SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति-बृहन्यास-लधुभ्याससंवलिते [पा० ४. सू० ७.] नाका तावद् भाव्यम् , पश्चात् पदान्तरसन्निधाने वृत्तिपदार्थ. [ उगा. ९६३.] इत्यसि अदम् । एतेः “इणो दमक्” 40 विवक्षायां बहुव्रीहिणेत्यनुपसर्जनत्वात् प्राप्नोति, मत्कपितृकः, [उणा० ९३८. ] इति दमकि “इणस्तद्" [उणा० ८९६.] त्वत्कपितृकः, द्विकपुत्र इति चेष्यत इति तदर्थ बहुव्रीहेरप्रयोग- . इति तदि “भीण्-शलि-वलि." [ उणा० २१.] इति के समवायि यत् प्रक्रियावाक्यं तत्र प्रतिषेधो वक्तव्यः, न तु 'इदम् प्रत्यक्ष निर्देशे, 'एतत् प्रत्यक्षसमीपे, 'एक' एकत्वलौकिके वाक्ये प्रयोगाहें तस्याप्रयुक्तस्यैव प्रयोगात्, तन्न- ' संख्यायाम् । उभेः “उमेद्व-त्रौ च"[उणा. ६१५.] इतीकारे तत्राप्यक्प्रयोगस्यैवेष्टेः, यदाह-गोनीयः- द्वादेशे च द्वि द्वित्वे । युषेः सौत्रात् “युष्यसिभ्यां क्मद्" 45 “अकच्-स्वरौ तु कर्तव्यौ प्रत्यहं मुक्तसंशयौ । मकपितृकः, ! [ उणा० ८९९.] इति क्मदि युष्मद् प्रत्यक्षवचनः । “भांक् स्वकल्पितृकः” इति । न च *अन्तरगानपि विधीन बहिरहो। दीप्तौ” अतः “भातेर्डवतुः" [ उणा० ८८६. ] इति डवती विधिर्वाधते* इति वक्तुं शक्यम् , लुधिषयत्वेनैव तस्य ज्ञापि- भवतु परोक्षवचनः । अस्यतेः “युष्यसिभ्यां" [ उणा. 10 तत्वात् । “सं गतौ” अतो “लटि-खटि-सलि." [ उणा । ८९९, ] इति क्मदि अस्मद् प्रत्यात्मवचनः । "कुंक् शब्दे" ५०५.] इति वे सर्व । विशतेः "निघृसीष्यषि-सु-ग्रुषि." अतः “कोर्डिम्" [ उणा० ९३९. ] इति डिमि किम् प्रश्ने 50 [ उणा० ५११.] इति वे विश्य । “उभत् पूरणे" अतो , क्षेये च ॥ ७॥ "नाम्युपान्त्य ०" [५.१.५४.] इति के उभ, तत्पूर्वाद् यातेः | "आतो डोऽहा-वा-मः" [५.१.७६.] इति डे निपातनाहित्त्वे न्या० स०-सर्वादेरित्यादि। परमसर्वस्मायिति-स्याधा16 उभयः । अनितेः “स्था-छा-मा-सा." [ उणा. ३५७. ] ! क्षिप्तस्य नाम्नः सर्वादिविशेषणाद् विशेषणेन च तदन्तविर्भावात् इति येऽन्य। अन्यशब्दात डतरेऽन्यतर। एतेः “इण-पूभ्यान सर्वादि:"११. ४. १२.] इति द्वन्द्वे निषेधाद् वा *ग्रहणकिद्" उणा० ४३८.] इति तरे इतर । डतर डतम वता नाना न तदन्तविधिः इत्यस्यानुपस्थानात् तदन्तं 'परम-55 इति प्रत्ययानुकरणम् । “निवरिष् सम्भ्रमे" अतः “कचित्" सर्वसै' इत्युदाहृतम् , केवलस्य व्यपदेशिवद्भावात् तदन्तत्वं दृश्यम्। [५. १. १७१.] इति डे त्व, अस्यैव धातोः "संश्चद्-वेहत विश्वस्मै इति-सर्वशब्दसाहचर्याद् विश्वशब्दस्थापि समस्तार्थस्यैव 20 साक्षादयः" [ उणा. ८८२.] इति निपातनात् त्वत् । ग्रहणम् , न तु जगदर्थस्य । स्वार्थिकप्रत्ययेति-इत्थं वदतोऽयमानयतेः “अतारि-स्तु." उणा. ३३८.] इति मे नेम। शय:- स्वार्थिकप्रत्ययोऽपि गणपाठफलमिति । सिमोऽश्वार्थोऽपि । "षम वैक्लव्ये" अतोऽचि सम । सिनोतेः “सेरी च वा" अघराणीति-शब्दरूपापेक्षया नपुंसकनिर्देशो नार्थापेक्षया, तेन 60 [ उणा० ३४३. ] इति किति मे सिम । “पूर्व पूरणे" अतो स्त्री-पु-नपुंसकेषु सर्वेष्वप्यर्थेषु सर्वादिस्वमिति । स्वाभिधेयेति-पूर्वा. ऽचि पूर्व, “पृश् पालन-पूरणयोः" अतो वा "निपृषीष्यषिः!, | दीनां शब्दानां स्वाभिधेयो दिग्-देश-काल-स्वभावोऽर्थः, तमपेक्षते 25सु-ग्रुषी." [ उणा० ५११.] इति किति वे “ओष्ठ्यादु०"! यः स स्वाभिधेयापेक्षः, चोऽवधारणे, दिगादीनां अर्थाना पूर्वादि. [४.४.१११.] इत्युरि “भ्वादे." [२. १. ६३.] इति शब्दाभिधेयानां यत् पूर्वादित्वं तद् नियमेन कञ्चिदवधिमपेक्ष्य संपयते, वीर्घत्वे पूर्व । पृणातेरौणादिकेऽकारे पर। “अब रक्षणादौ” | | न त्ववधिनिरपेक्षम्, तथाहि-पूर्वस्य देशस्य यत् पूर्वत्वं तत् परं 86 अतः "अवेर्ध च वा"[उणा० ३९८.] इत्यरप्रत्यये अवर। देशमवधिमपेक्ष्य भवति, परस्यापि यत् परत्वं तत् पूर्वदेशमपेक्ष्य "दक्षि शेट्ये च" इत्यस्माद “दु-ह-वृहि-दक्षिभ्य इणः" भवति, तस्मात् पूर्वादिशब्दवाच्यापेक्षणेऽवश्यं केनचिदथिना 30 उणा. १९४.] इतीणे दक्षिण । उत्पूर्वात् तरतेरचि भाव्यम् , तत्र तस्वैवावधेयः पूर्वादिशब्दाभिधेयापेक्षोऽवधिभाव एकाऔणादिकेऽकारे वा उत्तर । नपूवोत् पृणातेरकारे अपर।तिक: स नियमो व्यवस्थापरपर्यायः, तमिन् गम्यमाने पूर्वादीना अवतेः “अवेधं च वा" [उणा. ३९८.] इत्यरे धादेशे च शब्दानां स्वाभिधेय एव वर्तमानानां सर्वादिकार्यम्, न तु वाच्ये, 10 अधर । “असूच क्षेपणे" इत्यस्मात् “प्रहाऽऽह्वा-यहा-ख०" यो हि पूर्वादिशब्दाभिधेयादर्थादन्यस्यावधिभूतस्य नियमः स कथं [उणा० ५१४.] इति निपातनाद् वे स्व । “अन श्वसन पूर्वादिशब्दवाच्यो भविष्यति? इति, अतस्तस्मिन्नान्तरीयकतया 36 प्राणने" अतः “अनिकाभ्यां तरः" [ उणा०४३७.] इति तरे अन्तर । “त्य हानी" "तनूयी विस्तारे" "यजी देवपूजा गम्यमाने 'पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर' इत्येतानि सप्त शब्दरूपाणि सर्वादीनि भवन्ति । अवधिमति दिगादिलक्षणे संगतिकरणदानेषु' इत्येभ्यः "तनि-त्यजि-यजिभ्यो डद्” वर्तमानानि पूर्वादीनि सर्वादीनि भवन्तीत्युदाहरति-पूर्वस्मै इत्यादि । 75 [उणा. ८९५.] इति डित्यदि अन्त्यखरादिलोपे त्यद, दक्षिणाये इति-यशकर्मकृतां वेतनदानं दक्षिणा । बहिविनेति । “अदक् भक्षणे" अतः “अदेरन्ध च वा" धर्म बहिष्ट्र धर्मिणि च बहिर्भवे बहिः शब्दः । अन्तं रातीति “आतो
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy