SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्ध हेमचन्द्रशब्दानुशासने पश्चमोऽध्यायः। [पा० १, सू० १५०-१५२. ] तेनेह न भवति-उपस्पृशतीति, तथा चोपस्पृशतीत्येव आममांसभक्षः इति । क्रव्यमत्तीति-क्रय्यावः, अत्राण, प्रयोगो न तत्र क्विबिति ।। ५.१. १४६.॥ अर्थमाह-पक्वमांसभक्षः इति । मतान्तरमाह क्रय्याद इति नेच्छन्त्यन्ये इति । ननु क्रव्यशब्दः साधाअदोऽनन्नात् । ५. १. १५०. ७ . रण्येन मांसवाच्येव, तथा चामे मांसे प्रयुज्यते, तथा च त० प्र०–अनजितान्नाम्नः पराददेः क्विप् प्रत्ययो । कव्यादशब्दे पक्वमांसवाचकत्वं तस्य कथमित्याशङ्का-40 5 भवति । आममत्ति-आमात्, सस्यात् । अनन्नादिति | यामाह-आममांसवाच्यपि क्रव्यशब्दः 'क्रध्याद' किम् ? अन्नादः । बहुलाधिकारात्-कणादः, पिप-ति निपातनसामाद वृत्तौ पक्वमासे वर्तते इतिलावः । क्विप सिद्धोऽन्न प्रतिषेधार्थ वचनम् ॥१५०॥ अलाक्षणिककार्य लाभार्थमेव निपातनमाश्रीयते, तेन ----------... - - श० म० न्यासानुसन्धानम्-अदो० । “अदंक निपातनबलेनैव वृत्तो तस्य पक्वमांसवाचित्वमिति भक्षणे" आममत्तीति--आमात, सस्यमत्तीति--- भावः । समाधानान्तरमाह-अथवा कृत्तविकृत्तशब्द 45 10 सस्यात् । सूत्रेऽन्नपदं स्वरूपपरं न तु तदर्थपरमिति स्य पक्वमांसार्थस्य पृषोदरादित्वात क्रव्यादेशः 'सस्यात्' इत्यादीनां सिद्धिः । एवं च कणाद-पिप्लाद | इति-कृत्तविकृत्तमत्तीतीह विग्रहवाक्यम् । कृत्तविकृ. शब्दो कथं साधू तत्रास्यैव प्रवृत्या 'कणात, पिप्पलाद' तस्य व्यमिति नरुक्ता: 1 बाहलकेनोभयोः प्रत्यययोः इत्येव भवितव्यमित्याशङ्कायामाह-बहलाधिकारात सिद्धत्वात् सूत्रस्य वैययं निवारयति-सिद्धौ प्रत्ययो कणादः, पिप्पलादः इति-बहुलाधिकारेण क्वचिद वि यनियमार्थ वचनमिति-आमादर्थे 'कव्यात्' 50 15 प्रवृत्त्या नायं क्विप् भवति, किन्तु कणं पिप्पलं चात्तीति इति क्विबन्तस्य, पक्वादर्थे 'क्रव्याद' इत्यणन्तस्य प्रयोग "कर्मणोऽण्" [ ५. १. ७२.] इत्यणेव भवतीति इति विषयनियमार्थ निपातनसूत्रमिदमिति भावः ॥ ५. भावः । सूत्रस्य सार्थक्यमुपपादयति---क्विप सिद्धोऽन्न १. १५१. ॥ प्रतिषेधार्थ वचन मिति-"विवप्" [ ५. १.१४८. ] इति साधारणसूत्रेण क्विप् सिद्ध एव, किन्तु तेन साधा त्यदाद्यन्यसमानादुपमानाद् व्याप्ये 20 रण्येन नाम्नः पराद् धातो: विवबुक्त इति अन्नात् परत्वे दृशष्टक-सकौ च । ५. १. १५२. 55 ऽपि स्यादेवेति सत्प्रतिषेधार्थमिदमावश्यकमिति भावः त० प्र०-त्यदादेरन्यशब्दात् समानशब्दाचोपमान॥५. १. १५०.॥ भूतान व्याप्ये कर्मणि वर्तमानात् परात् दृशेाप्य एवं क्रव्यातू-क्रव्यादावाम ५. १.१५१. ।। टक-सको विप् च प्रत्यया भवन्ति । त्यवादि-स्य इव दृश्यते-त्यादृशः, त्याहशी, त्यादृक्षः, त्यादृक्षा, त्याहक, त०प्र०-'क्रव्यात् क्रध्यात्' इत्येतो शब्दो यथासंख्य विवब25 णन्तौ साष भवतः, यद्याभात पक्वाचाभिधेयौ भवतः । एवं-तादृशः, तादृशी, ताहक्षः, ताहक्षा, तादृक् । अन्य-60 ! अन्यादृशः, अत्यादृशी, अन्यादृक्षः, अन्यादृक्षा, अन्याहक । क्रव्यमत्ति-क्रव्यात्, आममांसभक्षः, व्यावः पक्वमांसभक्षः । क्रध्याद इति नेच्छन्त्यन्ये । आममांसवाच्यपि । समान-सदृशः, सदृशी, सदृक्षः, सहक्षाः, सहक । केचित् । सकमपि टितं मन्यते, तन्मते-स्याहक्षीत्यायव भवति । क्रव्यशब्दः कव्याद इति निपातनसामर्थ्यात् वृत्तौ पक्व एभ्य इति किम् ? वृक्ष इव दृश्यते । उपमानादिति मांसे वर्तते । अथवा कृत-विकृत्तशब्दस्य पक्वासार्थस्य किम् ? स दृश्यते । व्याप्ये वर्तमानादिति किम् ? तेनेब 65 30 पषोदरादित्वात् क्रम्यादेशः । सिद्धौ प्रत्ययो विषयनियमाथं वचनम् ॥१५१।। दृश्यते, तस्मिन्निव दृश्यते, अस्मिन्निव दृश्यते । व्याप्य एवेति किम् ? तमिव पश्यन्तीत्यत्र कर्तरि न भवति । श० म० न्यासानुसन्धानम्-क्रव्यात्। यद्यामात् । वचनभेदान्न यथासंख्यम् ॥ १५२॥ पक्वान्नाभिधेयौ भवतः इति–आममत्तीति-आमा, -- -..... पक्वमत्तीति---पक्वात्, तादृशावर्थों चेदभिधेयाविति श० म० न्यासानुसन्धानम्-त्यदा० । व्याप्ये 35 भावः । नव्यमत्तीति-क्रव्यात, अत्र विवप अर्थमाह- । कर्मणि वर्तमानात पराउदृशेाप्ये एवेति-सूत्रस्य-70
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy