SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ [पा० १, सू. १६८-१७०.] कलिकालसर्वशश्रीहेमचन्द्रसूरिभगवत्प्रणीते १०७ 4 . नार्योऽयमारम्भः इति क्वनिपा सह पठितानां सप्तम्याः । ५. १. १६६. ॥ वासरूपन्यायप्रापितानां च बाधनार्थमिदं सुत्रमिति त०प्र०-सप्तम्यन्तानाम्नः पराद् भूतेऽर्थे जने? भावः ॥ ५.१.१६७. ॥ भवति । उपसरे जात:-उपसरजः, मन्दुरायां मन्दुरे अनोर्जनेर्डः । ५. १. १६८.॥ वा जात:-मन्दुरजः, अप्सु जातम्-अप्सुजम, अजम् ॥१६६।। 6 त० प्र०-कर्मणः पराउनुपूर्वाञ्जनेमतेऽर्थे वर्तमा-- माडः प्रत्यो भवति । पुमांसमनुनात:-पुमनुजः, स्यनुजः, | श० म० न्यासानुसन्धानम्-सप्त०-अयोग्यतया आत्मानुजः। अनुपूर्वो जनिर्जननोपसर्जनायां प्राप्ती कर्मण इति न सम्बध्यते, नहि सप्तम्यन्तस्य कर्मत्वं वर्तमानः सकर्मकः ॥ १६८ ॥ सम्भवति । पशूनां गर्भग्रहणकाल उपसरः, तत्र जात इति उपसरजः । मन्दुरा- अश्वशाला, पुस्त्रीलिङ्गः, श० म० न्यासानुसन्धानम-अनो० । "जनैचि 10 प्रादुर्भावे" डप्रत्यये डंकारोऽन्त्यस्वरादिलोपार्थः, अकारो तत्र जात इति-मन्दुरजः "यापो बहुलं नाम्नि" 45 ऽवशिष्यते । पुमांसमनुजात इति हेऽन्त्यस्वरादि [२. ४. ६६ . ] इति ह्रस्वः । अप्सु जातमिति अप्सूजम, अजम् इति-"वर्षक्षर." [३. २. २६.1 लोपे डस्युक्तसमासे च-पुमनुजः इति—यस्याप्रजः पुमान् स एवमुच्यते, स्त्रियमनुजात इति-खच इति सप्तम्या वा अलुप् ।। ५. १. १६६. 1 नुजः इति-यस्याग्रजा स्त्री स एवमुच्यते । आत्मान___16 मनुजात इति--आत्मानुजः इति—यः स्वयमेवाग्रजो अजातेः पञ्चम्याः । ५. १. १७०. ।। न तु तस्मात् कश्चन पूर्व जातः पुमान् स्त्री वा स एव- त० प्र०-पञ्चम्यन्तादजातिवाचिनो . नाम्न: 50 मुच्यते । यद्यप्यात्मन एवात्मक्रियाकर्मत्वमनुपपन्नम्, नहि | पराड् भूतेऽर्थे जने? भवति । बुद्धर्जातो-बुद्धिजः सुशिक्षितोऽपि नटबटुः स्वस्कन्धमधिरोढुमर्हति, तथाप्य- | संस्कारः, संस्कारजा स्मृतिः, संतोषजं सुखम्, कौशल्याया प्रजाभाववत्त्वरूपार्थविवक्षयाऽऽत्मन एव काल्पनिकभेद-जात:-कौशल्पाजः, संज्ञाशम्दोऽत्रोपपदम् । अजातेरिति 20 माश्रित्य तथा व्यवहार इति न कश्चन दोष इति विवेच- किम् ? हस्तिनो जातः, अश्वाज्जातः ।। १७० ॥ नीयं सुधीभिः। ननु जनेरकर्मकत्वेन कथं पुंसः रिया आत्मनो वा कर्मत्वमित्याशङ्कायामाह-अनुपूर्वो जनि । श० म० न्यासानुसन्धानम-अजातेः । बुद्धेर्जात 55 जननोपसर्जनायां प्राप्तौ वर्तमानः सकर्मक इति- इति-बुद्धिजः संस्कारः। संस्कारात् जाता इतिजननं जन्धात्वर्य उपसर्जनमङ्गभूतं यस्यां तादृश्यां संस्कारजा स्मृतिः। संतोषात् जातमिति--संतोषचं 25 प्राप्तावित्यर्थः,तेन पुमांसमनुरुध्य जननेन प्राप्त वानित्यर्थः सुखम् । कोशलस्यापात्यं स्त्रीति "दुनादि०" [ ६. १. पर्यवस्यति, तथा च धात्वर्थान्तहितायाः प्राप्तेः कर्मत्वं । ११८. ] इति ञ्ये--कौशल्या, कौशल्याया जात इति पुंस इति न काचिदनुपपत्तिरिति भावः, तादृशार्थत्वं च कौशल्याजः, ननु “गोत्रं च चरण: सह" इति जाति-60 धातोरुपसर्गवशेन, तथा चोक्तमभियुक्त: | स्वात कथमत्र उ इति चेत? अत्राह-संज्ञाशब्दोऽत्रोप"उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । पदमिति, कौशल्याशब्दस्य कोशालाभिधनपगोत्रप्रवत्ति30 प्रहाराहारसंहारविहारप्रतिहारवता।" इति । निमितत्वमाश्रित्यात्र जातिशब्दत्वमिति शङ्काशयः, पाणिनीये च न प्राप्तिपर्यन्तं धात्वर्थानुधावनं किन्त्व- | कौशल्याशब्दस्य न जातिप्रवृत्तिनिमित्तत्वमपि तु तद्वघनोरनुरोधने वृत्तिरित्यनुरोधनविशिष्टजननार्थत्वस्वीका- | क्तित्वरूपधर्ममाश्रित्य प्रवृत्तिरिति जातित्वाभावान्न तस्य 65 रेण सकर्मकत्वं सुबोधमिति तत्त्वबोधिनीकृत । वस्तु- पर्यंदास इति समाधानाशयः। पदकृत्यं पृच्छति तस्तु-उपसर्गाणां द्योतकत्वेन धात्वर्थत्वमास्थेयम् ।। ५. | अजातेरिति किमिति, उत्तरयतिहस्तिनो जातः, 35१.१६८. 11 अश्वाजातः इति-हस्त्यादिशब्दानां तत्तजातिप्रवृत्ति
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy