SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० १८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः । नवभ नामादेशिनामपि तावत्सङ्ख्यत्वात् यथासङ्ख्येन प्रवृत्ति रित्याह-ङितां -सि-उस-ङीनां स्थाने यथासंख्यवा।१।४।१६ ॥ मिति । खट्वाशब्दाद् ढे-सि-ङस्-छीनां स्थानेऽनेन यायाद्यात०प्र०-पूर्वादिभ्यो नवभ्यो यथास्थानं ये 'इ स्मात् देशेषु खदाय, खद्रायाः, खवाया, खट्वायाम् इति, 40 स्मिन्' भादेशा उक्तास्ते वा भवन्ति । पूर्वे, पूर्वाः; पूर्व एवम-बहवो राजानो यस्यामित्यादिविग्रहे “ताभ्यां वाऽऽपडित्" स्मात् , पूर्वात् ; पूर्व स्मिन्, पूर्वे परे, पराः, परस्मात् , परा, परमात्, । २.४.१५] इति डिदापि "डित्यन्त्यस्वरादेः" [२.१.११४.] परात्; परस्मिन् , परे। नवभ्य इति किम् ? त्ये, त्यस्मात् , १, इत्यन्त्यस्वरादिलोपे पूर्ववद् रितां यायायादेशे बहुराजाये त्यस्मिन् । पूर्वेभ्य इति किम् ? सर्वे, सर्वस्मात् , सर्वस्मिन् ।। ।। इत्यादि । करीषस्येव गन्धो यस्य स करीषगन्धः, तस्यापत्य वृद्धं 'पूर्व, पर, भवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर' स्त्रीति “अत इ" [६.१.३१.] इतीमि तस्य "अनार्ष०"45 मोति "अत " इति पूर्वादयो नय ॥१६॥ ! [२. ४. ७८.] इत्यादिना ध्यादेशे “आत्" [२. ४. १८.] 10 श० न्या०-नवभ्य इत्यादि । 'नवभ्यः पर्वेभ्यः' इत्यापि पूर्ववद् यप्रभृत्यादेशे कारीषगन्ध्यायै इत्यादि । इति बहुवचनात् पूर्वादयो विज्ञायन्त इत्याह | "कील बन्धे" अतः "ऋ-कृ-मृ--तनि." [उणा० ४७५.] इति-पूर्वशब्दमादिं कृत्वा नवग्रहणादन्तरशब्दपर्यन्तेभ्य इत्यर्थः। | इत्यालप्रत्यये कीलालम् , तत्पूर्वात् पिबतेर्विचि चतुर्येकवचने पूर्वादयश्च 'इ स्मात् स्मिन्' इति कार्यानुवादाद ग्रहणस्यैव च । पकारकारणाद् यायादेशाभावे "लुगातोऽनापः”[२.१.१.१.] 50 कार [गणस्यैव च प्रस्तुतत्वाद् गणसंनिविष्टा एवं गृह्यन्ते. न संज्ञोप इत्याकारलोपे कीलालपे । बहवः खट्वा यस्येति विगृह्य 16 सर्जनीभूता इत्याह-यथास्थान मित्यादि। पूर्वशब्दाद् जस् । “गोश्चान्ते." [२. ४.९६.] इति हस्खत्वे तस्य स्थानिवद्भावे ऽपि चतुर्येकवचनस्य तत्सम्बन्धित्वाभावाद् यायादेशाभावे लसि-कीनाम् इ-स्मात्-स्मिनो विभाषया भवन्तीति 9 इत्युदाहृतम्, एवमन्यत्रापि । त्यशब्दाद् जस्-सि-विषु " बहुखट्वायेति। ईषदपरिसमाप्ता खदेत्यर्थे "नाम्नः प्राग् बहु" अवादी कृते 'नवभ्यः' इति वचनाद विकल्पाभावे नित्यमि-- [७.३.१२.J इति प्राग् बही डेतत्सम्बन्धित्वाद् यायादेशे बह-55 कारादिष कोष स्ययात यस्मिन इति । यदि पर्वेभ्य खवाय विष्टाय विपूर्वात् स्तृणातेरचि गुणे “वः स्वः" 20 इति नोच्येत तदा पूर्वादय एव नवेति न स्यादिति सर्वादावपि २. ३. २३.] इति षत्व "तवर्गस्य." [१. २. ६०.] इति टत्वे विष्टरः, ततश्चतुर्येकवचनम् ॥ १७॥ विकल्पः स्यात् ॥ १६ ॥ न्या०स०-नवभ्य इत्यादि-इह व्याख्यान दृश्यते॥१६॥ न्या० स०-- आपो ङितामित्यादि । आबन्तेति-पूर्वसूत्रेष सविर व्यभिचारेऽपि उत्तरसूत्रे सर्वादिग्रहणाद् इह सामान्यमव-60 आपो ङितां यै यासू यास्। गम्यते । कारीषगन्ध्याये इति-ननु अणि अणन्तत्वात् 'अणमेये" [२.४.२०.] इति, इनितु "नुर्जाते:" [२. ४.७२.] इति याम् । १।४।१७॥ डी: प्राप्नोति, नैवम् --अन्न ध्यादेशः सममनि. "अणयेकण" 25 त० प्र०-आबन्तसम्बन्धिनां स्यादेर्डितांडेङसि [२.४.२०.] इति सूत्रे तु स्वरूपस्याणो अहणं न ध्यादेशरूपस्य, खम्स्-डीनां स्थाने यथासंख्यं 'यै यास् यास याम्' । | एतत् व्याख्यानतो लभ्यते, इञस्तु इकारान्तस्य डीरुतः ॥ १७॥ 65 इत्येते भादेशा भवन्ति । खट्वाय, खट्दायाः, खट्वायाः, खदायाम् ; बहुराजायै, बहुराजायाः, बहुराजायाः, बहु सर्वादेर्डस्पूर्वाः।१।४।१८॥ राजायाम् ; कारीषगन्ध्याय, कारीषगन्ध्यायाः, कारीष ___त०प्र०–सर्वादेराबन्तस्य सम्बन्धिनां ङितां [ये ] 30 गन्ध्यायाः, कारीषगन्ध्यायाम् । आप इति पकारः किम् ? ': 'यै-यास्-यास्-यामाः' ते टस्पूर्वा भवन्ति । सर्वस्यै, सर्वस्याः, कीलालपे। तत्सम्बन्धि विज्ञानादिह न भवति-बहुखद्वाय सर्वस्याः, सर्वस्याम् , परमसर्यस्यै, परमसर्वस्याः, परमपुरुषाय । इह तु भवति-बहुखट्वायै विष्ट राय इत्यादि ॥१७॥ सर्वस्याः, परमसर्वस्याम् ; अस्यै, अस्याः, अस्याः, मस्याम्, 70 श० न्या-आपो ङितामित्यादि । पूर्वसूत्रेषु सर्वा- अत्र परत्वात् पूर्वमदादेशे पश्चाड्डस् । तीयस्य विकदेरव्यभिचारेऽप्युत्तरसूत्रे सर्वादिग्रहणादिह सामान्यमवगम्यत ल्पेन डिस्कार्ये सर्वादित्वाद् द्वितीयस्यै, द्वितीयायै । 36 इत्याह-आबन्तसम्बन्धिनामिति । यैप्रभृत्यादेशानां चतु- | सर्वादेरिति किम् ? सर्वा नाम काचित, सर्वाय । तत्सष्ट्वात् बिच्छब्दपरिगृहीतानां चतुर्थी-पञ्चमी-षष्ठी-सप्तम्येकवचना- | म्बन्धिस्व विज्ञानादिह न भवति-प्रियसोय, अतिसर्वायः
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy