योः" क्षयशील इति–क्षेष्णुरिति- इति सनः कित्त्वे "ऋतां विङतीर" [ ४. ४. ११६. ] अत्र नाम्यन्तलक्षणो गुणः, नामिनः परतया | इतीरादेशे "सन्-यङश्च"[ ४. १. ३. ] इत्याद्यस्यैकस्वसस्य च षः, "क्षिष्श् हिंसायाम्" इत्यस्य न सानुबन्ध- | रांशस्य द्वित्वे पूर्वकस्य "कश्च" [४. १. ४६. ] त्वात् । मतान्तरमाह-म्लादिभ्यः केचिदेवेच्छन्तीति- इति चत्वे "भवादे मिनो." [२.१. ६३.] इति दीर्घ 70 35 पाणिनीयादयो नेच्छन्तीत्यर्थः ।। ५. २. ३१. ।। चिकीर्ष' इति सन्नन्ताद् धातोरनेन उप्रत्यये "अतः"
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy