SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates सर्वविशुद्धज्ञान अधिकार नाहं वामनसंस्थाननामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ८०। नाहं हुण्डकसंस्थाननामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ८१। नाहं वज्रर्षभनाराचसंहनननामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ८२। नाहं वजनाराचसंहनननामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ८३। नाहं नाराचसंहनननामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ८४। नाहमर्धनाराचसंहनननामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ८५। नाहं कीलिकासंहनननामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ८६। नाहमसम्प्राप्तासपाटिकासंहनननामकर्मफलं भले. चैतन्यात्मानमात्मानमेव सञ्चेतये ८७। नाहं निग्धस्पर्शनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ८८। नाहं रूक्षस्पर्शनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ८९। नाहं शीतस्पर्शनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ९०। नाहमुष्णस्पर्शनामकर्मफलं मुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ९१। नाहं गुरुस्पर्शनाम कर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ९२। नाहं लघुस्पर्शनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ९३। नाहं मृदुस्पर्शनामकर्मफलं भुजे, चैतन्यात्मानमात्मानमेव सञ्चेतये ९४। मैं वामनसंस्थाननामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ८०। मैह हुंडकसंस्थाननामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ८१। मैं वज्रर्षभनाराचसंहनननामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ८२। मैं वज्रनाराचसंहनननामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता है। ८३। मैं नाराचसंहनननामकर्मके फलको नहीं भोगता. चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ८४। मैं अर्धनाराचसंहनननामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ८५। मैं कीलिकासंहनननामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ८६। मैं असंप्राप्तासृपाटिकासंहनननामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ८७। मैं स्निग्धस्पर्शनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ८८। मैं रूक्षस्पर्शनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ८९। मैं शीतस्पर्शनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ९०। मैं उष्णस्पर्शनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ९१। मैं गुरुस्पर्शनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ९२। मैं लघुस्पर्शनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ९३। मैं मृदुस्पर्शनामकर्मके फलको नहीं भोगता, चैतन्यस्वरूप आत्माका ही संचेतन करता हूँ। ९४। Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008303
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorParmeshthidas Jain
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages664
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy