SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशम्दानुशासने पामोऽध्यायः। [पा० २, सू० २६-२७. ] - - सुग-द्विषा-ह: सत्रि-शत्र-स्तुत्ये 'एष्वेवार्थेषु एभ्यो धातुभ्यः' इति नियामक सूत्रमिदमा1 ५. २. २६. ।। वश्यकमिति भावः । भार्या द्वेष्टि परं पश्यन्तीमितित० प्र०—सत्यर्थे वर्तमानात् सुनोद्विषोऽर्हश्च | नात्रायं भार्यायाः शत्रुरपि तु तस्या अनुचितं कर्म 40 पातोयंथासंख्यं सत्रिणि शत्रौ स्तुत्ये च कर्तरि अतृश | परपुरुषदर्शनं न सहत इत्येवाभिप्राय इति नात्रातृश् इष्टः । 6 प्रत्ययो भवति । सत्री - यजमानः, सर्वे सुन्वन्तः, : वधमर्हति चौर इति- नाबार्हधातुः स्तुतौ वर्ततेऽपि यशस्वामिन इत्यर्थः । चौरं विषन्, चौरस्य द्विषन्, शत्रु- | तु योग्यतायाम्, वधयोग्यतया चात्र निन्दव गम्यत इति रित्यर्थः । पूजामर्हन, प्रशस्य इत्यर्थः। एध्विति किम् ? | नात्र स्तुतिरतोऽतृश् न भवति, सूत्राभावे तु स्यादिति सुरां सुनोति, भार्या दृष्टि परं पश्यन्तीम, वधमहति । भावः ।। ५. २. २६. ॥ चौर: ॥२६॥ तृन् शील-धर्म-साधुषु । ५. २. २७. ।। 10 श० म० न्यासानुसन्धानम्-सुग० । सत्रिशब्दार्थ त० प्र०-शोले धर्म साधौ च सत्यर्थे वर्तमानाद माह-सत्री यजमानः इति । सर्वे सुन्वन्तः इति, । धातोस्तृन् प्रत्ययो भवति । शोले- कर्ता कटम, वविता एतदर्थमाह-यज्ञस्वामिन इत्यर्थः इति, सत्रं हि । यागसामान्यमिति बहवः, अनेकस्वामिको यागः सत्र-- जनापवादान्, करणं वदनं चास्य शीलमित्यर्थः । मिति परे, तथा चानेकस्वामिकयागे सर्वेषां यागस्वामिनां धर्म:- कुलाद्याचारः, तत्र-वधूमूढां मुण्डयितारः धावि-50 15 यजमानत्वेन सर्वे सून्वन्त इति बहवचनमुपपद्यते, तत्र छायनाः, श्राद्ध सिद्धमन्नमपहर्तार आह्वरकाः, मुण्डनादि तेषां कुलधर्म इत्यर्थः। साधौ-यन्ता खेल:, कर्ता विकटः, यागे च यजमाना एव ऋत्विग्भिः कर्तव्यं सोमाभिषवणं साधु गच्छति साधु करोतीत्यर्थः । नप्तृ-मेष्ट्-त्वष्टकुर्वन्तीति तद्यागसम्प्रदायविद आहुः । यागसामान्यमिति पक्षे चैकस्यैव सत्रस्वामित्वेन सर्वे सुन्वन्त इति क्षत्त-होतृ-पोतृ-प्रशास्तृशब्दा औणादिकाः पितृमात्रा दिवत्, अत एवंषामाविधौ प्रथगृपादानम् । शीलादिष्विति 55 पदं यजमानपरं न स्यादिति चेत् ? न-अनेकयागस्वामि20 नामेकदा परिचायने तथाव्यवहारस्य कर्तुं शक्यत्वात् । किम् ? कर्ता कटस्य। बहुवचनं "सन-मिक्षाशंसेरुः" वस्तुतस्तु एकस्वामिकयागे यजमानस्य ऋत्विग्भिः कर्त [५. २. ३३.] इत्यादौ यथासंख्यपरिहारार्थम् । नकारः सामान्यग्रहणविघातार्थः ॥ २७ ॥ व्ये सोमाभिषवेऽधिकाराभावादनेकयागस्वामिनामेकदा निदेशेऽपि सर्वे सू वन्त इति व्यवहारस्य कर्तुमशक्यत्वे श० म० न्यासानसन्धानम्-तन०। शीले धर्म श० म० न्यासानुसत्याग नानेकस्वामिको यागः सत्रमित्येव पक्षो ज्यायानिति | साधी चेति-शीलादिरथा धा | साधौ चेति-शीलादिरों धात्वर्थस्य विशेषणम, तथाहि 60 25 बोध्यम् । “धूगट अभिषवे" क्लेदनं सन्धानाख्यं पीडन- -धात्वर्थः शीलं यत्र विवक्ष्यते, एवं धात्वर्थो धर्मत्वेन मन्थने वाऽभिषवः, अतोऽतशि भविकरणे वादेशे- यत्र विवक्ष्यते, धात्वर्थसम्पादने साधुत्वं यत्र विवक्ष्यत सुन्वन्तः । “द्विषींक अप्रीतो" अतोऽतृशि-चौरं द्वि- इत्येवं क्रमेणार्थः कार्य: सामान्यत: शीलादिपदानामकिषन्, चौरस्य द्विषन् इति-"द्विषो वाऽतृशः" [२. चित्करत्वात्, अत एव पाणिनीये "तच्छील-तद्धर्म २. ६४. ] इति विकल्पेन कर्मणि षष्ठी, द्विषन्' इत्य- तत्साधुकारिषु" [ ३. २. १३४. ] इति निर्देशः श्रूयते, 65 30 स्यार्थमाह-शत्रुरित्यर्थः इति-शत्रुरित्यस्य शातयिते- तत्र तत्पदत्रयं प्रातिस्विकरूपेण तत्तद्धात्वर्थपरमिति त्यर्थः, साधारण्येन चौरः सर्वेषामेव द्वेषविषयोऽनुचित- | तट्टीकाकृत आहुः । यथोद्देशन्यायेन पूर्व शीलार्थे उदा तत्र यस्तस्य शातयिता भवति स एवंवम : हर्तमाह-शीले इति । कर्ता कटम, वदिता जनादिश्यते । पूजामर्हन इति, एतदर्थमाह-स्तुत्य इत्यर्थः , पवादानिति-कृधातोरनेन तृनि गुणे सौ-कर्ता, "वद इति, "अर्ह पूजायाम्" अतोऽतृशि शवि पूर्वाकारलोपे सो | व्यक्तायां वाचि" अतस्तृनि इटि सो च-वदिता, 70 • 35 -अर्हन् । · पदकृत्यं पृच्छति–एष्विति किमिति, "तृन्नुदन्ताः " [२. २. ६०. ] इति षष्ठीनिषेधाद् उत्तरयति-सुरां सुनोतीति–अर्थनिर्देशस्याभावे सूत्र- | द्वितीया ! शीलार्थ दर्शयति-करणं वदनं चास्य शीलस्यानर्थक्येन सामान्यसूत्रेणापि 'शतः' अत्र स्यादिति : मित्यर्थः इति-कटकरणं जनापवादवचनं चेति भावः ।
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy