SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ · बृहद्वृत्ति-बृहन्न्यास-लघुन्याससंवलिते पा० ४. सू० १९.] दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वा | अयमर्थः-अन्तरङ्गत्वात् सर्वाद्यभिधाननिमित्तेनाका तावद् दिक्, तस्यै दक्षिणपूर्वीय, दक्षिणपूर्वायाः, दक्षिणपूर्वायाः, i भाव्यम् , पश्चात् पदान्तरसन्निधाने वर्ति पदार्थविशेषणान्य ]-40 दक्षिणपूर्वायाम् एषु बहुव्रीयादेरन्यपदार्थादिप्रधान- पदार्थविवक्षायां बहुव्रीहिणेत्यनुपसर्जनत्वात् प्राप्नोत्यगित्यदोषः । स्वात् सर्वादित्वाभावः । यद्येवं कथं दक्षिणपूर्वस्यै, अन्ये विति-ते हि “न बहुव्रीहो" इति सूत्रमारभ्य तद्वै. 5दक्षिणपूर्वस्याः, दक्षिणपूर्वस्याः, दक्षिणपूर्वस्याम् इति? यर्यप्रसङ्गाद् बहुव्रीहिविषयभूते वाक्येऽपि सर्वादिकार्यस्याकः दक्षिणा चासौ पूर्वा चेति कर्मधारये भविष्यति । अथ ! प्रतिषेधमिच्छन्तः कप्रत्ययमेवेच्छन्ति, तन्मते-त्वत्कच बहुब्रीह्यादेः सर्वादित्वाभावे कथं 'त्वकल्पितृकः, पितृका, मत्कपितृकः, इति स्यात् ॥ १८ ॥ 45 मकस्पितृकः; द्वकिपुत्रः, ककिंसब्रह्मचारी' इत्यादावन | प्रत्ययः? उच्यते-अन्तरजस्वात पूर्व मेवाक भविष्यति । म्या० स०--सवोदेडेस इत्यादि । 'अस्यै' इति इदम शब्दस्य "आ देरः" [२. १. ४१. ] इत्यत्वे "लुगस्या." 10 तु बहुव्रीहावन्तरङ्गस्याप्यकः प्रतिषेधमिच्छन्ति, तन्मते' । [२.१.११२ ] इत्यकारलोपे “आत्" [२.४.१८.] इत्यापि कप्प्रत्यय एव-स्वत्कपितृको मकपितृकः । १८ ।। "आपो छिताम्" [१.४.१७.] इति यायाद्यादेशे “अन" श० न्या०-सर्वादेरित्यादि । [ डस्पूर्वी इति-] | [२. १. ३१. ] इत्यदादेशे अनेन डस्पूर्वत्वे "डित्यन्त्य" [२. 50 डस्पूर्वो येभ्यस्ते डस्पूर्वा भवन्तीति, डकारो डित्कार्यार्थः।। १. ११४. ] इत्यकारलोपे। अथात्र यायाचादेशे कृते सर्वादिलेन सर्वशब्दादापि डे-उसि-उस डीनां स्थाने पूर्वेण यैप्रभुत्यादेशे- तत्पृष्ठभावित्वात् डसि कृते व्यअनादित्वाभावात् कथमदादेश इत्याह -- 16 ऽनेन डस्पूर्वत्वेऽन्त्यस्वरादिलोपे च स | परत्वादिति । प्रियसीय इति-सर्वशब्दस्य प्रानिपाते प्राप्ते सर्वस्याः , सर्वस्याम्, एवम्-परमसर्वस्यै इत्यादि । " "प्रियः"[३.१.११४.] इत्यनेन प्रियस्य प्राग् निपातः । इदम्शब्दाचतुर्थेकवचनादी “आ द्वेरः" (२.१.४१.] इत्यत्वे अथ बहुव्रीह्यादेरिति-परेण बहुव्रीह्यादेरिति प्रागभिदथे तदेव 55 अनुदितम् , अत आदेः फलं न निरीक्ष्यम् , त्वकं पिताऽस्य, अहक "लुगस्यादेत्यपदे" [२. १. ११२.] इत्यकारलोपे “आत्" । [२. ४. १८.] इत्यापि “आपो छिता." [१.४. १७.]i पिताऽस्य, दूको पुत्रावस्य, कके सब्रह्मचारिणोऽस्येति । अन्ये 'स्विति-उत्पलादयः ।। १८ ॥ 20 इति यायाद्यादेशे “अन" [२. १. ३६.] इत्यदादेशेऽनेन । डस्पूर्वत्वे "डित्यन्त्यखरादेः" [२. १. ११४.] इत्यकारलोये अस्यै, अस्याः , अस्याः , अस्याम् इति । अथात्र यायाद्या-: दौस्येत् । १।४।१९।। देशे कृते सर्वोदित्वेन तत्पृष्ठभायित्वात् डसि कृते व्यजनादित्वा- त०प्र०-आबन्तस्य सम्बन्धिनोष्टौसोः परयोरेकारो-60 भावात् कथमदादेश इत्याह-परत्वादित्यादि। तीयस्येति- | ऽन्तादेशो भवति । खट्वया, खट्वयोः, बहुराजया, बहु"तीयं चित्कार्ये वा" [१.४.१४.] इत्यनेनेति शेषः । प्रिय- राजयोः, कारीषगन्ध्यया, कारीषमन्ध्ययोः। आप इत्येव ? सर्वाय इत्यादि-प्रियाः सर्वा यस्याः, सर्वा अतिक्रान्ता, दक्षि- कीलालपा ब्राह्मणेन । तत्सम्बन्धिविज्ञानादिह न भवतिणस्याश्चेत्यादि विगृह्य "सर्वादयोऽस्यादौ" [ ३. २. ६ १.] इति । बहुखट्रेन पुरुषेण । इह तु भवति-ईषदपरिसमाप्तया खट्या यथासम्भवं पूर्वस्य पुंवद्भावे चतुर्येकवचनादेः पूर्वेणैव यैप्रभृत्या- बहुखट्रया विष्टरेण ॥ १९॥ 65 देशः, एतेषु कचिदन्यपदार्थप्रधानत्वात् , क्वचित् पूर्वपदार्थ30प्रधानत्वादुपसर्जनत्वेन सर्वादेस्तत्सम्बन्धित्वाभावाद यैप्रभातीनां श० न्या०-टीसित्यादि । [टौसि] टाश्च ओश्च तत्पूर्वो डस् न भवतीत्याह-एस्वित्यादि । यद्येवमिति- तास्म तस्मिन्निति समाहारनिर्देशः, समाहारेच कार्यायोगात् समाहारयद्यपसर्जनत्वेन सर्वादेस्तत्सम्बन्धित्वाभावस्तदा 'दक्षिण द्वारेण समाहारिणो निमित्तत्वेन नामविशेषणस्य आप इत्यनुपूर्वस्यै' इत्यादावप्यन्यपदार्थप्रधानत्वेन सर्वादिसम्बन्धित्वा वर्तमानस्य आदेशिनो विशेष्यत्वेन च लक्ष्येते इत्याह-आबन्तभावात् कथं डसादेश इति प्रश्नार्थः । समाधत्ते-दक्षिणा | सम्बन्धिनोरित्यादि-“षष्ट्या अन्त्यस्य" [७. ४. १०६.]70 35 चासावित्यादि। पुनः पृच्छति-अथेत्यादि-त्वक पिताऽस्य.| इति च न्यायादावन्तसमुदायान्तस्यैव भवतीत्युक्तमकारो ऽन्तादेश इति । खद्या अत्र दीर्घापवाद एत्वम् ,खड़योअडकं पिताऽस्य, को पुत्रावस्य, कके सब्रह्मचारिणोऽस्य' इत्यादि | रित्यत्र चौत्वापवादः, ततोऽयादेशः । बहवो राजानो यस्यामिति विगृह्य त्यदादेर्बहुव्रीहावुपसर्जनत्वेनाप्रधानत्वात् कथं “त्यादि- विगृह्य पूर्ववद् डिदापि, तस्य टोसोरेत्वेऽयादेशे च बहुराजया, सर्वादेः" [५.३.२९.] इत्यक् समाधत्ते-अन्तरङ्गत्वादिति- बहुराजयोः इति । कारीषगन्ध्याशब्दात् टोसोः पूर्ववदे-73
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy