________________
ગાથા-૧૧૩ થી ૧૧૫
***
गाथा-११३,११४,११५
न च जीवप्रत्यययोरेकत्वम्
जह जीवस्स अणण्णुवओगो कोहो वि तह जदि अणण्णो ।
जीवस्साजीवस्स
Deve
૨૬૭
य
एवमिह जो द जीवो सो चेव द णियमदो तहाऽजीवो ।
दु
दु
अयमेयत्ते
दोसो
एवमणण्णत्तमावण्णं ।। ११३ ।।
पच्चयणोकम्मकम्माणं ।। ११४।।
अह दे अण्णो कोहो अण्णुवओगप्पगो हवदि चेदा। जह कोहो तह पच्चय कम्मं णोकम्ममवि अण्णं ।। ११५।।
यथा जीवस्यानन्य उपयोगः क्रोधोऽपि तथा यद्यनन्यः। जीवस्याजीवस्य चैवमनन्यत्वमापन्नम् ।। ११३।।
एवमिह यस्तु जीवः स चैव तु नियमतस्तथाऽजीवः। अयमेकत्वे दोष: प्रत्ययनोकर्मकर्मणाम्।। ११४।।
अथ ते अन्यः क्रोधोऽन्यः उपयोगात्मको भवति चेतयिता। यथा क्रोधस्तथा प्रत्ययाः कर्म नोकर्माप्यन्यत्।। ११५।।
यदि यथा जीवस्य तन्मयत्वाज्जीवादनन्य उपयोगस्तथा जडः क्रोधोऽप्यनन्य एवेति प्रतिपत्तिस्तदा चिद्रूपजडयोरनन्यत्वाज्जीवस्योपयोगमयत्ववज्जडक्रोधमयत्वापत्तिः। तथा सति तु य एव जीवः स एवाजीव इति द्रव्यान्तरलुप्तिः । एवं प्रत्ययनोकर्मकर्मणामपि जीवादनन्यत्वप्रतिपत्तावयमेव दोषः। अथैतद्दोषभयादन्य एवोपयोगात्मा जीवोऽन्य एव जडस्वभावः क्रोधः इत्यभ्युपगम:, तर्हि यथोपयोगात्मनो जीवादन्यो जडस्वभावः क्रोध: प्रत्ययनोकर्मकर्माण्यप्यन्यान्येव, जडस्वभावत्वाविशेषात् । नास्ति
तथा
जीवप्रत्यययोरेकत्वम्।
વળી જીવને અને તે પ્રત્યયોને એકપણું નથી એમ હવે કહે છેઃઉપયોગ જેમ અનન્ય જીવનો, ક્રોધ તેમ અનન્ય જો,
તો દોષ આવે જીવ તેમ અજીવના એકત્વનો. ૧૧૩.
તો જગતમાં જે જીવ તે જ અજીવ પણ નિશ્ચય ઠરે; नोऽर्भ, प्रत्यय, ऽर्भना खेऽत्वमां पहए। होष खे.११४.