SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ [ पा० ४. सू० ७. ] श्री सिद्धहेमचन्द्र शब्दानुशासने प्रथमोऽध्यायः । २३९ । 45 । | त्वात् तृतीय- चतुर्थयोर्बहिर्योगाभावादुपसंव्यानग्रहणमितीत्याह- | तु प्राप्नोतीत्याह — सर्वादेरित्यादि - अयमर्थः - षष्ट्या यदुच्यते 40 अन्तरस्मै पटायेत्यादि । पुरि तु न भवति, अपुरीति प्रति तद् गृह्यमाणविभक्तेर्भवति, यथैवं 'परमसर्वस्मै' इत्यादौ स्माषेधादिति शेषः, तेन अन्तरायै पुरे कुध्यतीति - अत्र यादि न प्राप्नोति, नह्यत्र गृह्यमाणात सर्वादेर्विहिता विभक्तिः, “सवादेर्डस् पूर्वाः " [ १.४ १८] इति डस् न भवति अपि तु समासादिति, न गृह्यमाणस्य सर्वादेरर्थद्वारेण सम्ब 5 पूश्च कस्मिंश्चिद् देशे प्राकाराभ्यन्तरे क्रियते क्वचित् प्राकाराद् न्धिनी या विभक्तिस्तदर्थंगतसङ्ख्या कर्मादिवाचिनी तस्याः सर्वा - बहिरित्यस्ति बहिर्योगः । व्यादीनामनकारान्तत्वात् स्मायादेः । दिकार्यमित्यर्थोऽत्र विवक्षितः, सर्वादिसल्याप्रधानश्चैष समास सर्वादिकार्यस्यासम्भवेऽपि प्रयोजनान्तरमस्तीति तदाह-द्वि- इति, अथवा सर्वमादीयते गृह्यतेऽभिधेयत्वेन येनेत्यन्वर्थाश्रययुष्मदित्यादि । सर्वविभक्तयादय इति - "सर्वादेः सर्वाः " : णात् सर्वेषां यानि नामानि तानि सर्वादीनि, संज्ञोपसर्जने च [ २. २.११९. ] इति हेतुप्रयोगे सर्वविभक्तय इति, आदि ! विशेषेऽवतिष्ठेते, तथाहि यदा सर्वशब्दः संज्ञात्वेन नियुज्यते 10 शब्दाद् यथायोगं शेष- पूर्वनिपात-पुंवद्भाव-डद्रि-आत्-आयनिन्- तदा प्रसिद्ध प्रवृत्तिनिमित्तपरित्यागात् स्वरूपमात्रोपकारी प्रवर्तत 50 मयद्-अकः प्रयोजनानि ज्ञायन्त इति । ननु सूत्रे विषयस्यानिर्दे- इति विशेष एवावतिष्टते, उपसर्जनमपि जहत्स्वार्थम जहद् शात् संज्ञायामपि सर्वादीनां सर्वादिकार्यप्रसङ्गः, नैष दोषः तत्र वाऽतिक्रान्ताश्रविशेषण तामापन्नमति सर्वायेत्यादावतिक्रान्तार्थवृत्ति गणपाठात् पर्युदासः, शुद्धान्येव हि गणे सर्वादीनि सन्निविष्टानि भवति, एवं बहुव्रीहावपि 'प्रियसर्वाय, न्याय' इत्यादावन्यपदान संज्ञाभूतानि तेन यत् सामान्यं स्मायादिकार्यं यच्च विशिष्टं संक्रमाद् विशेषार्थवृत्ति, वाक्ये त्वसंश्लिष्टार्थत्वात् स्वार्थमात्रं 15 "पञ्चतोऽन्यादेरनेकतरस्य द: " [१.४. ५८ ], "आ द्वेरः" प्रतिपादयतो न विशेषावस्थानमिति स्यात् सर्वादित्वम् । यद्येवं [ २.१.४१. ] इति तत् सर्वं गणपाठोपलक्षितानामेव, यत्तु | सकल-कृत्स्न- जगदादेरपि प्राप्नोति एतेषामपि शब्दानामेकैकस्य 55 कार्यम् " अमौ मः” [ २.१.१६ ] इत्यादिस्वरूपमात्राश्रयं न यो विषयस्तस्मिंस्तस्मिन् विषये यो यः शब्दो वर्तते तस्य तस्य संनिवेशापेक्षं तदविशेषेण भवति, तत्र हि न गणपठितयोः तस्मिन् वर्तमानस्य सर्वादिकार्य प्राप्नोति, ततश्च 'सर्वस्मिन्नोदने' युष्मदस्मदोर्निर्देशः, अपि तु औणादिकयोः, अथवा सर्वादि- इत्योदनशब्दस्यापि स्मिन्नादिप्रसङ्गः सामानाधिकरण्यादनयोः, 20 विशेषणार्थमसंज्ञायामिति गणे साक्षात् पठनीयमित्याह - सर्वेऽपि ननु प्रतिनियतभागाभिनिवेशित्वाच्छब्दानां सर्वत्वमोदन शब्देन चामी संज्ञायां सर्वादयो न भवन्तीति । ननु संज्ञायां नाभिहितमोदनत्वमपि सर्वशब्देनेति कुतोऽयं प्रसङ्गः ? तत्रेदं 60 गौणत्वादेव न भविष्यति, सर्वाय देहीति प्रसिद्ध्यप्रसिद्धिवशात् | दर्शनम् - सर्वशब्दोऽप्योदनार्थावग्रहेण प्रवृत्त ओदनशब्दोऽपि सम्भवत्येव *गौण-मुख्य न्याय इति किमसंज्ञायामिति विशेष - सर्वार्थावग्रहेण प्रतिपत्ता तु केवलात् सर्वादिशब्दाद् विशेषं न न? नैवम् - पदकार्येष्वेवायं न्याय उपतिष्टते, न नामकार्य इति प्रतिपद्यते, रूपसादृश्यात्, नापि ओदनशब्दादिति तत्प्रतिपत्य26 तथाहि - खार्थे वृत्तान्नान उत्पन्नायां विभक्तौ तत्कार्ये शब्दान्तर- श्रमुभयोपादानम्, तत्रैकस्य सर्वादिकार्य भवति नापरस्येति प्रमाणाभावादतिप्रसङ्ग उद्भाव्यते, एवं तर्हि उभयमनेन क्रियते- 65 पाठश्चैव विशेष्यते विधिव, कथं पुनरेकेन यत्नेनोभयं लभ्यते ? तत्रेणाऽऽवृत्त्या वा सर्वेषां यानि प्रतिपादनानि सर्वादीनि तेभ्यः, संज्ञोपसर्जने च विशेषेऽवतिष्ठेते, एवं च सर्वादीनां विशिष्ट धर्मोऽनुमीयते नूनमेवामून्यन्वर्थप्रवृत्तिनिमित्तेन सर्वाभिधेयत्वेन युक्तानि सर्वादीनि, अतः सर्वादिकार्यमन्तर्गणकार्य 70 च सर्वाभिधेयत्वयुक्तानामेव भवति, न संज्ञोपसर्जनानामिति सिद्धम् । अथाढ्यो भूतपूर्वो मयूरव्यंसकादित्वात् समासे आढ्यपूर्वस्तस्मै आध्यपूर्वाय देहीत्यत्र कथं सर्वादिकार्थं न भवति ? न च व्यवस्थाया अभाव:, पूर्वमाढ्यो न च सम्प्रतीति व्यवस्था । संनिधानाद् गौणत्वं प्रतीयते, यथा- गां वाहीकमानयेति, पूर्वं क्रियासम्बन्धापेक्षया विभक्तायुत्पन्नायां *वाक्यीय न्यायात् सामानाधिकरण्याद् गौणार्थ प्रादुर्भावो भवति, तस्य तु स्वार्थस्य मुख्यव्यपदेशो नास्ति गौणापेक्षया सम्बन्धिशब्दत्वान्मुख्य30 व्यपदेशस्य गौणाभावेऽभावात् न चैवं शब्दान्तरात् संज्ञा प्रतीतिरस्ति, यदि वा गुणादागतो गौणो यथा - गोशब्दस्य जाड्यादिनिमित्तोऽर्थो वाहीकः, मुखमिव मुख्यः, स्वं रूपमित्यत्र रूपग्रहणेनार्थ परिग्रहस्य ज्ञापितत्वादवतः कार्येण भवितव्यम्, स चार्थः प्राधान्याद् मुख्य एव गृह्यते, गोणे ह्यर्थे शब्दः 35 प्रवर्तमानो मुख्यार्थारोपेणैव प्रवर्तते, अनियतश्च गौणार्थः न च संज्ञाशब्दो गुणद्वारेण प्रवर्तते येन प्रसिद्ध्यप्रसिद्धिवशाद् । प्रतीतेः, उच्यते-अत्र हि पूर्वत्वमाव्यत्वस्य विशेषणम्, यथा- 7 गौणत्वं तस्य संभाव्येतेति । ननु मा भूत् सर्वो नाम कश्चित् अतिस (पू) वयेत्युपसर्जनत्वात् पूर्वार्थस्य स्मायादि न भवति । सर्वायेत्यादौ ‘असंज्ञायाम्' इति विशेषणात् सर्वादिकार्थम्, ननु अहकं पिताऽस्य मकल्पितृकः, स्वकं पिताऽस्य स्वकल्पितृकः, प्रियाः सर्वे यस्य सर्वानतिक्रान्तो य [ इत्यादौ ] उपसर्जनस्य । द्वको पुत्रावस्य इ. किपुत्र इति अन्तरङ्गत्वात् सर्वाभिधाननिमित्ते -
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy