SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासने पुं-नपुंसकलिङ्गप्रकरणम् । ६९ pornwwwwwwwwwwwwwwwwww.com "क्लीबे त्वन्धं स्यात् तिमिरे दृष्टिहीनेऽन्धः" इति कश्चित् । षण्ढे रूढः । अशनः, अशनम्-ओदनः; बुद्धिसागरः । लोचनहीने त्वाश्रयलिङ्गः । ओषधः, ओषधम्--भेषजम् । [ उपजातिः ] ॥ १९ ॥ नन्दी। अथ नान्ताः षदचत्वारिंशत्-गन्धमादनः, गन्धमाद- नलिनपुलिनमौना वर्धमानः समानौनम्-पर्वतविशेषः; भोजः । गौडस्तु-- दनदिनशतमाना हायनस्थानमानाः। 40 5 "कप्यद्रिभिद्गन्धके ना सुरायां गन्धमादनी" इत्याह । धननिधन विमानास्ताडनस्तेनवना प्रस्फोटनः, प्रस्फोटनम्-सूर्पम् । पुंसि माला । क्लीबे- भवनभुवनयानोद्यानवातायनानि ।। २० ॥ ऽमरः । लग्नः, लमम्-मेषादिः । पुंसि माला । क्लीबे गौडः। एते शब्दाः पुं-नपुंसकाः । नलिनः, नलिनम्-पद्मम् ; नन्दी । गौडस्तु"राशीनां समुदयो लग्न सक्तलज्जितयोनिषु" । पिधानः, पिधानम्-संवरणम् । यन्माला “नलिनी पद्मिनी व्योमनिम्नगा कमलाकरे । नपुंसकं नलिकायां न पुंसि सरसीरहे” इत्याह । 10 "पिधानं पुंसि वा"। अपेः प्यादेशाभावपक्षे अपिधानः, अपिधानमित्यपि पुलिनः, पुलिनम्-सैकतम् ; नन्दी । मौनः, मौमम्शाकटायनः । चन्दनः, चन्दनम्-मलयजस्त रुः । यद् गोड:- । वाग्यमः, बुद्धिसागरः । वर्द्धमानः, वर्द्धमानम्-शरावम् । "नदीभेदे स्त्रियामस्त्री चन्दनं मलयोद्भवम्"। पुंस्यमरः । क्लीने माला समानः, समानम्-तुल्यः । शरीरस्थचन्दनान्तत्वाद्धरिचन्दनः, हरिचन्दनम्-देवतरुः, चन्दन- | वायुविशेषश्च; नन्दिनः । ओदनः, ओदनम्-कूरम् 150 15 विशेषश्च । यदमरः-- यदमरः"पुंसि वा हरिचन्दनम्"। "ओदनोऽस्त्री। तथा दिनः, दिनम्-दिवसः, दुर्गः । शतमानाम्यस्य शत"हरिचन्दनमस्त्रियाम्"। मानः, शतमानम्-भूभागविशेषः, रूप्यमानं च । दुर्गा-ऽमरवितानः, वितानमू-विस्तारः, उल्लोचः, शून्यम् , यज्ञश्च ।। यज्ञश्च । लिगशेषयोः । यत् स्मृतिः20 यद् गौडः "द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते । "वितानं ऋतुविस्तारोल्लोचेऽस्त्री तुच्छ-मन्दयोः । शतमानं तु दशभिर्धरणैः पलमेव च" त्रिषु क्लीबे वृत्तमेदे"॥ हायनः, हायनम्-संवत्सरः, रश्मिश्च । पुंस्थजयः । वर्षे. शून्ये त्वमरः । राजादनः, राजादनम्-पियालः, क्षीरिका 'अर्चिषि च क्लीवे आहुरित्यमरटीका । व्रीहौ तु पुंस्त्वमेवोक्तम् । च। पुंसि यथा25 "राजादनो दृढस्कन्धः"। स्थानः, स्थानम्-आश्रयः, नन्दी। स्थित्यादौ च षण्ढ उक्तः । 60 क्लीबे यथा मानः, मानम्-दर्पः; नन्दी। धनः, धनम्-द्रव्यम् । "राजादनं क्षीरिकायां प्रियाले किंशुकेऽपि च"। निधनः, निधनम्-विनाशः, कुलं च । द्वयोर्दुर्गः । विमानः, शिश्नः, शिश्नम्- मेढ़ः । पुंसि माला । क्लीबे हर्षः। विमानम्-व्योमयानादिः । यद् गौड:यौवनः, यौवनम्--द्वितीयं क्यः; दुर्गः । आपीनः, आपीनम्- | "विमानेऽस्त्री व्योमयाने सप्तभूमे च वेश्मनि । 30 ऊधः। पुंस्यरुणः । षण्ढे रूढः । उपानः, उदपानम्-कूपः ।। घोटके यानमात्रे च" ॥ 65 यदमरः ताडना, ताडनम्-व्यथनम् ; बुद्धिसागरः । स्तेना, .. "उदपानं तु पुंसि वा"। स्तेनम्-चौरः; चौर्य च; दुर्ग-बुद्धिसागरौ । यस्ना, पलम् - असनः, असनम्-वृक्षविशेषः; दुर्गः । प्रश्लेषनिर्देशादा- | अवक्रयः । ऽऽसनः आसनम्--उपावेशनम् ; नन्दी । केतनः, केतनम्- | "क्लीबे वनमवक्रयः" इति माला । 35 ध्वजः, पुंसि लक्ष्यम् "अक्क्रय पुंसि वन्नो वेतने स्यानपुंसकम्" इति गोटा । 10 "द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकस प्रियम्" | धम-वस्त्रयोस्तु तामत्वानपुंसकत्वमेवोक्तम् । भावना, 66 wwwwww
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy