SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५०] નિયમસાર [मनश्री सुहमा हवंति खंधा पाओग्गा कम्मवग्गणस्स पुणो। तविवरीया खंधा अइसुहमा इदि परूवेति॥२४॥ अतिस्थूलस्थूलाः स्थूलाः स्थूलसूक्ष्माश्च सूक्ष्मस्थूलाश्च। सूक्ष्मा अतिसूक्ष्मा इति धरादयो भवन्ति षड्भेदाः॥२१॥ भूपर्वताद्या भणिता अतिस्थूलस्थूला इति स्कंधाः। स्थूला इति विज्ञेयाः सर्पिलतैलाद्याः॥२२॥ छायातपाद्याः स्थूलेतरस्कन्धा इति विजानीहि। सूक्ष्मस्थूला इति भणिताः स्कन्धाश्चतुरक्षविषयाश्च ॥२३॥ सूक्ष्मा भवन्ति स्कन्धाः प्रायोग्याः कर्मवर्गणस्य पुनः। तद्विपरीताः स्कन्धाः अतिसूक्ष्मा इति प्ररूपयन्ति॥२४॥ વળી કર્મવર્ગણયોગ્ય સ્કંધો સૂકમ સ્કંધો જાણવા, તેનાથી વિપરીત સ્કંધને અતિસૂક્ષ્મ સ્કંધો વર્ણવ્યા. ૨૪. अन्वयार्थ :-[अतिस्थूलस्थूलाः] अतिस्थूलस्थूस, [स्थूलाः] २५८, [स्थूलसूक्ष्माः च] स्थूलसूक्ष्म, [सूक्ष्मस्थूलाः च] सूक्ष्मस्थूल, [सूक्ष्माः] २५६८॥ भन्ने [अतिसूक्ष्माः] २मति५६ [इति] मे [धरादयः षड्भेदाः भवन्ति] पृ.२८ वगेरे २४ोन्। ७ मे छे. [भूपर्वताद्याः] भूमि, पति वगेरे [अतिस्थूलस्थूलाः इति स्कंधाः] अतिस्थूलस्थूलो [भणिताः] ४ मा मायाछ; [सर्पिलतैलाद्याः] घी, ४१, मेरे [स्थूलाः इति विज्ञेयाः] સ્થૂલ સ્કંધો જાણવા. ___ [छायातपाद्याः] छ।या, मा५ (351) वगेरे [स्थूलेतरस्कन्धाः इति] स्थूलसूक्ष्म २७धो [विजानीहि] ४।४। [च] भन्ने [चतुरक्षविषयाः स्कन्धाः] १.२ ७न्द्रियोन। विषयाभूत धोने [सूक्ष्मस्थूलाः इति] सूक्ष्मास्यूला [भणिताः] वाम माव्या छ. - [पुनः] [m] [कर्मवर्गणस्य प्रायोग्याः] Hainने योग्य [स्कन्धाः] २७ धो [सूक्ष्माः भवन्ति] सूक्ष्म छ; [तविपरीताः] तमनाया विपरीत (अर्थात् [uने भयोग्य) [स्कन्धाः] धो [अतिसूक्ष्माः इति अतिसूक्ष्म [प्ररूपयन्ति] डेम मावे छे.
SR No.008272
Book TitleNiyamsara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages393
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy