SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates ૫૦૪ સમયસાર [भगवानश्री./ जह परदव्वं सेडदि हु सेडिया अप्पणो सहावेण। तह परदव्वं विजहदि णादा वि सएण भावेण।। ३६३ ।। जह परदव्वं सेडदि हु सेडिया अप्पणो सहावेण। तह परदव्वं सद्दहदि सम्मदिट्ठी सहावेण।। ३६४ ।। एवं ववहारस्स दु विणिच्छओ णाणदंसणचरित्ते। भणिदो अण्णेसु वि पज्जएसु एमेव णादव्यो।। ३६५ ।। यथा सेटिका तु न परस्य सेटिका सेटिका च सा भवति। तथा ज्ञायकवस्तु न परस्य ज्ञायको ज्ञायक: स तु।।३५६ ।। यथा सेटिका तु न परस्य सेटिका सेटिका च सा भवति। तथा दर्शकस्तु न परस्य दर्शको दर्शक: स तु।। ३५७ ।। यथा सेटिका तु न परस्य सेटिका सेटिका च सा भवति। तथा संयतस्तु न परस्य संयतः संयतः स तु।। ३५८ ।। જ્યમ નિજ સ્વભાવથી સેટિકા પરદ્રવ્યને ધોળું કરે, જ્ઞાતાય એ રીત ત્યાગતો નિજ ભાવથી પરદ્રવ્યને; ૩૬૩. જ્યમ નિજ સ્વભાવથી સેટિકા પ૨દ્રવ્યને ધોળું કરે, સુદૃષ્ટિ એ રીત શ્રદ્ધાંતો નિજ ભાવથી પરદ્રવ્યને. ૩૬૪. એમ જ્ઞાન-દર્શન-ચરિતમાં નિર્ણય કહ્યો વ્યવહારનો, ને અન્ય પર્યાયો વિષે પણ એ જ રીતે જાણવો. ૩૬૫ uथार्थ:- (ो व्यवहारे ५२द्रव्याने भने सामाने शेय-य, दृश्य-शs, त्या-त्या त्या संबंध छ, तो५९॥ निश्चये तो ॥ प्रमाणे छ:-) [ यथा] ४म [ सेटिका तु] 43[ परस्य न ] ५२नी (-भात माहिनी) नथी, [ सेटिका ] 431. [ सा च सेटिका भवति] ते तो 31 °४ छ, [ तथा] तम [ ज्ञायक: तु] 25 (1नारो, मात्मा) [ परस्य न] ५२नो (५२द्रव्यनो) नथी, [ज्ञायक:] uns [ सः तु ज्ञायक:] ते तो य: ४ . [ यथा] ४५ [ सेटिका तु] 431 [ परस्य न] ५२नी नथी, [ सेटिका] 43 [ सा च सेटिका भवति] ते तो ५ ०४ छ, [ तथा ] तेम [ दर्शक: तु] शs (हेमनारी २मात्मा) [ परस्य न ] ५२नो नथी, Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy