SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ननशासभा અજીવ અધિકાર [६१ (उपेन्द्रवज्रा) अचेतने पुद्गलकायकेऽस्मिन् सचेतने वा परमात्मतत्त्वे। न रोषभावो न च रागभावो भवेदियं शुद्धदशा यतीनाम् ॥४५॥ गमणणिमित्तं धम्ममधम्मं ठिदि जीवपोग्गलाणं च। अवगहणं आयासं जीवादीसव्वदव्वाणं॥३०॥ गमननिमित्तो धर्मोऽधर्मः स्थितेः जीवपुद्गलानां च। अवगाहनस्याकाशं जीवादिसर्वद्रव्याणाम् ॥३०॥ धर्माधर्माकाशानां संक्षेपोक्तिरियम्। अयं धर्मास्तिकायः स्वयं गतिक्रियारहितः दीर्घिकोदकवत्। स्वभावगतिक्रियापरिणतस्यायोगिनः पंचह्रस्वाक्षरोचारणमात्रस्थितस्य भगवतः सिद्धनामधेययोग्यस्य પ્રાથમિકોને (પ્રથમ ભૂમિકાવાળાઓને) હોય છે, નિષ્પન્ન યોગીઓને હોતી નથી (અર્થાત્ भने यो परि५४८ थयो छ तभन डोती नथी). ४४. [cोर्थ :-] (शुद्ध ६॥ यतिमोने) २॥ अयेतन कायम द्वेषभाव હોતો નથી કે સચેતન પરમાત્મતત્ત્વમાં રાગભાવ હોતો નથી;-આવી શુદ્ધ દશા યતિઓની डोय छे.४५. જીવપુલોને ગમનસ્થાનનિમિત્ત ધર્મઅધર્મ છે; જીવાદિ સર્વ પદાર્થને અવગાહહેતુ આભ છે. ૩૦. अन्वयार्थ :-[धर्मः] [ [जीवपुद्गलानां] [५ोने [गमननिमित्तः] भन्नु निमित्त छ [च] मनो [अधर्मः] २६ [स्थितेः] (तभने) स्थितिनु निमित्त छ; [आकाशं] मा [जीवादिसर्वद्रव्याणाम्] सर्व द्रव्योने [अवगाहनस्य भवन निमित्ताछे. 21st :-21, ध धर्म-२॥र्नु संक्षिप्त जथन छे. આ ધર્માસ્તિકાય, વાવના પાણીની માફક, પોતે ગતિક્રિયારહિત છે. મારા (અ, ઇ, 3, * , लु-सेव) पांय २८ अक्ष२।। 3थ्य।२४।४24 भनी स्थिति छ,४ो ‘सिद्ध'
SR No.008272
Book TitleNiyamsara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages393
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy