SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासने स्त्री-नपुंसकलिङ्गप्रकरणम् । morrordPramanamanarsunnumanAmARAMAnanewsnrammmmmmwwwwwwwwwwwwnne 5 तथा"लोहचूर्णे तु पुंसि स्याद् गौरिलो गौरसर्षपे"। तथा"गोकिलो मुसले हले"। तथा"चपलः पारते मीने चौरके प्रस्तरान्तरे । चपला कमला विद्युत्-पुंश्चली-पिप्पलीषु च ।। चपलं क्षणिके शीघ्र चपलश्चिकुरे चले"॥ तथा"क्लीवं दुर्दिवसे मेलानन्दायामपि वाल:"। तथा"मुक्ताफलं स्यात् कर्पूरे मौक्तिके लवलीफले"। तथा"कपालपात्रमत्स्येषु पुमान मल्लो बलीयसि"। तथा“वण्टालः शूरयोर्युद्धे नौकायाश्च खनित्रके" । तथा"श्रीखण्डः पुष्पकासीसशैलेयेषु नपुंसकम् । पुमानासनपा स्याच्छीतलः शिशिरे त्रिषु" । तथा"प्रवणे बन्धने प्राध्वं वर्मन्यतिदवीयसि"। तथा"सहदेवा बलादण्डोत्पलाशारिवमेषजे। सहदेवी तु साक्ष्यां सहदेवस्तु पाण्डवे"। तथा"कपिशः सिहकः श्यावस्त्रिषु स्त्री माधवी सुरा" । तथा"महाघोषं मतं हट्टे महाघोषोऽतिघोषणे । स्मृता कर्कटशृङ्गयां च महाघोषा मनीषिभिः"। तथा"हस्त्यारोहेऽवरोहे ना वरारोहा कटावपि"। तथा-- "वराहोऽन्दे किरौ विष्णौ नाणकेऽप्यद्रिमुस्तयोः”। तथा"सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थिते। 85 सिंही क्षुद्राबृहत्योः स्याद् वासके राहुमातरि" ॥ तथा"अवका-हठपणी"। अम्बु-कुन्तलः । "जलनीलतानोऽक्कीबे कावारं वारिचामरम् । वारि जालं च शेवालम्"। तथा-- "पताकायां तु नीरातो न पुंसि व्योममञ्जरम्"। इत्येवमादि लिश शिष्टप्रयोगानुसारेण वेदितव्यम् ॥ तदुक्तमभियुक्तैः“वाविषयस्य तु महतः संक्षेपत एव लिङ्गविधिरुक्तः। यन्नोक्तमत्र सद्भिस्तल्लोकत एव विज्ञेयम्" ॥ "लिङ्गमशिष्य लोकाश्रयत्वालिङ्गस्येति च"। रविपुला] ॥१॥ निशेषनामलिङ्गानु शासनान्यभिसमीक्ष्य संक्षेपात्। 50 आचार्यहेमचन्द्रः समद्दभदनुशासनानि लिङ्गानाम् ॥२॥ 16 इत्याचार्यश्रीहेमचन्द्रविरचितं खोपज्ञलिङ्गानुशासन विवरणं समाप्तम् । क A RESS REMOVES
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy