SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ 56 15 20 “अमरस्त्रिदशेऽप्यऽस्थिसंहारे कुलिशमे । दूर्वाऽमरावती स्थूणा-गुडूचीष्वमरा स्त्रियाम्" ॥ तथा 10 “अङ्कुरो रुधिरे रोनि पानीयेऽभिनवोद्धिदि” । 25 30 प्रथमपरिशिष्टे खोपयन्तिसंकलितं 35 तथा - "अपरं वा स्यात् पश्चाद्भागे च दन्तिनाम् । अर्वाचीनेऽपरं प्राहुर्जरायौ चापरामपि” ॥ तथा "अम्बरं वाससि व्योनि कर्पासे स्यात् सुगन्धके" ॥ तथा तथा - "कर्बुरं सलिले हेन्रि कर्बुरः पापरक्षसोः । कर्बुरा कृष्णन्तायां किमरे कर्बुरोऽन्यवत्" ॥ तथा - "नमकन्यो मयोगौरी रजन्यां सरिदन्तरे । प्रिय वसुधायां च रोचन्यां वरुणस्त्रियाम् ॥ पुंखीन्दौ विशदे श्वेतसर्षपे पद्मकेसरे । नपुंसकं त्रिषु वे विशुद्धेऽरुण- पीतयोः " ॥ तथा - "चित्रं स्यादद्भुतालेख्यतिलकेषु विहायसि । चित्राऽखुपर्णी गोडुम्बासुभद्रादन्तिकासु वा ॥ ऋक्षाप्सरोऽहिभेद्रे च कर्बुरे चाभिधेयवत्" ॥ तथा- “वृक्षाम्ले चुकं चाय स्त्री पुंस्यम्लेऽम्लवेतसे" । तथा - "चीरं तु गोस्तने वस्त्रे चूडायां सीसकेऽपि च । चीरी कच्छाटिकाझिक्योः " ॥ तथा— "धरस्तु शैले कर्पासलके कमठाधिपे । धरा मेदसि भूम्यां च स्त्रीणां गर्भाशयेऽपि च । तथा -- "पाण्डुरं स्यान्मरुवके वर्णे ना तकति त्रिषु" । तथा "वीरा स्यात् क्षीरकाकोली तामलक्येलवालुषु । पतिपुत्रवतीरम्भागम्भारीमदिरासु च ॥ गोष्ठोदुम्बरिका क्षीरविदारी दुग्धिकासु च । वीरस्तु सुभदे श्रेष्ठे वीरं शृभ्यां नतेऽपि च " ॥ तथा 5. "विधुरं स्यात् प्रविश्लेषे विधुरो बिकलेऽन्यवत् । विधुरापि रसालायाम् ” ॥ "मधुरस्तु रसे विषे" "क्लीने स्याद् रसवत्खादुप्रियेषु मधुरोऽन्यवत् । मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः । मधुकुकुटिकामेदामधूलीयष्टिकासु च" । तथा--- "कर्पास स्थानि पुंसिस्याद् बर्बरः केशचक्रले । पामरे जिकायां ना शाके स्त्री कुसुमे स्त्रियाम्" ॥ तथा - "बिन्दुतन्त्रः पुमान् शारिफलके चतुरङ्गके" । तथा--- " का किया बीजेsपि वाचि कृमिजमीरयोः दक्षिणावर्त्तशङ्खेऽपि वार्दरं स्यान्नपुंसकम्” । तथा--- "स्याद् वारणे वीरतरं वीरश्रेष्ठे शरे पुमान्” । तथा--- " शालारं स्याद्धस्तिनखे सोपाने पक्षिपञ्जरे” । तथा- " चण्डालभेदे पानीये शक्रश्चण्डिकापतौ” ॥ तथा--- “शम्बरं सलिले चित्र-बौद्धव्रतविशेषयोः । शम्बरो दैत्यहरिणमत्स्यभेदजिनान्तरे । औषधौ शम्बरीमाहुः " ॥ तथा- "सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे । निम्बेऽपि सर्वतोभद्रा राम्भारी-नटयोषितोः " ॥ तथा "शालपर्ण्या स्थिरा भूमौ मोक्षे ना निश्चले त्रिषु" । तथा "निदाघसलिले सित्रः स्त्रियां तु सरिदन्तरे" | तथा - " निर्णीते केवलं ज्ञाने स्त्रियां त्रिष्वेककृत्स्नयोः " कुहनेऽपि तथा --- "कोलोऽङ्कपालावुत्समे मेलके पोत्रि - चित्रयोः । कोला कणायां चव्ये च कोलं तु बदरीफले" ॥ तथा "प्रिय स्त्री Treat चम्पकस्य तु कोरके" । 40 45 00 55 60 65 70 75
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy