SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] સર્વવિશુદ્ધશાન અધિકાર પ૦૫ यथा सेटिका तु न परस्स सेटिका सेटिका च सा भवति। तथा दर्शनं तु न परस्य दर्शनं दर्शनं तत्तु।। ३५९ ।। एवं तु निश्चयनयस्य भाषितं ज्ञायदर्शनचरित्रे।। शृणु व्यवहारनयस्य च वक्तव्यं तस्य समासेन।।३६० ।। यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन। तथा परद्रव्यं जानाति ज्ञातापि स्वकेन भावेन।। ३६१ ।। यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन। तथा परद्रव्यं पश्यति जीवोऽपि स्वकेन भावेन।। ३६२ ।। यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन। तथा परद्रव्यं विजहाति ज्ञातापि स्वकेन भावेन।। ३६३ ।। यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन। तथा परद्रव्यं श्रद्धत्ते सम्यग्दृष्टि: स्वभावेन।। ३६४ ।। [ दर्शकः] श [ सः तु दर्शक: ] ते तो श ४ छ. [ यथा ] ४५ [ सेटिका तु] 1.30 [परस्य न] ५२नी (-मीत. माहिनी) नथी, [ सेटिका] 43 [ सा च सेटिका भवति] ते तो ५0 ४ , [ तथा ] तम [ संयतः तु] संयत (त्या १२नारी, सामा) [ परस्य न] ५२नो (-५२द्रव्यनो) नथी, [ संयत: ] संयत [ सः तु संयतः] ते तो संयत ४ छ. [यथा] ४भ [ सेटिका तु] ५3 [ परस्य न ] ५२नी नथी, [सेटिका] ५31 [सा च सेटिका भवति] ते तो ५ ४ छ, [ तथा ] तम [ दर्शनं तु] शन अर्थात श्रद्धान [ परस्य न] ५२र्नु नथी, [दर्शनं तत् तु दर्शनम् ] हर्शन ते तो शन ४ छ अर्थात શ્રદ્ધાન તે તો શ્રદ્ધાન જ છે. [एवं तु] मे प्रमा) [ज्ञानदर्शनचरित्रे] न-शन-यरित्र विधे [निश्चयनयस्य भाषितम् ] निश्चयनयर्नु थन छ. [ तस्य च ] वणी ते विषे [ समासेन ] संक्षेपथी [ व्यवहारनयस्य वक्तव्यं ] व्यवहा२नयर्नु ऽथन [ शृणु ] सभण. [ यथा] ४भ [ सेटिका] ५. [ आत्मनः स्वभावेन] पोतान। स्वमाथी [ परद्रव्यं] (मीत हि) ५२द्रव्यने [ सेटियति ] स३६ ४२. छ, [ तथा] तम [ ज्ञाता अपि] Audu ५९॥ [ स्वकेन् भावेन ] पोताना स्वत्माथी [ परद्रव्यं] ५२द्रव्यने [जानाति] छ. [ यथा] ४ [ सेटिका] ५31 [आत्मनः स्वभावेन ] पोतान। स्वामाथी [ परद्रव्यं] ५२द्रव्यने [ सेटयति ] स३६ ३२. छ, [ तथा ] तम [ जीवः अपि] ५ ५९॥ [ स्वकेन भावेन ] पोताना स्वमाथी [ परद्रव्यं ] ५२द्रव्यने [ पश्यति] हे . [ यथा] ४भ [ सेटिका ] ५[ आत्मनः स्वभावेन ] पोताना स्वाभाथी [ परद्रव्यं] Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy