SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates ४४८ સમયસાર ભગવાનશ્રીકુંદકુંદ पडिकमणं पडिसरणं परिहारो धारणा णियत्ती य। जिंदा गरहा सोही अट्ठविहो होदि विसकुंभो।।३०६ ।। अप्पडिकमणमप्पडिसरणं अप्परिहारो अधारणा चेव। अणियत्ती य अणिंदागरहासोही अमयकुंभो।। ३०७ ।। प्रतिक्रमणं प्रतिसरणं परिहारो धारणा निवृत्तिश्च। निन्दा गर्दा शुद्धिः अष्टविधो भवति विषकुम्भः।। ३०६ ।। अप्रतिक्रमणमप्रतिसरणमपरिहारोऽधारणा चैव। अनिवृत्तिश्चानिन्दाऽगर्हाऽशुद्धिरमृतकुम्भः ।। ३०७ ।। यस्तावदज्ञानिजनसाधारणोऽप्रतिक्रमणादिः स शुद्धात्मसिद्ध्यभावस्वभावत्वेन स्वयमेवापराधत्वाद्विषकुम्भ एव; किं तस्य विचारेण ? यस्तु द्रव्यरूपः प्रतिक्रमणादिः પ્રતિક્રમણ, ને પ્રતિસરણ, વળી પરિહરણ, નિવૃત્તિ, ધારણા, १जी शुद्धि, निंह, गई।- अष्टविध विषदुम छ. 305. અણપ્રતિક્રમણ, અણપ્રતિસરણ, અણપરિહરણ, અણધારણા, अनिवृत्ति, साग, मनिंह, अशुद्धि-अमृतकुंभ छ. 30७. uथार्थ:- [प्रतिक्रमणम् ] प्रतिभ, [प्रतिसरणम् ] प्रतिस२९१, [ परिहारः] परिहार, [धारणा] ॥२५॥, [ निवृत्तिः] निवृत्ति, [ निन्दा] निं, [ गर्दा ] गई [च शुद्धिः ] भने शुद्धि- [अष्टविध: ] से 16 प्रा२नो [ विषकुम्भः] विषद्रुम [ भवति] छ (१२५॥ ॐ अमi sd५९॥नी बुद्धि संभवे छ). [अप्रतिक्रमणम् ] अप्रतिम., [अप्रतिसरणम् ] प्रतिस.२७, [अपरिहारः] अ५२६२, [अधारणा] १२५॥, [ अनिवृत्तिः च] अनिवृत्ति, [अनिन्दा ] मनिंदा, [अगरे ] गई [ च एव ] आने [ अशुद्धिः ] अशुद्धि- [अमृतकुम्भः ] थे. अमृतकुंभ छ (१२९॥ ३ मा ५९॥नी निषेध छ-55 5२वान ४ नथी, माटे ५ यतो नथी ). ટીકા-પ્રથમ તો જે અજ્ઞાનીજનસાધારણ (અર્થાત અજ્ઞાની લોકોને સાધારણ એવાં) અપ્રતિક્રમણાદિ છે તેઓ તો શુદ્ધ આત્માની સિદ્ધિના અભાવરૂપ સ્વભાવવાળાં હોવાને લીધે સ્વયમેવ અપરાધરૂપ હોવાથી વિષકુંભ જ છે; તેમનો વિચાર કરવાનું શું પ્રયોજન છે? (તેઓ તો પ્રથમ જ ત્યાગવાયોગ્ય છે.) અને જે દ્રવ્યરૂપ Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy