SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ [पा० १, सू० १५५-१५७.] कलिकालसर्वज्ञत्रीहेमचन्द्रसूरिभगवत्प्रणीते नैवेति तदाश्रयणं युक्तमेव । पदकृत्यं पृच्छति-शीले श०म० न्यासानुसन्धानम् ब्रह्म । “वद व्यक्ता-35 इति किमिति, उत्तरयति-उष्णभोज आतुरः इति- यां वाचि" ब्रह्म-वेदं जगद्विवर्तकारणं वा ब्रह्माणं हिरण्यआतुरत्वात् पथ्यायोष्णं भुङ्क्ते, न तु तथास्वभाव इत्य- | गर्भ वा वदतीति णिनि उपान्त्यवृद्धी इस्युक्तसमासेस्याप्रवृत्त्या "कर्मणोऽण्" [ ५. १. ७२. ] इत्यणेव ! ब्रह्मवादी। "अजातेः शीले" [५. १. १५४. ] इत्य5 भवतीति भावः ।। ५. १. १५४. ।। नेनैव सिद्धेऽस्य वैयर्थ्यमित्याशङ्कायामाह-अयमप्य शीलार्थ आरम्भः इति-शीलार्थविवक्षाया अभावेऽपि 40 साधौ | ५.१.१५५. ।। प्रत्ययोत्पत्त्यर्थ इत्याशयः, अत्रापि शीलार्थस्य प्रतीतिरिति त०प्र०–नाम्नः परात् सापावर्थ वर्तमानात् । भट्टपादमतानुसारं पुनरपि वयर्थ्यशङ्कायामाह-जात्यर्थः पातोणिन् प्रत्ययो मवति । अशोलार्थ आरम्भः। साधु इति-ब्रह्मशब्दस्य वेदवाचकत्वेन वेदानां चानेकत्वेना करोति-साधुकारी, साधुदायी, चारनौ. सुष्टुगामी। नेकव्यक्तिवृत्तित्वाद् ब्रह्मशब्दस्य जातिवाचकत्त्वमिति 10 बहुलाधिकारात् 'साधु वादयति वादको वीणाम, साधु पूर्वेणासिद्धिरिति तदर्थोऽयमारम्भ इति । पूर्वत्र शीला-45 गायति' इत्यादौ न भवति ॥१५॥ र्थसमभित्र्याहारात् प्राणिजातिरेव गृह्यते, यथा हि शीलं प्राणिनामेव तथैव जातिरपि प्राणिसम्बन्धिन्येव ग्राह्येति श० म० न्यासानुसन्धानम्-साधौ । नाम्नः | यद्युच्येत तदाह-असरूपविधिनिवृत्यर्थश्च ति-असरूपरात साध्वर्थे वर्तमानाद धातोरिति--अत्र साध्वर्थ पापवादस्य विकल्पेन प्रवृत्त्या "कर्मणोऽण्" [५. १. उपपदस्यैवेति तत्रार्थे वर्तमानत्वमनपेक्षितं धातोः, | ७२. ] इत्यादेरपि पाक्षिकी प्रवृत्तिः स्यादिति तनिवृ-50 15 तथापि साधुत्वस्य धात्वर्थ विशेषणत्वेन फलतो घातोरेव | त्यर्थ इति. पूर्वसत्रस्य "अजातेः शीले" इत्यस्य न तावत् तत्रार्थे वर्तमानत्वमित्यभिप्रेत्येदमुक्तम् । पूर्वसूत्रेणास्य सामर्थ्य मिति भावः । अनेन चान्यथा वैयापत्त्या नित्यवैयऱ्यामपाकरोति-अशोलार्थ आरम्भः इति--पूर्व- मेवाण बाध्यत इति सारः ॥ ५. १. १५६. ॥ सूत्रं शीलार्थे प्रवर्तते नाशीलार्थेऽतोऽशीलार्थे प्रवृत्त्यर्थमिदमावश्यकमिति भावः । "कंग करणे" साध करो व्रता-ऽमीक्ष्ण्ये । ५. १. १५७. ।। 20 तीति णिनि वृद्धी ङस्युक्तसमासे-साधुकारी। " दांग्क दाने" साधु ददातीति णिनि "आत ऐ:०" | त०प्र०-व्रतं शास्त्रितो नियमः, आभीषण्यं पौमः-55 पुन्यम, तयोर्गम्यमानयोर्नाम्नः पराद पातोणिन् प्रत्ययो { ४. ३. ५३. ] इत्यात ऐकारे आयादेशे च-साधुदायी, "नृतच् नर्तने" चारु नृत्यतीति णिनि उपान्त्य भवति । व्रते-अश्राद्धं भुक्ते---अश्राद्धमोजी, अलवणगुणे-चारुनी । “गम्लु गतौ” सुष्ठु गच्छतीति । भोजी, स्थण्डिलस्थायी, स्थण्डिलवर्ती, वृक्षमूलवासी, 25 णिनि उपान्त्यवृद्धौ-सुष्ठुगामी। क्वचिदप्रवृत्तिमाह पार्थशायी, तदन्यवर्जनमिह व्रतं गम्यते । आंभीक्ष्ण्ये पुनः पुनः क्षीरं पिबन्ति क्षीरपायिण उशीनराः, तक-60 बहुलाधिकारात् 'साधु वादयति वादको वीणाम्, पायिणः सौराष्ट्राः, कषायपायिणो गान्धारा:, सौवीरसाधु गायति' इत्यादौ न भवतीति-प्रथमे वीणया सह सम्बन्धादसामर्थ्य शङ्कायामपि साधु गायतीत्यत्र पायिणो बालीकाः। व्रता-मीक्ष्ण्य इति किम् ? स्थण्डिले शेते -स्थण्डिलशयः । बहुलाधिकारावामीक्ष्ण्येगत्यन्तराभाव एव ।। ५. १. १५५. ।। पीह न भवति–कुल्माषवादाचोलाः। अशीलार्थ 30 ब्रह्मणो वदः । ५. १. १५६. ।। जात्यथं च वचनम् ॥१५७॥ 65 त० प्र०--ब्रह्मनशब्दात् पराद् वदेणिन् प्रत्ययो श० म० न्यासानुसन्धानम्-व्रता० । व्रतशब्दार्थ भवति । ब्रह्म ब्रह्माणं वा वदति--ब्रह्मवादी। अयम ग्राहयति-व्रतं शास्त्रितो नियमः इति -- शास्त्रं प्यशीलार्य आरम्मः, जास्थर्योऽसरूपविधिनिवृत्यर्थश्च शासनं संजातमस्य तादृशो नियमः, तदुक्त फलाभिला॥१५॥ षिणाऽवश्यकर्तव्यो धर्म इत्यर्थः । “भुजंप पालनाम्यव
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy