SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिशिष्टे स्वोपक्षवृत्तिसंकलित NAAMKARANAPANIAAAAAAAAAAPraminannamnnnrn AAPradionrAAAAmarkmharwwwwwArNNAPrawinamaina "किणिही हस्ति-पिम्पल्योर्वसिरं लवणेऽग्धिजे"। अक्षःइत्याह । गण्डीरः-शाकविशेषः । प्रखरः "ज्ञानात्मचक्रशकटे पाशक-व्यवहारयोः । "प्रखरोऽश्वतरे शुनि । तुषे कर्षे पुमानक्षं तुत्थे सौवर्चलेन्द्रिये ।। तुरक्षाणां च सन्नाहे स्यात् त्रिवतिभृशं खरे" ।। बिभीतक-चूत-चक्र-नाभिगतावयवेष्वपि"। परः पुंसि तुषः-- "परः स्यादुत्तमाऽनात्मवैरिदूरेषु केवले"। "धान्यत्वचि तुषः पुंसि बिभौतकमहीरहे"। परमव्ययमन्ये तु क्लीबम् । पिण्डारः प्रदोषः-रजनीमुखम् । उन्मेषः-चक्षुरुन्मीलनम् । निमेषः"पिण्डारः क्षपणे क्षेये महिषीरक्षके द्रुमे" । अक्षिसङ्कोचः, यद् गौडःअलिअरः-मणिकः । वेषवारः-उपस्करः; अयं पुं-नपुंसक; ___ "निमेष-निमिषौ कालभेदेऽप्यऽक्षिनिमीलने"। 10 इति कश्चित् । मासरः--ओदनमण्डः । केदरः-रूपकम् , नाणक अलम्बुधःविशेषः । मयूरः "छर्दनेऽलम्बुषः पुंसि गण्डीरी-स्वःस्त्रियोः स्त्रियाम्"। 50 "मयूरः शिख्यपामार्गः स्यान्मयूरशिखौषधे”। घोषःडिण्डीरः-फेनः । किरः-सूकरः । कर्नूरः-गन्धद्रव्यम् ।। "धोषस्तु घोषके ध्वान-गोपालाऽऽभीर-पल्लिषु । प्रदरः-भङ्गः, नार्या अतिरजः, बाणश्च ! अवस्करः-वर्चस्कः, घोषा तु शतपुष्पायां घोषः कांस्येऽम्बुदध्वनौ" ॥ 15 गुह्यं च । अपस्करः-चक्रादन्यद् रथस्याङ्गम् । क्षार: अनुतर्षः-मद्यपानम् , चषकश्च; मये तु पुं-नपुंसको वक्ष्यते। "क्षारो रसान्तरे धूर्तलवणे काच-भस्मनोः"। आरक्षः-गजकुम्भयोरधः । कटाक्षः-तियेगीक्षितम् । कक्षः-55 अभिमरः बीरुत्, शुष्कवनम् , कच्छः, तृणं च। भ्रषः-आतङ्कः, भ्रंशश्च । "पुमानभिमरो युद्धे बधे खबलसाध्वसे" । ऊषः-क्षारः, हिमं च । गण्डूषः-- उदुम्बरः-- 20 "उदुम्बरस्तु देहल्यां वृक्षजातौ च पण्डके । "गण्डूषो मुखपूर्तेभपुष्करप्रसृतोन्मिते"। मुखपूर्ते स्त्री-पुंसलिलो वक्ष्यते। ध्वाःउदुम्बरं स्मृतं ताने कुष्टभेदेऽप्युदुम्बरः" ॥ कर्परः "ध्वाङ्क्षस्तु काक-बकयोस्त'के भिक्षुके गृहे । 60 "कपाले च कटाहे च शास्त्रभेदे च कर्परः" । ध्वानी कक्कोलिकायां च ॥ पुं-नपुंसकोऽयमिति कश्चित् । खपरः-- बातरूषः25 "भिक्षापात्रे कपाले च खर्परस्तस्करेऽपि च"। “वातूले वातरूषः स्यादुत्कोचे शककार्मुके"। खिटिरः गोशीर्षः-हरिचन्दनम् । पक्षः"खिनिरस्तु शिवाभेदे खट्वाङ्गे वारि वालके । "पक्षो मासार्धके पार्श्व प्रहे साध्य-विरोधयोः। खिखीराव बहुत्वे च"॥ केशादेः परतो वृन्दे बले सखि-सहाययोः ॥ परिवारः-परीवारश्च, सङ्गमः, खड्गकोशः, परिच्छदश्च ।। पतत्रे चुल्लिरन्ध्रे च देहाङ्गे राजकुञ्जरे”। 30 मत्सरः पिच्छे तु प्रातिपद्यपाठात् पुंस्त्वम् इत्यादि । "असह्यपरसम्पत्ती मात्सर्ये कुधि मत्सरः । सान्तः-कूर्यासः-कधुकः । हंसःस्त्रियां तु मक्षिकायां स्यान्मत्सरः कृपणेऽन्यवत्" (वाच्यवत्)। "हंसो विहङ्गभेदे स्यादर्के विष्णौ हयान्तरे। 70 कूर्परः-कफोणिः, जानुश्च । सुकुमारः योगिमन्त्रादिभेदेषु परमात्मनि मत्सरे।। "पुण्ड़ेक्षौ सुकुमारो ना सोमाले चाभिधेयवत्"। निर्लोभनृपती हंसः शारीरमरुदन्तरे"। 35 सुनारः अलसः"सुनारो ना शुनीस्तन्ये सर्पाण्ड-कलविङ्कयोः”। "अलसः पादरोगे स्यात् क्रियामन्दे दुमान्तरे। अकारः ककारः खकारः गकार इत्यादि । अलसा हंसपायर्या च"॥ षान्तः-गवाक्षः गुत्सः"गवाक्षी शक्रवारुण्यां गवाक्षो जालके कपौ"। "गुत्सः स्यात् स्तबके स्तम्बे हारभिद् प्रन्थि-पर्णयोः"।
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy