SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ [ पा० ३, सू० ८८ J । लावयति केदारं चैत्रः इति - अत्राणिगवस्थाकर्मकर्तृकाल्लुनातेणिगन्तादात्मनेपदं स्यात्, णिगित्युक्तौ च केदारस्य functaraiणोऽत्र कर्तृत्वाभावान्न भवतीति 'लावयति' इति परस्मैपदमेव भवत्यफलवत्कर्त्तरि णिगित्यस्याभावे च 5 फलवत्यफलवति च सर्वत्रात्मनेपदमेव स्यात् । ननु यथा लूयते केदारः स्वयमेवेत्यत्र “एकघातौ०" [ ३. ४. ८६. ] इत्यात्मनेपदं भवति तथा आरोहस्ते हस्ती हस्तिपकान्" इत्यत्रापि तेनैवात्मनेपद सिद्धं, या हि पूर्व 'आरोहन्ति हस्तिनं हस्तिपका:' इत्यवस्थायां कर्मणि क्रिया दृष्टा संवेह 'आरो10 हयते हस्ती हस्तिपकान्' इत्यत्र कर्तरि दृश्यते इति लूयते केदारः स्वयमेवेत्यनेन साम्यादिति चेन- अकर्मक क्रियत्वा भावात्, लूयते केदारः स्वयमेवेत्यत्र हि कर्मण: कर्तृत्वविवक्षायां क्रियाsafर्मका भवति, आरोहयते हस्ती हस्ति पकानित्यत्र च क्रिया सकमिकेति भेदात् । अत एव हि 15 तत्र सूत्रे 'अकर्मक्रिये' इत्युच्यते, ताहशी च क्रिया यत्र सौकर्यातिशयद्योतनार्थं कर्मणोऽविवक्षा तत्रैव न तु प्रकृते इति तेन सूत्रेण प्रकृते आत्मनेपदप्राप्त्यभावात् प्रकृतसूत्रावश्यकताऽस्त्येवेति । णिग इति किमिति- द्वितीयणिग्ग्रह - णादेव णिगन्तादात्मनेपदमनेन विधीयत इति प्रतीतेः पुनणंग 20 इति व्यर्थम् अणिगि कर्म गिगि कर्ता यस्येत्युक्तो णिगन्त प्रेरयतीत्यर्थंविवक्षायां न रुहेणिगवस्थया सम्बन्धो नवा सिञ्च तेरणिगवस्थयेति यस्यैव धातोरणिगवस्था तस्यैव णिगवस्था नास्ति, प्रकृतन्याय [ प्रत्यासत्तिन्याय ] समाश्रयणाभावे च तद् दुर्वारम् । किञ्चकस्यापि धातोः कारकभेदाद् भिन्नत्वमिति भिन्नकारकस्थले न तस्येकत्वमिति तत्रापि न भवत्या 45 स्मनेपदमित्याह- हस्तिपकेरारुह्यमाणो हस्ती स्थलमारोहयति मनुष्यान् इत्यादिना, हस्तिपका हस्तिनमारोहन्ति तैराह्यमाणो हस्ती मनुष्यान् स्थलमारोदयतीत्यण्यन्तावस्थाकर्मणो हस्तिनो ण्यन्तावस्थायां कर्तृत्वे सत्यपि प्रकृतेः रुहेः कर्तृकर्मादिभेदेन भिन्नत्वानेकत्वम् । स्वलमिति 50 च गजपृष्ठस्थितं काष्टादिनिर्मितमुपवेशनस्थानमुच्यते, तथा च हस्ती स्थलं न्यग्भावयन् मनुष्यानारोहयतीति स्थलस्यापि कर्मतयाऽत्र द्विकर्मकत्वं रुहेः पूर्वत्र चैककर्मकत्वमेवेति साधनभेदेन साध्यायाः क्रियाया भिन्नत्वात् तद्वाचकस्य धातोरपि भेदः स्पष्ट एव । तदाह- सदृशधातुप्रयोगेऽपि 55 पूर्वो हस्तिपककर्तृको रुहिः परश्च मनुष्यकंक इति साधनभेदात् क्रियाभेदे धातुभेदः इति, अयमाशयःपूर्वत्र रुहेः कर्त्ता हस्तिपकः परत्र चाण्यन्तावस्थायामेव मनुष्याणां कर्तृस्वम्, मनुष्याः स्थलं हस्तिन चारोहन्ति, तान् हस्तिपकैरारुह्यमाणो हस्ती प्रेरयतीति विवक्षायां 60 साधनभेदस्य स्वष्टत्वमिति तत्प्रयुक्तः परम्परया धातुभेदोऽपि । धातोः सादृश्य च समानानुपूर्वीकत्वमात्रेण न तु साध्यसाधनादिसर्वाशेनेति भेदो भवत्येव । पदकृत्यं पृच्छति - अस्मृताविति किमिति- अस्मृतावित्यनेन किं व्यावर्यमिति पृच्छा । व्यावर्त्य माह-स्मरति वनगुल्ममित्यादिना, 65 तथा च प्रकृते आत्मनेपदाप्रवृत्तयेऽस्मृतावित्यावश्यकमिति | भावः । श्रीसिद्धहेमचन्द्र शब्दानुशासने तृतीयोऽध्यायः । स्यैव तादृशस्य संभव इत्यभिसन्धिः । तत्र प्रत्युदाहरणेनोतरमाह - आरोहन्ति हस्तिनं हस्तिपकाः इत्यादिना, अयमाशय:- णिग इत्यनुक्तो अणिकर्मणिक्कतृ कपदेन मूलभूतो धातुरेव ग्रहीष्यतेऽन्यस्यानुपस्थितेरिति यस्य धातोरणिग25 वस्थाकर्म णिगवस्यायां कर्ता स्यात् तस्मादणिगन्ताणिगन्ताद् वा आत्मनेपदं भवतीति सूत्रार्थे सति यथा णिगन्तादात्मनेपदं भवति तथाऽणिगन्तादपि प्रथमावस्थायामेवात्मनेपदं स्यादिति, तदेवाह - अणिगवस्थायां मा भूदितिप्रकृते एकधातोरित्यनुक्तावपि प्रत्यासत्तिन्यायादेकघातो30 रेवाणिगवस्था णिगवस्थे गृह्येते इत्याह- प्रत्यासत्तेश्च यस्यैव धातोरणिगवस्था तस्यैव धातोणिगवस्था गृह्यते, न धात्वन्तरस्येति - प्रत्यासत्तिः सामीप्यम्, तच्चोपस्थित परित्यजानुपस्थितकल्पने मानाभावमूलकं समी 'पस्थसम्बन्ध्युपस्थापकम्, अणिगवस्थया सम्बन्धो यस्य गृही 35 तस्तस्यैव णिगवस्थासम्बन्धोऽपि ग्राह्य इति भावः । तत्फलमाह-- तेनेह न भवति- आरुह्यमाणो हस्ती सेचयति पृष्ठ सूत्रेणति - मत्रारुह्यमाणो हस्तीत्यणिगवस्था, तत्र कर्मणो हस्तिन एवं सेचने प्रयोजक कर्तृत्वमित्यणिगि कर्मणो fufy कर्तृत्वमस्ति किन्तु भिन्नधातुसम्बन्धीति न भवत्या 40 त्मनेपदम्, मूत्रं पृष्ठं सिश्वति, तमारुह्यमाणो हस्ती २४६ क्वचित् सर्वोपाधिसत्त्वेऽप्यात्मनेपदं न दृश्यते तत् कथमित्याशङ्कते - कथं हन्त्यात्मानं, घातयत्यात्मेतिअत्राणिगवस्थायां कर्मण आत्मनो णिगवस्थायां कर्तृत्वमिति 70 भवति प्रकृतसूत्रप्राप्तिरिति शङ्कयितुरभिप्रायः । तमेव प्रकटयति- अत्र ह्यात्मनोऽणिकर्मणो णिक्कत्तू त्वमिति । प्रतिवक्ति- नैवमिति यथा त्वमिमं प्रयोगं प्रत्युदाहरसि तथा नायमिति भावः । वास्तविक प्रयोगस्वरूपं प्रकटयति- द्वावात्मानौ शरीरात्माऽन्तरात्मा 75 चेति शरीरेऽपि 'अहं स्थूलोऽहं कृश:' इत्यस्माच्छब्दप्रयोगाल्लोकिकदृष्ट्या शरीरस्याप्यात्मत्वम्; अन्तरात्मा च शरीरप्रेरकश्चैतन्यविशेषः, स च न हननकर्मतामर्हति निरवयवत्वानित्यत्वाद्धन्तुरभावाच्च; किन्तु शरीरात्मैव कर्म, अन्तरात्मा चकर्तेति हन्त्यात्मानमात्मेति पूर्णः प्रयोगः घातयत्यारमे- 80
SR No.008412
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 3 2 3
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy