SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ [ १४८ उडाननासमा] પરમાર્થપ્રતિક્રમણ અધિકાર नाहं मार्गणास्थानानि नाहं गुणस्थानानि जीवस्थानानि न। कर्ता न हि कारयिता अनुमंता नैव कर्तृणाम् ॥७॥ नाहं बालो वृद्धो न चैव तरुणो न कारणं तेषाम् । कर्ता न हि कारयिता अनुमंता नैव कर्तृणाम् ॥७९॥ नाहं रागो द्वेषो न चैव मोहो न कारणं तेषाम् । कर्ता न हि कारयिता अनुमंता नैव कर्तृणाम् ॥८॥ नाहं क्रोधो मानो न चैव माया न भवामि लोभोऽहम् । कर्ता न हि कारयिता अनुमंता नैव कर्तृणाम् ॥१॥ अन्वयार्थ :- [अहं] बु [नारकभावः] न॥२४५याय, [तिर्यङ्मानुषदेवपर्यायः] तिर्थय५याय, मनुष्य५याय १५याय [न] थी.; [कर्ता न हि कारयिता] तेमनी (९) 5 नथी, (२यित। (-४२॥4॥२) नथी, [कर्तृणाम् अनुमंता न एव] तानो अनुभो नथी. - [अहं मार्गणास्थानानि न] हुं भ[९॥स्थानी थी, [अहं] ९ [गुणस्थानानि न] गुस्थानी नथी, [जीवस्थानानि न] स्थानो नथी; [कर्ता न हि कारयिता] तमनो sal नथी, २यिता थी, [कर्तृणाम् अनुमंता न एव] नो अनुमो६४ नथी. [न अहं बालः वृद्धः] दु । थी, द्ध थी, [न च एव तरुणः] ते ४ २९। नी; [तेषां कारणं न] तमनु (डं) ॥२९॥ नथी; [कर्ता न हि कारयिता] तोभनो (हुं) all नी, २यिता नथी, [कर्तृणाम् अनुमंता न एव] उतानो अनुमो६६ नथी.. [न अहं रागः द्वेषः] डु २।। ll, द्वेष नथी, [न च एव मोहः] तो ४ भोट Lall; [तेषां कारणं न] तेभनु () ४॥२९॥ 2ी; [कर्ता न हि कारयिता] तमनो (९) 5 नथी, (२यिता थी, [कर्तृणाम् अनुमंता न एव] उतानो अनुमो६४ नथी. [न अहं क्रोधः मानः] डंडो थी, भान नथी, [न च एव अहं माया] तेम ४ म।।, [लोभः न भवामि] सोम नी; [कर्ता न हि कारयिता] तेभनो (९) 5 नथी, (२यिता थी, [कर्तृणाम् अनुमंता न एव] उतानो अनुभ६४ नथी.
SR No.008272
Book TitleNiyamsara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages393
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy