SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४६१ सर्वविशुद्धज्ञानाधिकार ज्ञाता भी अपने स्वभाव से परद्रव्यों को त्यागता है। जिसप्रकार कलई अपने स्वभाव से दीवाल आदि परद्रव्यों को सफेद करती है; उसीप्रकार सम्यग्दृष्टि अपने स्वभाव से परद्रव्यों का श्रद्धान करता है। यथा सेटिका तु न परस्य सेटिका सेटिका च सा भवति । तथा ज्ञायकस्तु न परस्य ज्ञायको ज्ञायकः स तु ।।३५६।। यथा सेटिका तुन परस्य सेटिका सेटिका चसा भवति । तथा दर्शकस्तु न परस्य दर्शको दर्शकः स तु ।।३५७।। यथा सेटिका तुन परस्य सेटिका सटिका च सा भवति। तथा संयतस्तु न परस्य संयतः संयतः स तु ।।३५८।। यथा सेटिका तुन परस्य सेटिका सेटिका चसा भवति । तथा दर्शनं तु न परस्य दर्शनं दर्शनं तत्तु ।।३५९।। एवं तु निश्चयनयस्य भाषितं ज्ञानदर्शनचरित्रे। शृणु व्यवहारनयस्य च वक्तव्यं तस्य समासेन ।।३६०।।। यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं जानाति ज्ञातापि स्वकेन भावेन ।।३६१।। यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं पश्यति जीवोऽपि स्वकेन भावेन ।।३६२।। यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं विजहाति ज्ञातापि स्वकेन भावेन ।।३६३।। यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं श्रद्धते सम्यग्दृष्टिः स्वभावेन ।।३६४।। एवं व्यवहारनयस्य तु विनिश्चयो ज्ञानदर्शनचरित्रे । भणितोऽन्येष्वपि पर्यायेषु एवमेव ज्ञातव्यः ।।३६५।। सेटिकात्रतावच्छ्वेतगुणनिर्भरस्वभावंद्रव्यमातस्य तु व्यवहारेण श्वैत्यं कुड्यादिपरद्रव्यम्। अथात्र कुड्यादेः परद्रव्यस्य श्वैत्यस्य श्वेतयित्री सेटिका किं भवति किं न भवतीति तदुभयतत्त्वसंबंधो मीमांस्यते – यदि सेटिका कुड्यादेर्भवति तदा यस्य यद्भवति तत्तदेव भवति, यथात्मनो इसप्रकार ज्ञान, दर्शन और चारित्र में व्यवहारनय का निर्णय कहा है। अन्य पर्यायों में भी इसीप्रकार जानना चाहिए। इन गाथाओं का भाव आत्मख्याति में इसप्रकार स्पष्ट किया गया है - "सेटिका अर्थात् कलई श्वेत (सफेद) पदार्थ है और दीवार आदि श्वेत्य (सफेद किये जाने योग्य-पोते जाने योग्य) पदार्थ हैं। अब श्वेत करनेवाली कलई श्वेत किये जाने योग्य दीवाल आदि परद्रव्यों की है या नहीं ? - इसप्रकार यहाँ उनके तात्त्विक (पारमार्थिक) संबंध की
SR No.008377
Book TitleSamaysar
Original Sutra AuthorN/A
AuthorHukamchand Bharilla
PublisherTodarmal Granthamala Jaipur
Publication Year2006
Total Pages646
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy