SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २४८ कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते [ पा० ३, सू० ८८ ] गोपालकम् इति गणयन्त गोपालकं गणः प्रेरयतीति विवक्षायां णिगि सति अणिकर्मणो गणस्य णिगवस्थायां कर्तृत्वसत्त्वाद् भवत्येवात्मनेपदम्, गिरकरणाभावे च गणयति । प्रबाध्य "परिमुहायमायस०" [३. ३. ९४. ] इत्यात्मनेपदं प्राप्तमेव तथापि तेन फलवति कर्तरि भवत्यात्मनेपदमनेन चाफल वत्यपि कर्त्तरीत्यफलवत्कर्तृ त्वे इदमुदाहरणम् । चितवत्कर्तृत्वेऽचित्तवत्कर्तृ कत्वे चोदाहृत्य सम्प्रति पदकृत्य- | गणं गोपालक इत्यस्याण्यन्तत्वाभावेन तत्र कर्मणो गणस्य 5 माह- अणिगिति किमिति, तथा च कर्मकर्तृ काणिगोपिगन्तावस्थायां कर्तृत्वसत्त्वेऽपि न स्यादात्मनेपदमित्याह - 45 स्मृताविति सूत्राकारोऽस्तु क्वचिदवस्थायां कर्मणो यत्र | णिजन्तकर्मणिक्कर्तृकावपि णिगन्तात् प्रतिषेधो मा कर्तृत्वं तस्माण्णिगन्तादित्यर्थेऽर्थादेवाणिगि कर्मणो णिगि भूदिति णिजन्तावस्था गणयति गणं गोपालक इति, तत्र कर्तृत्वमिति लभ्येत, अन्यथा णिगि कर्मणो णिगि कर्तृत्वं कर्मणो गणस्य णिगि कर्तृत्वं यत्र तादृशाण्णिगन्ताद् गणयते स्वसिद्धमेवेति तत्कथनस्य वयथ्यंमेवेति 'अणिग्' इत्यस्या- गणो गोपालकमिति प्रयोगस्थिताद् गणयतेः प्रतिषेधः10 भावेऽपि प्रकृतार्थलाभः स्यादेवेति प्रष्टुराशयः । समाने आत्मनेपदाप्रवृत्तिर्मा भूदित्यर्थः । पुनः शङ्कते - कर्मेति 50 [ एकस्मिन् ] निगि कस्यचित् कर्मस्वकर्तृत्वयोर्यौगपद्येना- किमिति-अणिकर्मेति अणिगवस्थायां कर्मण एव निगवस्थायां सिद्धत्वेऽपि द्वियस्थले निमन्तकर्मण एवापरणिगन्तकर्तृत्वं कर्तृत्वं यत्रेति विशिष्य कारक विशेषनिर्देशो न कार्यः, किन्तु संभाव्यत एवेति तत्र सूत्रप्रवृत्तिरनिष्टा स्यादित्याह क्रम- सामान्येन अणिक्कारकणिक्कर्तृकादिति वक्तव्यमिति प्रष्टुप्रदर्शनपूर्वकम् - आरोहन्ति हस्तिनं हस्तिपकाः इत्या- राशय: तथा सति लाघवाभावेऽपि सूत्रस्य व्यापकत्वं 15 दिना, अत्राणिगवस्था प्रदर्शनं णिग्द्वयोत्पत्तिक्रम प्रदर्शनमात्रार्थं स्यादिति "असति बाधके प्रमाणानां सामान्ये पक्षपातः " 55 न तु पूर्वोदाहृतस्थल वदणिगि कर्मणो णिगि कर्तृत्वप्रति इति न्यायानुकूल्यमपि स्यादिति तन्मूलम् । केवलमणिग पादनार्थं तस्येहानावश्यकत्वात् । अत्रैव प्रयोजकव्यापार-वस्थाकर्मण एव णिगवस्थाकर्तृत्वे सूत्र प्रवृत्तिरिष्टा, न तु विवक्षायां गिन्तप्रयोगं प्रदर्शयति- आरोहयति हस्ति कारकान्तरस्य तत्कर्तृत्वे इति स्वाशयं प्रकटयति- करणादेः कर्तृत्वे मा भूदिति यत्र कर्मभिन्नस्य अणिगवस्थाकारकस्य करणादेणिगवस्थायां कर्तृत्वविवक्षा तत्र सूत्रप्रवृत्तिर्मा 60 भूदित्येतदर्थं कर्मग्रहणं कार्यमिति भावः । तादृशस्थलं दर्शयति- पश्यन्ति भृत्याः प्रदीपेनेति-- अत्राणिगवस्थायां प्रदीपस्य करणत्वं तस्यैव यदि प्रयोजकत्वं विवक्षितं तदा दर्शयति प्रदीपो भृत्यानिति प्रयोगः, एतदेव च प्रकृते प्रत्युदाहरणम्, तथा चात्राणिगवस्थाकरणस्य प्रदीपस्य णिग- 65 वस्थायां कर्तृत्वमस्तीति प्रकृतसूत्रप्रवृत्तिः स्यात् कर्मग्रहणे कृते तु न भवति प्रदीपस्य कर्मत्वाभावात् । द्वितीयस्य णिग्रहणस्य फलं पृच्छति णिगिति किमिति, तथा च "अणिक्कर्मकर्तृ काणिगोऽस्मृती" इति सूत्रमस्तु निगन्तादेवात्मनेपदस्य विधीयमानत्वेन तं प्रत्येवाणिकर्मणः कर्तृ त्वं 70 विज्ञास्यते प्रत्यासत्येति प्रष्टुराशयः । प्रत्युदाहरणस्थल प्रदर्शयति- यस्याणि गन्तस्यैव कर्म कर्ता भवति ततो णिगन्तात्मा भूदिति- अणिमवस्थायामेव यत्र कर्मणः कर्तृत्वं विवक्षितं तत्राणिकर्म कर्तृत्वमस्ति तादृशकतृकाद धातोः प्रयोजकव्यापारविवक्षायां गिगि कृते प्रकृतसूत्रप्रवृतिर्मा 75 भूदित्यर्थः । क्वेत्याह- लुनाति केदारं चैत्रः इति कर्तृ पत्रान् महामात्र: इति - महामात्र: प्रधान हस्तिपक:, 20 आरोहतो हस्तिपकान् स प्रेरयतीति विवक्षायां पिग्, अत्र नास्ति पूर्वावस्थायां कर्मणः प्रकृतावस्थायां कर्तृत्वमिति नास्ति प्रकृतसूत्रप्राप्तिः । अत्रापि प्रेरणार्थविवक्षायां णिगि प्रत्युदाहरणत्वमित्याह- आरोहयन्ति महामात्रेण हस्तिपका: इति - आत्मन आरोहयन्तं महामात्रं हस्तिपकाः 25 प्रेरयन्तीत्यर्थः । अत्र प्रथमणिगवस्थायां कर्मणां हस्तिपकानां । । कर्तृत्वमिति कर्मण: कर्तृत्वमस्तीति आत्मनेपदं स्यात् तन्मा भूदित्याह - प्रथमणिगन्तकर्मणि द्वितीयणिगन्तकर्तर्यपि मा भूत् इति, अयमाशय:- अणिगित्यस्याभावे - अणि गवस्थाकर्मणो णिगवस्थाकर्तृ काण्णिगन्ताद् यथाऽऽत्मनेपदं 30 भवति तथा frगवस्था कर्मणोऽपराणिगवस्थाकतृ तादशायां मा भूदित्येतदर्थमणिगित्यस्यावश्यकत्वमिति । पुनः पृच्छति - frत्करणं किमिति सामान्येन णिनिर्देश एवं कार्यो न तु गित्वविशिष्टणिनिर्देश इति प्रष्टुराशयः यद्यपि णिमिह सूत्रे त्रिनिदस्तथापि प्रथमोपस्थितत्वात् पूर्वं तत्फलकथन 35 स्यैव प्रस्तुतत्वाच्च तदीयगित्वविषयक एवायं प्रश्नः । प्रत्युदाहरणेनोत्तरयति-- गणपति गणे गोपालकः इति - | चौरादिकस्य गणयतेः स्वार्थण्यन्तस्य प्रयोगोऽणिगवस्था ! व्यापारविवक्षावस्थेयम्, यदा च कर्मण एव कर्तृत्वं विवक्ष्यते सूनार्थः, सा ह्यवस्था सिद्धान्ते प्रकृतसूत्रप्रवृत्यनुकूलैव, सौकर्यातिशयद्योतनार्थं तदा- लूयते केदारः स्वयमेवेतिगिरकरणाभावे च तस्याः प्रातिकूल्यं वक्ष्यति । ततः प्रयो- “एकधातौ कर्मक्रिययैकाऽकर्मक्रिये" [ ३.४.८६. ] इत्या40 जकव्यापारविवक्षायां णिगन्त प्रयोगमाह- गणयते गणो | त्मनेपदं क्या भवति । अत्रैव प्रयोजकव्यापारविवक्षायां- 80
SR No.008412
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 3 2 3
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy