SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates समयसार ५२८ वेदंतो कम्मफलं सुहिदो दुहिदो य हवदि जो चेदा। सो तं पुणो वि बंधदि बीयं दुक्खस्स अट्ठविहं ।। ३८९ ।। वेदयमानः कर्मफलमात्मानं करोति यस्तु कर्मफलम्। स तत्पुनरपि बध्नाति बीजं दुःखस्याष्टविधम्।। ३८७ ।। वेदयमानः कर्मफलं मया कृतं जानाति यस्तु कर्मफलम्। स तत्पुनरपि बध्नाति बीजं दुःखस्याष्टविधम्।।३८८ ।। वेदयमानः कर्मफलं सुखितो दुःखितश्च भवति यश्चेतयिता। स तत्पुनरपि बध्नाति बीजं दुःखस्याष्टविधम्।। ३८९ ।। जो कर्मफलको वेदता आत्मा सुखी-दुःखी होय है। वो पुनः बाँधे अष्टविधके कर्मको-दुःखबीजको ।। ३८९ ।। गाथार्थ:- [ कर्मफलम् वेदयमानः ] कर्मके फलका वेदन करता हुआ [ यः तु] जो आत्मा [कर्मफलम् ] कर्मफलको [आत्मानं करोति] निजरूप करता (-मानता) है, [ सः] वह [ पुनः अपि] फिरसे भी [ अष्टविधम् तत् ] आठ प्रकारके कर्मको[ दुःखस्य बीजं ] दुःखके बीजको- [ बध्नाति ] बाँधता है। [ कर्मफलं वेदयमानः ] कर्मके फलका वेदन करता हुआ [ यः तु] जो आत्मा [ कर्मफलम् मया कृतं जानाति] यह जानता (मानता) है 'कर्मफल मैंने किया', [ सः] वह [ पुनः अपि] फिरसे भी [अष्टविधम् तत् ] आठ प्रकारके कर्मको- [ दुःखस्य बीजं] दुःखके बीजको- [ बध्नाति ] बाँधता है। [कर्मफलं वेदयमानः ] कर्मफलको वेदन करता हुआ [ यः चेतयिता] जो आत्मा [ सुखितः दुःखितः च ] सुखी और दुःखी [भवति ] होता है, [ सः] वह [ पुनः अपि ] फिर से भी [ अष्टविधम् तत् ] आठ प्रकारके कर्मको- [ दुःखस्य बीजं ] दुःखके बीजको- [ बध्नाति] बाँधता है। Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008303
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorParmeshthidas Jain
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages664
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy