SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिशिष्टे स्वोपज्ञवृत्तिसंकलितं www भवनम्-गृहम् ; नन्दी । भुवनः, भुवनम्-जगत् ; बुद्धि- सहस्रदीधितौ पुंसि" इत्याह । सागरः। यानः, यानम्-वाहनम् । उद्यानः, उद्यानम्-राजादि- आवापः, आयापम्-वलयः । पुंस्यमरः । क्लीवे माला। क्रीडास्थानम् ; पुष्पवाटी च । द्वयोर्नन्दी । वातस्यायनं मार्गः चापः, चापम्-धनुः । यदमरःवातायनः, वातायनम्-गवाक्षः । पुंसि वामनः, क्लीवे माला । होम “अस्त्रियौ धनुश्चापौ। शूर्पम्-मानविशेषः । धान्यादिपवनभाण्डं च 140 [मालिनी ॥ २० ॥ आये दुर्गः । अन्ये तु- - अभिधानद्वीपिनौ निपानं "शूर्पमन्त्रियाम्” इत्यमरः । [ औपच्छन्दसिकम् ] ॥२१॥ शयनं लशुनरसोनगृजनानि । खलिनखलीनानुमानदीपाः स्तूपोडुपौ विटपमण्डपशष्पबाष्प___ कुणपः कुतपावापचापशूर्पाः ॥ २१ ॥ द्वीपानि विष्टपनिपौ शफडिम्बविम्बाः। 10 एते शब्दाः पुं-नपुंसकाः । अभिधानः, अभिधानम्- ! जम्भः कुसुम्भककुभौ कलभो निभार्मसंज्ञा शब्दश्च [यथा 'भवतोऽभिधानप्रत्ययावस्मादिति भावः' संक्रामसंक्रमललामहिमानि हेमः ॥२२॥ इति वृत्तिकारः-अनाभिधानेन वाचकः शब्दोऽभिधीयते इत्यर्थः एतं शब्दाः पु-नपुसकाः । स्तूपः, स्तुपम्-मृदादिकूटः बोधिसत्त्वभवनम् ; उपायतनं च कश्चित् । उडुपः, उडुपम्दुर्गः। द्वीपिना, द्वीपिनम्-व्याघ्रः; दुर्ग-नन्दिनौ ! निपानः, | प्लवः । यद् गौडःनिपानम्-आहावः; नन्दी । शयनः, शयनम्-शव्या । "चन्द्रे नाघ्युडुपः प्लवे"। 50 16 यन्माला विटपः, विटपम्-स्कन्धादूर्ध्व ताराः, शाखाकटप्रः, . "शयनं वा ना"। । पलवः, गुल्मः, विस्तारश्च । यद् गौडःलशन: लशुनमू, रसोन: रसोनम, ग्रञ्जनः गृञ्जनासा “शाखायां पालवे स्तम्बे विस्तारे विटपोऽस्त्रियाम् । च-महाकन्दः । पुंसि निघण्टुः । विटानामधिपे पुंसि वनं च" इति बुद्धिसागरः । "रसोनो लशुनो रिष्टो गृजनो दीर्घपत्रकः" । मण्डपः, मण्डपम्-जनाश्रयः । यदमरः 65 "लशुन-गृजनयोः क्लीवे" ॥ हर्षः । "मण्डपोऽस्त्री"। गौडस्तु शष्पः, शष्पम्-बालतृणम् ; गौडशेषः । बाष्पः, बाष्पम्“विषदिग्धपशोर्मासे गृजनं ना रसोनकः” इत्याह । नेत्रवारि । क्लीबे बुद्धिसागरः, ऊष्मा च । पुंस्यरुणः । खलिनः, खलिनम्--कवियम् ; नन्दी । खलीनः, खली- "क्लीबे बाष्पमूष्मणि चाश्रूणि" इत्यजयः ।। नम्-तदेव । यदमरः द्वीपः, द्वीपम्-द्विधा गता आपो यत्र । यदमरः25 "खलीनोऽस्त्री"। "द्वीपोऽस्त्रियाम् । • अनुमानः, अनुमानम्-हेतुः । पुंसि महाभाष्यम् । विष्टपः, विष्टपम्-भुवनम् । कोऽत्रानुमानः को हेतुरित्यर्थः । क्लीबे तु पक्षिलस्वामी। “विष्टपः पुमान्" इति माला। हेतुरनुमानम्-अकर्बनडन्तोऽयम् , भावे तु "कृत्याः क्तानाः" | घण्ढेऽमरः । निपः, निपम्-घटः । इति नपुंसकत्वमेव । अथ पान्ताः पत्रदश-दीपः, दीपम्- "निपोऽस्त्रियाम्" इति गौडः । 30प्रदीपः; दुर्गः । कुणपः, कुणपम्-शवम् ; नन्दी। कुतपः, ! अथ फान्तः-शफा, शफम्-खुरः; अरुणः । अथ बान्तोकुतपम्-छागरोम, तत्कृतः कम्बलः, दर्भः, अपराहकालच; डिम्बः, डिम्बम् , उदरान्तरावयवः । पुंसि गौडः । नन्दी, अमरश्च "भयध्वनौ पुप्फुसे च डिम्बः प्लीहनि विप्लवे” । "कुतपोऽस्त्रियाम्"। घण्ढेऽरुणः । बिम्बः, बिम्बम्-प्रतिबिम्बम् , मण्डलं च। गौडस्तु यद् गौडः36, “धान्यकुशेऽष्टमांशेऽहः कुतपो भगिनीसुते । "मण्डले प्रतिबिम्बेऽस्त्री बिम्ब स्यात्"। www 68 m www 10
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy