SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासने पुलिँङ्गप्रकरणम् । 40 नैगमः कदरः-चेतखदिरः, क्षुद्ररोगश्च । खदिरः"स्यानेगमस्तु नागर-वाणिज्योपनिषत्स्वपि"। "शाकप्रभेदे स्त्री चन्द्रे खदिरो दन्तधावने"। व्यामः-बाह्रोः प्रसारितामुल्योरन्तरम् । प्रामः तूणीरः-निषङ्गः । वामलूरः-वल्मीकः । खुर:"स्वरे संवसथे नामो वृन्दे शब्दादिपूर्वकः" । "खुरः कोलदले शफे"। 3 डिण्डिमः-पटहः । धूमः अनिचिह्नम् । द्रम्मः-रूपयादिमयः। अङ्करः-प्ररोहः । क्षुर:होमः-हविः । विद्रुमः "क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे"। "विट्ठमो रत्नवृक्षेऽपि प्रवाले पल्लवेऽपि च"। शालाजीर:-वर्द्धमानः । निरः, झरः, उज्झरश्च-वारिकलम: प्रवाहः । झझरः-वाद्यविशेषः, नदभेदश्च । टङ्कारः-ज्यानावः, “अथ पाटच्चरे शालौ लेखन्या कलमो नरि"। प्रसिद्धिश्च । प्रहरः-यामः । शीकर:10 कृत्रिमः-सिलकम् , यद् गौडः ___ "शीकरं सलिले वात-सृताम्बुकणयोः पुमान्" | . "रचिते त्रिषु सिढे ना कृत्रिमं लवणान्तरे"। ज्वरःरोगः । मुकुरः, मकुरश्चैकार्थों; यदाह 50 स्तोमः-स्तोत्रम्, समूहः, ऋतुश्च । परिस्तोमः, वर्णपरिस्तोमश्च-कुथः । घम: "मुकुरो मलिकापुष्पे दर्पणे बकुलद्रुमे । .: कुलालदण्डे मुकुरो मकुरोऽप्येषु विश्रुतः” ॥ "निदाघाऽऽतपयोधर्म उष्णतेदाम्भसोरपि”। दर्दुरः-वाद्यविशेषः; मण्डूकवाचिनस्तु योनिमद्देहिनामत्वात् 15 उष्णे तु पुं-नपुंसको वक्ष्यते । आमः-रोगः । श्यामः"श्यामः स्यान्मेचके वृद्धदारके हरिते घने। स्त्री-पुंसत्वम् । चिकुरः "चिकुरश्चञ्चले केशे गृहबभ्र-भुजङ्गयोः। वटद्वमे प्रयागस्य श्यामः श्यामा तु वाल्गुलौ । पक्षिद्रुभेदयोः शैले" ॥ अप्रसूताङ्गनायां च तथा सोमलतीषधे। . त्रिवृता-शारिवा-गुन्द्रा-निशा-कृष्णा-प्रियङ्गुषु ॥ "चङ्कुरो रथ-वृक्षयोः"। 20 श्यामा नील्यां पिके श्याम मरिचे लवणान्तरे"। चतुरःवल्मः-ग्रन्थिः । भामः-क्रोधः । जलगुल्मः "पुंसि स्यात् चतुरश्चक्रगण्डौ चातुरको यथा । "जलगुल्मो जलावः कच्छपे जलचत्वरे" । त्रिषु स्यात् तावुभौ नेत्रगोचरे चाटुकारिणि" ॥ सोमः तुषारः"सोमः कुबेरे पितृदेवतायां वसुप्रभेदे च सुधाकरे च। । "तुषारो हिमभेदे च हिम-शीकरयोरपि"। 25 दिव्यौषधी-श्यामलता-समीर-कर्पूर-नीरेषु च वानरे च" ॥ ! हिमे पुं-नपुंसको वक्ष्यते । दहरः वहारसचा यक्ष्मः-व्याधिः । सम्मा-नदः, कालश्च इत्यादि। “दहरो मूषिकायां च खल्पभ्रातरि बालके" । 5 यान्तः-भागधेयः-दायादः, राजदेये तु स्त्री-पुंसलिङ्गो पांशुचामरःवक्ष्यते, शुभे तु तनामत्वानपुंसकत्वम् । आमयः-व्याधिः ।! "वपके प्रशंसायां दूर्वाचिततटीभुवि । आलयः-भवनम् । अयः-शुभावहं दैवम् । कुलायः-स्थानम् , पूरोटौ धूलिगुच्छे च पुंसि स्यात् पांशुचामरः” । 30 नीडं च । रयः-वेगः। अन्तरायः-विघ्नः । कणयः-प्रासविशेषः। महावीरःलयः "महावीरः पवौ ताक्ष्य शूरे सिंहेऽपि कोकिले। 10 "लयो विलासे संश्लेषे साम्ये तौर्यत्रिकस्य च"। मखानले च कर्केच महावीरो जराटके" । तण्डलीयः-शाकविशेष इत्यादि। शार्करःरान्तः–निर्दरः-कन्दरा । जगरः-कवचम् । कडगरः- "शर्करान्वितदेशे ना दुग्धफेनेऽपि शार्करः” । 35 बुसम् ; अयं पुं-नपुंसक इति कश्चित् । कुटरः, मजीरश्च-मन्थ- | शमीर:-हुस्खा शमी । कूदीरः-हखा कूदी। शुण्डारःकटकः, मजीरस्य नूपुरे पुं-नपुंसकत्वं वक्ष्यते । वटारः-रज्जुः । हखा शुण्डा । वर्करः-नर्म, पश(मेषे) तु यथार्थ लिङ्गम् 175 कररः भृङ्गार:-कनकालुका । वसिरः-गजपिप्पली, अपामार्गः, समुद्र"कररः ऋकये दीने करीरद्रौ खगान्तरे"। लवणं च । गौडस्तु 60
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy